पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८ ] चक्रदत्तव्याख्यासंबलिता। तदधिकृत्य कृतोऽध्यायः । स्त्रीपुंसयोरिति क्रमनिर्देशं कृत्वा ता क्षुधिता पिपासिता भीत्ता विमनाः शोकात्ती 'अव्यापन्नशोणितगर्भाशयशुक्रयो रिति निर्देशो यथाक्रमानुरो- | क्रुद्धाऽन्यं च पुमांसमिच्छन्ती मैथुने चातिकामा धात् यद्यपि युज्यते । तथाप्यत्र 'शुक्र' पूर्व नियच्छति इति | चान गर्भ धत्ते । विगुणां वा प्रजां जनयत्ति । न्यायमाश्रित्य क्रमभेदेन निर्देशः 1 श्रेयसी प्रजामिच्छतोरि- | अतिवालामतिवृद्धां दीर्घरोगिणीमन्येन वा विका- त्यत्र श्रेयसी प्रजा गुणवान् पुत्रो गुणवती च कन्यामिप्रेता। रेणोपसृष्टां वर्जयेत् । पुरुपेऽप्येत एव दोपाः । अतः यतः अत्र कन्योत्पादविधान लेशतः करिष्यति । तेन निर्गु- सर्वदोपवर्जितौ स्त्रीपुरुपौ संसृज्येयातां। सक्षातही णयोः कन्यापुत्रयोस्तथा नपुंसकस्य चाश्रेयस्त्वेन ब्युदासः । मैथुने चानुकूलाविष्टगन्धं स्वात्तीर्ण सुखं शयनमु- अन्ये पुत्रमेच श्रेयसी प्रजामाङः । यतः, अत्र सर्वम् पुत्रमे- पकल्प्य मनोज्ञं हितमशनमशित्वा नात्यशितौ । वोद्दिश्य विधान प्रायः करिष्यति । तदर्थाभिनिर्वृत्तिकरमिति दक्षिणपादेन पुमान्, स्त्री वामेनारोहेत् ॥ ६ ॥ श्रेयःप्रजारूपप्रयोजननिष्पादकम् ॥ १-३ ॥ अथाप्यतो स्त्रीपुंसौ स्नेहस्वेदाभ्यामुपपाद्य व- पुष्पादित्यार्तवदर्शनात् । ब्रह्मचारिणीति अधःशायिनीति च त्रिरानमित्यनेन सम्बध्यते । नानात् प्रभृतीति संवसेता- मनविरेचनाभ्यां संशोध्य क्रमेण प्रकृतिमापाद-मित्यनेन संवध्यते । तेन स्नानात्प्रभृति मैथुनं विधीयते । न येत् । संशुद्धौ चास्थापनानुवासनाभ्यामुपाचरेत् । तु नानदिनात् प्रभृति पुत्रकामयोर्युग्मदिन विधानात् । घुग्मदि- उपाचरेच मधुरौषधसंस्कृताभ्यां घृतक्षीराभ्यां नंतु प्रथमदिनात् प्रभृत्येव गणनीयम् । यदुक्तं हारीते- पुरुपं स्त्रियं तु तैलमालाभ्याम् ॥ ४॥ 'चतुर्थीपछ्यष्टमीद्वादशीपु गुणवन्तमायुष्मन्तं पुत्रं जनयति । अधापीत्यादौ 'अर्थ' शब्दोऽधिकारे । 'अपि' शब्दो वि- पञ्चमीनवन्येकादशीयु कन्या गुणवतीः । सप्तम्यां दुभंगां क- शेपार्थः । तेन व्यापनशुक्रशोणितगर्भाशययोरपि स्त्रीपुंसयोःश्रे- न्यामिति । न्युजामित्यधोमुखीम् । पर्याप्ते समाप्ते मैथुने । यःप्रजाजनकगुणाधानार्थ स्नेहादिकर्मकरणमिति दर्शयति । यद्य- | मैथुने चातिकामेति निवृत्तेच्छेऽपि पुरुषे मैथुनमिच्छन्ती। पि एतौ इति पदेनैवाधिकृतौ स्त्रीपुंसौ लब्धौ तथापि पुनर्यतः अन्येन वा विकारेणेति कुष्ठादिजुगुप्सितेन रोगेण । आरोहेत स्त्रीपुंसी स्नेहनादियक्ष्यमाणकर्मणा योज्यौ इति दर्शयति । शयनमिति संबन्धः ॥ ५॥६॥ क्रमेणेति पेयादिक्रमेण । स च नमः वमने पृथक् प्रदेशान्तरोक्तकमन्यायेन योद्धव्यः । पुनः 'संशुद्धी च' इति प्रतिष्ठासि धाता वाग्द्धातु विधाता त्वा धातु तत्र मन्त्रं प्रयुञ्जीत-अहिरसि आयुरसिं सर्वतः वचनात् सम्यक् शुद्धयोरेवास्थापनानुवासने कर्तव्ये नाऽस- ब्रह्मवर्चसा भवेदिति "ब्रह्मा वृहस्पतिर्विष्णुः सोमः म्यक्शुद्धयोरिति दर्शयति । 'मधुरौषध' शब्देन मधुरौपधग्रहः सूर्यस्तथाश्विनौ । भगोऽथ मित्रावरुणौ पुत्रं वीरं णं मधुरस्य विशेषेण शुक्रवृद्धिकरखात् । अन्ये तु 'मधुरौपध' दधातु इत्युक्त्वा संवलेताम् । सा चेदेवमाशा- शब्देन जीवनीयगणमिच्छन्ति॥४॥ सीत-वृहन्तमवदात हर्यक्षमोजस्विनं शुचिं सत्व- ततः पुष्पात् प्रभृति त्रिरात्रमासीत ब्रह्मचारि-संपन्नं पुत्रमिच्छेयमिति ॥ ७ ॥ ण्यधाशायिनी पाणिभ्यामन्नमजर्जरात्पात्राद्भुञ्जाना च । न च काञ्चिन्मृजामापद्येत । ततश्चतुर्थेऽहन्ये- 'अहिरसीलादि दधातु मे' इत्यन्तो मन्त्रः। हर्यक्षं सिंह- विक्रमम् । तेनोपादेयमेवेत्याह--इच्छेयमिति । इच्छेयमित्य- नामुत्साद्य सशिरस्कं स्वापयित्वा शुक्लानि वासांस्या- च्छादयेत् पुरुपं च । ततः शुक्लवाससौ स्रग्विणो नेकार्थखाद्धातूनां लभेयमित्यर्थः । तेन 'आशासीत' इत्यस्य सुमनसावन्योन्यमभिकामौ संवसेतामिति 'इच्छेयम्' इत्यनेन न पौनरुत्यमिति ब्याख्यानयन्ति ॥४॥ - शुद्धस्नानात् प्रभृत्यत्यै भन्थमवदातयवानां म- स्मानात् प्रभृति युग्मेष्वहःसु संवसेतां पुत्रका- धुसर्पिा संसृज्य श्वेताया गोः सरूपवत्सायाः भौ, अयुग्मेषु दुहितकामौ । नच न्युना पागता पयसालोज्य राजते काय वा पाने काले काले वा संसेवेत ।न्युजाया.वातो बलवान् स योनि पी-| सप्ताहं सततं प्रयच्छेत् पानाय । प्रातश्च शालि- उयति, पार्श्वगताया दक्षिणे पायें श्लेष्मा संध्युतो- | यवान्नचिकारान् दधिमधुसपिभिः ‘पयोभिर्वा सं- ऽपिदधाति गर्भाशयम् । वामें पित्तं पार्श्वे तस्याः सृज्य भुञ्जीत ॥ ८ ॥ पीडितं चिदहति रक्तशुक्रम् । तस्मादुत्ताना वीज काले काल इति सायंप्रातः । अन च मन्थपाना तथा गेलीयात् । तस्याहि यथास्थानमवंतिष्ठन्ते दोपाः। पर्याप्ते चैनां शीतोदकेन परिषिञ्चेत् । तत्रात्यशि- १ तदा हीति पाठान्तरम् । २. चाभिकामेति पाठान्तरम् । ३ आहरसि विहर सीति पाठान्तरम् । ४ पाता वा दधात्विति १गर्भमिति पाठान्तरन् ।। २ सयुतः पिदधातीति पाठान्तरम् ।। पाठान्तरम् । 1 यात् ॥ ५॥ -"