पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ शारीरस्थानम् शालियवान्नभोजनस्य च विहितखादुभावपि मात्रया काले ततस्तौ लह संवसेतामष्टरात्रम् । तथाविधपरिच्छ- करणीयौ ॥८॥ दावेच स्याताम् । तथेष्टपुत्रं जनयेताम् ॥ ११ ॥ तथा सायमवदातशरणशयनासनयानवसनभूप या तु स्त्री श्याम लोहिताक्षं ब्यूढोरस्कं महा- णा च स्यात् । सायम्प्रातश्च शश्वत् श्वेतं महान्तं वाहुं च पुत्रमाशासीत । या वा कृष्ण कृष्णमृटुकेशं बृपभमाजानेयं हरिचन्दनाङ्गदं पश्येत् । सौम्याभि- शुक्लाक्षं शुक्लदन्तं तेजस्विनमात्मवन्तम्। एपोऽनयो- चैनां कथाभिर्मनोऽनुकूलाभिरुपासीत । सौम्या- | रपि होमविधिः । किन्तु परिवर्हवर्ज स्यात् । पुत्र- कृतिवचनोपचारचेष्टांश्च स्त्रीपुरुपानितरानपि चे- वर्णानुरूपस्तु यथाशीः परिवर्होऽन्यः कार्यः ॥१२॥ न्द्रियार्थानवदातान् पश्येत् । सहचर्यश्चैनां प्रिय- शुद्रा तु नमस्कारमेव कुर्यात् देवाग्निद्विजगुरु- हिताभ्यां सततमुपचरेयुः । तथा भर्ता न च मिः तपस्विसिद्धेभ्यः ॥ १३ ॥ श्रीभावमापद्येयातामित्यनेन विधिना सप्तरात्रं स्थित्वाष्टमेऽहन्यालुत्य सशिरस्का भर्ना सहाऽऽ- या या च यथाविधं पुनमाशालीत, तस्यास्त- हतानि वस्त्राण्याच्छादयेवदातानि । अवदाताश्च स्यास्तां तां पुत्राशिपमनुनिशम्य तांस्तान जनपदा- स्रजो भूषणानि विभृयात् ॥ ९ ॥ दीन्मनसानुपरिकामयेत् । ताननुपरिक्रस्य या या येपां जनपदानां मनुष्याणामनुरूपं पुत्रमाशासीत शरणं गृहम् । आजानेयमुत्तमकुलजम् । 'हरिचन्दन'श- सा सा तेषां तेषां जनपदानामाहारविहारोपचार- ब्देन श्वेतचन्दनं विवक्षितम् । 'हरि शव्दस्यानेकार्थलात | परिच्छदाननुविधत्स्वेति वाच्या स्यादित्येतत् सर्वं 'हरि शब्देन श्वेतस्यैव ग्रहणं प्रशस्तवात् । अगदोऽनरागः। पुत्राशिपां समृद्धिकरं कर्म व्याख्यातं भवति ॥१४॥ किम्या अङ्गदो वाहुभूपणम् । पश्येदित्युपलभेत । तेन श्रोत्र- स्थण्डिलं पूजनस्थानम् । वेदी पिण्डिकाम् । तां पश्चिमेनेति मनोभ्यामपि भवदातलग्रहणं लभ्यते ॥९॥ वेदिकायाः पश्चिमे श्वेतर्षभ अजिने श्वेतवृपभचमणीत्यर्थः तत ऋत्विक् प्रागुत्तरस्यां दिश्यगारस्य प्रारम- ब्राह्मणप्रयुक्त इति यदि ब्राह्मणेन । पुढेष्ट्यर्थ या प्रयुक्तः वणमुदकमवणं वा देममभिसमीक्ष्य गोमयोदकाभ्यां | स्यात् । तदा ऋत्विक् श्वेतवस्त्रसञ्चये श्वेतवृपभचर्मणि वा स्थण्डिलमुपलिप्य प्रोक्ष्य चोदकेन वेदीमस्सिन्स्थाप- | उपविशेत् । राजन्यप्रयुक्तस्तु पैयाने चर्मण्युपविशेदिति येत् । तां पश्चिमेनानाहतवस्त्रसञ्चये