पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३६ चरकसंहिता। [शारीरस्थानम् तस्य । सप्त पुरीपस्य । पटू श्लेष्मणः । पञ्च पित्त इदानीं शरीरसंख्यानफलमाह-तदेतदित्यादि । -परमा- स्य । चत्वारो सूत्रस्य । यो बसायाः। द्वौ मेदसः। श्रुतोऽनेकावयवमपि तच्छरीरं संख्याने मोहादेकत्वेन दृष्टं सत् एको मजायाः। मस्तिष्कस्य अर्द्धाञ्जलिः । शुक्रस्य सङ्गहेतुर्भवतीत्यर्थः । एकत्वेन हि शरीरं पश्यन् तदुपकाराय । तावदेव प्रमाणम् । तावदेव श्लेषमणश्चौजस इत्ये- | प्रवर्त्तमानो रागद्वेपाभ्यां सक्तो भवति । अपवर्ग इत्यपवर्गहेतु- तच्छरीरतत्त्वमुक्तं ॥ १४ ॥ रित्यर्थः । शरीरंतु पृथगवयवेन भाव्यमानं न ममताऽऽस्पद ननु यथा प्रकृतिस्थे शरीरे यथोक्तं मानं खगादि न | भवति । ममताऽभावाच न तदुपकार कापकारकेषु रागद्वेपी ध्यभिचरति, तथा किं प्रकृतिस्थे शरीरे तदुदकाद्यपि यथोक्तं भवतः । तदभावाच प्रवृत्त्युपरेमे सति धर्माधर्माभावादप- मानं न व्यभिचरतीयाहत्यत्त्वअलीत्यादि । यत्तु उद- वर्गो भवतीत्यर्थः । शरीरसंख्याने यथा मोक्षो भवति तदा- कादि अनलिसंख्येयमने वक्ष्यमाणम् । तदुदकादेः परं ह-तनेत्यादि ।-प्रधानमात्मा । तत्रेति शरीरपृथक्त्वाभा- प्रमाणम् ॥ १४ ॥ बनायाम् । असक्तमिति यथोक्तक्रमेण रागद्वेपरहितम् । सर्व तत्र यद्विशेषतः स्थूलं स्थिरं मूर्तिमगुरुखरक- | सन्तानाभिनिर्वृत्ताविति सर्वत्रोपकारके वाऽपकारके च भावे ठिनमचं आस्थानिवृत्तौ सल्याम् । निवर्तते इति संसारे निवर्तते ॥१७॥ नखास्थिदन्तवेटमांसचर्मवर्च केशश्म- थुलोमकण्डरादि, तत्पार्थिवं गन्धो घ्राणं च । तत्र श्लोको। यवसरमन्दस्निग्धमृदुपिच्छिलरसरुधिरवसा- शरीरसंख्यां यो वेद सर्वावयवशो भिषक् । कफपित्तमूत्रस्वेदादि, तदाप्यं रसो रसनं च । तदज्ञाननिमित्तेन स मोहेन न युज्यते ॥ १८ ॥ यत् पित्तमूष्मा यो या च भाः शरीरे, तत्सर्व. अमूढो मोहमूलैश्च न दोपैरभिभूयते । माग्नेयं रूपं दर्शनं च । यदुच्छ्वासप्रश्वासोन्मेपनि | निदापो निःस्पृहः शान्तः प्रशाम्यत्यपुनर्भवः ॥१९॥ मेपाकुञ्चनप्रसारणगमनप्रेरणधारणादि, तद्वायवीयं इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शरीरसंख्या- स्पर्शः स्पर्शनं च 1 यद्विविक्तमुच्यते, महान्ति शारीरं नाम सप्तमोऽध्यायः । चाणूनि स्त्रोतांसि, तदान्तरीक्ष्य शब्दः श्रोनं च । इममेव गद्योक्तमर्थ श्लोकेनाह-शरीरेत्यादि ।-तदज्ञान- यत् प्रयोक्त तत् प्रधानं वुद्धिर्मनश्चेति शरीराव- | निमित्तेनेति शरीरैकरूपतारूपमिथ्याज्ञानजन्येन । मोहेनेति यवसंख्या यथास्थूलभेदेनावयवानां निर्दिष्टा । 'अहं' स्थिरशरीरी एको ममेदमुपकारकम्' इत्यादिमोहेन मोह-, शरीरावयवास्तु परमाणुभेदेनापरिसंख्यया भवन्त्य- | मूलैरिति मोहकारणकैः दोपैरिति रागद्वेपैः निर्दोपत्वेन निस्पृहो तिबहुत्वादतिसौम्यादतीन्द्रियत्वाच ॥१५॥ भवति । रागद्वेषमूला हीच्छा तदभावान भवति । निस्पृहश्च तेषां संयोगविभागे परमाणूनां कारणं वायुः । सन् सर्वकियोपरमात् शान्तो भवति शान्तश्च सन् प्रशा- कर्म स्वभावश्च ॥ १६ ॥ म्यति संसरणे विश्राम्यति । ततश्च नास्य पुनर्भवो जन्मरूपो . अतिसौक्ष्म्यादिति अतिसूक्ष्मबुद्धियोध्यत्वात् । अतीन्द्रिय- भवतीति ॥ १८-१९ ॥ त्वंच परमाणूनां खभावसिद्धमेवास्मदादीन् प्रति । यत्तु इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्त- सूक्ष्ममतीन्द्रियं वा तत् परिसंख्यातुं नितरामेव दुष्करं भव- विरचितायामायुर्वेददीपिकायां चरकतात्पर्य- तीति युक्तं हेतुत्रयमपरिसंख्याने। अथैते विपयकलिताः टीकायां शरीरसंख्याशारीरव्याख्या। परमाणवः कथं शरीरे संयुज्यन्ते । शरीरविनाशेऽपि विथु- ज्यन्ते इत्याह–तेषामित्यादि । ननु यदि वायुः कारणं अष्टमोऽध्यायः। परमाणूनां संयोगविभागे । तत् किमिति करोतीत्याह-कर्म खभावश्चेति न केवलो वायुः किन्तु कर्मखभावपरिगृहीत एव । अथातो जातिसूत्रीयं शारीरं व्याख्यास्यामः ॥ १॥ तेन संयोगे कर्मणा खभावेन च वायुः परिगृहीतो भवति । | इति ह माह भगवानात्रेयः ॥ २ ॥ तथा वियोगे परमाणूनाम् शरीरविनाशं जनयतीत्यर्थः स्त्रीपुंसयोरव्यापनशुक्रशोणितगर्भाशययोः श्रे यसी प्रजामिच्छतोस्तदर्थाभिनिर्वृत्तिकरं कर्मोप- ॥१५॥१६॥ देक्ष्यामः ॥३॥ तदेतत् शरीरं संख्यातमनेकावयवं दृष्टं एकत्वेन सम्प्रति पारिशेप्यात् जातिसूत्रीयमुच्यते । 'जाति' ,श- सङ्गः । पृथक्त्वेनापवर्गः। तत्र प्रधानमसक्तं सर्व- सन्ताननिवृत्तौ निवर्त्तते इति ॥ १७ ॥ ब्देन जन्मकारणमुच्यते । तस्य सूत्रं जन्मोपायकथनसूत्रम् । १ प्रकृत्युपरमे इति पाठान्तरम् । २ रागदोपैरिति पाठान्तरम् । १ दम्तनखरास्थीति पाठान्तरम् । २ सर्वसत्तेति पाठान्तरम् । ३ निष्क्रियश्च सन् सर्वकियोपान्तो भवतीत्यसमीचीनं पाठान्तरम् ।