पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३४ चरकसंहिता । . [ शारीरस्थानम् शरीरे पट त्वचः । तद्यथा-उदकधरा । द्वि- द्वे हनूमूलबन्धने,एकास्थि नासिकागण्डकूटललाटं तीया त्वसृग्धरा, तृतीया सिध्मकिलाससम्भवा-द्वौ शङ्खौ चत्वारि शिरकपालानीति एवं त्रीणि धिष्ठाना । चतुर्थी दद्रूकुष्ठसम्भवाधिष्ठाना, प- पष्ठानि शतान्यस्नां सह दन्तनखेनेति ॥ ६ ॥ ञ्चमी अलजीविद्रधीसम्भवाधिष्ठाना । पष्टी पञ्चेन्द्रियाधिष्ठानानि, तद्यथा-वगजिता ना. तु यस्यां छिन्नायां ताम्यत्यन्ध इव च तमः सिकाक्षिणी कर्णौ च पञ्च चुद्धीन्द्रियाणि, तद्यथा- प्रविशति । यां चाप्यधिष्ठायारूंपि जायन्ते पर्वसु स्पर्शनं रसनं घ्राणं दर्शनं श्रोत्रमिति । पञ्चकमें- कृष्णरक्तानि स्थूलमूलानि दुश्चिकित्स्यतमानीति पट ! न्द्रियाणि, तद्यथा-हस्तौ पादौ पायुरुपस्थो जि- त्वचः। एताः षडङ्ग शरीरमवतत्य तिष्ठन्ति ॥ ४॥ , हा चेति ॥७॥ • आचक्षाणस्येत्यत्र 'मतम्' इति शेपः । तेन सर्व शरीरमा हृदयं चेतनाधिष्टानमेकम् ॥ ८॥ चक्षाणस्य मे मत्तः शुण्विति योजना । ततश्च 'नटस्य शृणोति'। पडङ्गतामुक्तां शरीरस्य विभजते-तत्रायमित्यादि ।- इतिवदनुपयोगे पंष्ठी वित्यनेन । मतान्तरमप्यस्ति शरीराव- शिरश्च ग्रीवा च शिरोग्रीवम् । एतक्यं विवक्षया शे- यवसंख्यान इति सूचयति । ततश्च सुथुते-"सप्त त्वचस्त्रीण्य- : यम् । अन्तराधिर्मध्यम् । पटानीति षष्ट्यधिकानि । दन्तेयू- स्मां शतानि" इत्यादिना यद्धि प्रतिपादित संख्याविरुद्धमुच्यते। लूखलम् । यत्राश्रिता दन्ताः । यद्यपि नखा विविधाशित- तन्छल्यशास्त्रोपयुक्तमतभेदादिति दर्शयति । यदुक्तं मुश्रुते- : पीतीये मलभागपोष्यत्वेन मले एवं प्रक्षिप्ताः । तथापीहास्थि- "त्रीणि सषष्ठीनि शतान्यस्त्रां वेदविदो भापन्ते । शल्यतन्त्रे तु तारूपयोगस्यापि विद्यमानत्वादस्थिगणनायां पतिताः। प्रत्यङ्गुलि त्रीण्येव शतानि" । अनेन वचनेन योन्योऽपि खगादिसंख्या- पर्वत्रयम् । तेन विंशललिगतमस्त्रां विंशतित्रयं भवति । भेदश्चरकसुश्रुतयोः स्वतन्नोपयुक्तसंख्योपादानाचोनेयः । सि- । वृद्धानुष्ठे यद्धस्तपादनविष्टम् । तत् तृतीयं पर्व ज्ञेयम् । धमकिलाससम्भवाधिष्ठानेति सिध्म किलासौ यतो दोपात् संभ- : वृद्धाष्ठाशलाका अपि खल्पप्रमाणा ज्ञेयाः। अहुलीनां वतः । तस्य दोपस्याधिष्ठानभूता । एवमुत्तरत्रापि व्याख्येयम् । शलाका यत्र लग्नाः तत्र शलाकाष्ठाधिष्टाचम् । जानु ताम्यतीत्यस्य विवरणम्-'अन्ध इव तमः प्रविशति' इति ।। जोर्वोः सन्धिः । अक्षाविवाक्षको । जन्नुसन्धेः कीलको । किंवा ताम्यतीति तमोयुक्तभावश्चेष्टते । अरूंपीति व्रणानि तालुपके ताल्बस्थिनी । भगास्थि अभिमुखं कटीसन्धानकारक पर्वखिति अवयवसन्धिपु ॥