पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७] चक्रदत्तव्याख्यासंवलिता। पट्रपञ्चाशत् : प्रत्येङ्गानि पट्स्वरुपनिवद्धानि, इति एतावत्त्वगादि दृदयं 'प्रायः प्रत्यक्षवियय इत्यर्थः यानि यायपरिसंख्यातानि पूर्वमङ्गेपु परिसंख्याय- ॥ १०-१२ । मानेषु । तानि तान्यन्यैः पर्यायैः प्रकाश्यानि भवन्ति अनिर्देश्यमतः परं तर्थमेव तद्यथा-नवना- तद्यथा-वे जङ्घापिण्डिके, द्वे ऊरुपिण्डिके द्वौ | युशतानि, सप्तसिराशतानि । हे धमनीशते । च- रिफचौ । द्वौ वृपणौ । एकं शेफः । वे उखें। द्वौ | शिते । एकोनविंशत् सहस्राणि नव च शतानि त्वारि पेशीशतानि । सप्तोत्तरं मर्मशतम् । हे. स- वरणौ । द्रौ कुकुन्दरी । एक वस्तिशीर्षम् । पट्पञ्चाशत्कानि सिराधमनीनामणुशः प्रविभज्य- एकमुदरम् । द्वौ स्तनौ । द्वौ श्लेष्मभुवी । वे मानानां मुखाग्रपरिमाणम् । तावन्ति चैव केश- बाहुपिण्डिके । चिवुक्रमेकम् । द्वाबोष्टौ । द्वे सृक्कि- श्मश्रुलोमानीत्येतद्यथावत्संख्यातं त्वक्प्रभृति दृ- ज्यौ । द्वौ दन्तवेष्टको । एकं तालु । एका गल-श्यम् । तर्यमतः परम् । एतदुभयमपि न विक- शुण्डिका । द्वे उपजिह्निके । एका गोजितिका । लप्यते प्रकृतिभ शरीरस्थ ॥१३॥ द्वौ गण्डौ । कर्णशकुलिके । हो कर्णपुत्रको । अतःपरं तय॑मेवेति अतस्त्वगादेः परं यत् नाबादि द्वे अक्षिकूटे । चत्वारि अक्षिवानि दे अक्षिकनी- तत् प्रायस्तकर्यमेव 1 अनुमानगम्यमेवेलर्धः । यद्यपि स्ना- निके। द्वे भ्रुधौ । एकोऽबटुः । चत्वारि पाणिपाद- | बाद्यपि प्रत्यक्ष भवति । तथापीह वक्ष्यमाणसंख्यायुक्तं सर्व हृदयानि ॥ ११॥ माययादि न प्रत्यक्षेण सुकरग्रहणमिति तय॑म्' इत्युक्तम् । नव महान्ति छिद्राणि, सप्त शिरसि हे चायः। नाय्वादिभेदानेवाह-नवनायुशतानीत्यादि । --अणुशः प्र. एतावदृश्यं शक्यमभिनिर्देष्टम् ॥ १२ ॥ विभज्यमानानामिति अणुभावानां भेदेन भिद्यमानानाम् । सुखाग्रपरिमाणमिति सुखरूपस्य परिमाणम् । अत्र यान्येव श्लोमपिपासास्थानम् । वस्तिः मूत्रस्थानम् उत्तरगुदम्-यत्र सप्तशिराशतानि धमनीशतद्वयंचोक्तानि । तान्येव सूक्ष्मप्रता- पुरीपमवतिष्ठते । येन तु पुरीपं निष्कामति तद्धरगुदस्थानम् 'तैलतिका' इति ख्यातम् ।