४॥ तिर्यगस्थि । स्थालकानीति पर्युकानां मूलस्थानलमानि । तनाय शरीरस्याङ्गविभागः, तद्यथा-द्वौ वाहू कागण्डकूटललाटानामेकमूललादेकमेवास्थि गणनीयम् । ये तु स्थालकावुदानि तु पशुकामूलान्यर्बुदाकाराण्यस्थीनि । नासि- हे सक्थिनी शिरोग्रीवमन्तराधिरिति पडङ्ग- पृथगङ्गानि पठन्ति तेपाम् नासागन्धकूटललाटानां प्रयाणां मङ्गम् ॥५॥ वीण्येवास्थीनि एकत्वेन तु संख्यापूरणम् । अक्षिणी कौँ च त्रीणि षष्ठानि शतान्यस्यां सह दन्तनखेन पृथक्त्वेऽपि एकैकेन्द्रियाधिष्टानत्वेनैकत्वेन ग्राह्ये । एवं हस्ती तद्यथा-द्वात्रिंशदन्ताः द्वात्रिंशद्दन्तोलूखलानि वि-पादौ च एकतया ग्राह्यौ ॥ ५-८ ॥ शतिर्नखाः षष्टिः पाणिपादाङ्गुल्यस्थीनि विंशति दश प्राणायतनानि तद्यथा--सूर्द्धा कण्ठो हृद- पाणिपादशलाकाः चत्वारि पादशलाकाधिष्ठा- य नाभिर्गुदवस्तिरोजः शुक्र शोणितं मांसमिति । नानि द्वे पार्योरस्थिनी चत्वारः पादयोर्गुलफाः तेषु पट् पूर्वाणि मर्मसंख्यातानि ॥९॥ द्वौ मणिको हस्तयोः चत्वार्यरत्न्योरस्थीनि छ इह दशप्राणायतनेषु दशप्राणायतनीयोक्तौ शौ परित्यज्य त्वारि जङ्घयो? द्वे जानुकपालिके द्वावूरुन नाभिं मांसंच गृहीतम् । तेन नामिमांसयोरपि प्राणायतनत्वं लको द्वौ बाहुनलको द्वावंसौ द्वे अंशफलके तथा शङ्खयोश्च । पाठद्वयदर्शनाहोद्धव्यम् । यदुक्तम्-दशप्रा- द्वावक्षको एक जत्रु द्वे तालुपके द्वे श्रोणि- णायतनीये-“दशैवायतनान्याहुः प्राणा येषु प्रतिष्ठिताः । फलके एक भगास्थि पञ्चचत्वारिंशत् पृष्ठग- शहौ मर्मत्रयं कण्ठो रक्तं शुक्रौजसी गुदम्" इति ॥ ९ ॥ तान्यस्थीनि पञ्चदश ग्रीवायां चतुर्दशोरसि द्वयोः पञ्चदश कोष्टाङ्गानि, तद्यथा-नाभिश्च हृदयं च पार्श्वयोश्चतुर्विंशतिः पार्श्वयोस्तावन्ति चैव स्था- क्लोम च यकृच्च प्लीहा च बुक्कीच बस्तिश्च पुरीषाधा- लकानि तावन्ति चैवस्थालकावुदानि एक हन्वस्थि रश्चामाशयश्च पकाशयश्चोत्तरगुदं च अधरगुदं च - १ १॥५९॥२ आख्यातोपयोगे ११४।२९। नियमपूर्वक विद्यारवी- क्षुद्रान्नं च स्थूलान्नं च वपापहनं चेति ॥ १० ॥ कारे वक्ता प्राक्संशः स्यात् , उपाधायादधीते, उपयोगे कि नटस्य १ विवक्षायामिति पाठान्तरम् । २ पृथगुक्तेऽपीति पाठान्तरम् । गाथा शणोतीति सि. को.। २ अथेति पाठान्तरम् । ३ दन्तो- ३ दशप्राणायतनीये शहौ' अत्र च 'नाभिः मांसंच' इति लखलनखैरिति पाठान्तरम् । पाठदयम् । ।