पद्रपञ्चाशत् प्रसज्ञानीति तद्यथा- नाश्च भेदगणनया एकोनत्रिंशत् सहस्राणि नवशतानि पट्- द्वे जवापिण्डिके इत्यादिग्रन्थवक्ष्यमाणानि । यानीलादि- पञ्चाशत्कानि । स्थूलगणनत्व पूर्वशिरासंख्या धमन्यन्तर्भव- यानि यानि वक्ष्यमाणानि पदपञ्चाशत् प्रसङ्गानि पूर्वमझेपु | तीति न विरोधः । तावन्ति चैव केशश्मश्रुलोमानीति एकोन- हस्तादिषु पद्रसुपरिसंख्यायमानेषु अपरिसंख्यातानि तान्यन्यैः । त्रिंशत्सहस्राणि नवशतानि पट्पञ्चाशत्कानि केशश्मश्रुलोम्नां पर्यायैः प्रकाश्यानि भवन्तीति योजना । पर्यायाश्च 'जवापि विभागेन ज्ञेयम् । सूक्ष्मसूक्ष्मविभागे तु केशादीनां बहुत्वमपि भवन्तीत्यर्थः । एतच केशादिसंख्यानं स्थूलशिरागतकेशादि- ण्डिकादयः' शब्दा एव । एतेन हस्तादिषडमकथनेनैव तदा- शास्त्रान्तरोक्तं भवतीति ज्ञेयम् । एतत्त्वक्प्रभृति दृश्यम् । श्रिता अपि जङ्घापिण्डिकादय उक्ता एव । सन्प्रति तु अव तथच नाट्यादि यथावत संख्यातमिति योजना । सम्प्रति यवविशेषव्यवहारार्थ जङ्घापिण्डिकादयः पृथगुक्ता इति वा तथोक्तं लगादीनां मानं प्रकृतिस्थे शरीरे न व्यभिचरतीति क्यार्थः । पूर्वमझेवितिस्थाने पूर्वमन्येविति पाठः । तथापि 'अन्य'शब्देन हस्तादीनि पडङ्गानि ग्राह्याणि । उखे इति अविकृतलात शरीरस्य । यत्र तु शरीरं विकृतं भवति । तत्र दर्शयन्नाह-एतदुभयमिति दृश्यं तय॑ञ्च । प्रकृतिभावादिति कक्षस्य पार्श्वयोनिनभागी । कुकुन्दरौ स्फिचोरुपरि उन्नती भागौ । वस्तिशीर्प नाभेरधः । श्लेष्मभुवौ कण्ठपार्श्वयोर्व्यव- | यथोक्तारवगादिमानमपि विकृतं भवतीति भावः ॥ १३ ॥ स्थितौ कठिनौ भागौ । सक्किण्यौ वदनान्ते । द्वे उपजिहिके यत्त्वालिसंख्येयं तदुपदेक्ष्यामः, तत्परं प्रमाण- इति जिह्वाया अधोगता जिहा । तथा उपरिगता ग्राह्या। मभिज्ञेयम्, तच्च वृद्धिहासयोगि तय॑मेव, त- एका गोजिहिकेति गौर्वात् । तस्याः कारणभूता जिहा। तेन, यथा-दशोदकस्याललयः शरीरे स्वेनालिन. वचनकारणभूता प्रधानभूता जिलैव गृह्यते । कर्णशष्कुलिके माणेन यत्तत् प्रच्यवमानं पुरीश्मनुवनात्यतियोगेन कणंगतावर्तकौ । कर्णपुत्र को तु द्वौ कर्णाचेत्र 1 अक्षिकूटके तथा सूत्रं रुधिरमन्यश्चां शरीरधातून् । यत्तत्सर्वश- अक्षिगोलके । द्वे अक्षिकनीनिके इत्यत्र 'कनीनिका' शब्देन रीरचरं वाह्या त्वग्विभर्ति। यत्तु त्वगन्तरे व्रणगतं नासया सममक्षिसन्धिरभिधीयते । अवटुाटा । चलारि | 'लसिका'शब्दं लभते । यच्चोप्मणानुबद्धं लोमकू- पाणिपादहृदयानीति पाण्योः पादयोश्च तलानि मध्यानि च- पेभ्यो निष्पतत् 'स्वेद' शब्दमवासोति । तदुदक वारीत्यर्थः । एतावतैव षट्पञ्चाशत् प्रसङ्गानि पूर्यन्ते । नय दंशालिप्रमाणम् । नवाजलयः पूर्वस्याहारप- महान्ति छिद्राणीति व्याकरोति-सप्त शिरसि वे चाध रिणामधातोः यं तं रस इत्याचक्षते । अष्टौ शोणि- १ जङ्गादिग्वितिपाठान्तरम् ।। १ पञ्चेति पाठान्तरम्। २ एकोनत्रिशच्छतेति पाठान्तरम् ।