श्वेतर्पभे वाप्य- | शेषः । रुरुहरिणविशेषः । परिधिभिरिति चतुर्भिः पलाशवृह- जिन उपविशेत् ब्राह्मणप्रयुक्तः, राजन्यप्रयुक्त हण्डैः । परिधायेति वेष्टयिखा परिहितान्येव 1 पूतं मन्त्रपूतम् । वैयाने चर्मण्यानडहे वा । वैश्यप्रयुक्तस्तु रौरवे तच्चोदपात्रविशेषणम् । उपसंस्कृत्येति तदुदपात्रमेव संस्कार- वास्ते वा। तत्रोपविष्टः पालाशीभिरैगुदीभिरौदु- मन्त्रैरुपसंस्कृत्य । सर्पिराज्यामिति नवनीतं धृतार्थम् । स्वरीभिर्माधूकीभिर्वा समिद्भिरग्निमुपसमाधाय कु. किम्वा सर्पितमेव आज्यार्थमिति मन्त्रपूतधृतकरणार्थम् । शैः परिस्तीर्य परिधिभिश्च परिधाय लाजैः शुक्ला- 'आज्य' शब्देन मन्त्राभिमन्त्रितं घृतमुच्यते । पश्चिमतोऽग्निं, भिश्च गन्धवतीभिः सुमनोभिरुषाकिरेत् । तत्र प्रणी- दक्षिणतो ब्राह्मणमिति यथा पूर्वेणाग्निामे च ब्राह्मणो भवति योदपात्रं पवित्रं पूतमुपसंस्कृत्य सर्पिराज्यार्थ यथो- तथेत्यर्थः । अनुलभेतेति ऋत्विक्प्रयुक्ता ऋत्वि विधानमनु- क्तवर्णानाजानेयादीन् समन्ततः स्थापवेत् । ततः कुर्यादित्यर्थः । प्रजापतिमभिनिर्दिश्येति ब्रह्माणमभिमन्य । पुत्रकामा पश्चिमतोऽग्निं दक्षिणतो ब्राह्मणमुपवि- | योनौ कामपूरणार्थमन्नाविष्टिं निर्वपेदिति कुर्यात् । इष्टिोनिशो- श्यानुलभेत सह भर्ना यथेष्टं पुत्रमाशासाना । तत-धिका । इष्टिसाधिका ऋक् । पाकमिति चरम् । अभिघार्येति स्त्वस्या आशासानाया ऋत्विक् प्रजापतिमभिनि- मिश्रीकृत्य यथाम्नायमिति यथावेदम् । किन्तु परिवर्हवर्जमिति र्दिश्य योनौ तस्याः कामपरिपूरणार्थ काम्यामिष्टिं | परिवर्हः शयनासनपुष्पादिपरिच्छदः । तेन यथाविधा पुत्रेच्छा निर्वपेद्धिपणुर्यानि कल्पयत्वित्यनयर्चा ततश्चैवाज्येन | तथावर्णपरिवर्हः कर्तव्य इति वाक्यार्थः । शूद्राविधानमाह- स्थालीपाकमभिघार्य बिर्जुहुयात् यथाम्नायं चोपम- | शूदा वित्यादि ।-नमस्कारमेव कुर्यादिति शूद्राया मन्त्रे त्रितमुदपानं तस्यै दद्यात् सर्वोदकार्थान् कुरु- होमे चाऽनधिकारात् नमस्कारमात्रकरणम् ॥ १०-१४ ॥ प्वेति ॥१०॥ न तु खलु केवलमेतदेव कर्म वर्णवैशेष्यकर भ- ततः समाप्ते कर्मणि पूर्व दक्षिणपादमभिहरन्ती वति। अपि खलु तेजोधातुरप्युदकान्तरिक्षधातुप्रा. प्रदक्षिणमग्निमनु परिकामेत् । ततो ब्राह्मणान् स्व. योऽवदातवर्णकरः पृथिवीवायुधातुप्रायः कृष्णवर्ण- स्ति वाचयित्वा सह भर्नाऽऽज्यशेष प्राश्नीयात् करः । समसर्वधातुमायः श्यामवर्णकरः ॥ १५ ॥ पूर्वं पुमान् । पश्चात् स्त्री । नचोच्छिष्टमवशेपयेत् । १ मन्त्रादिभिर्मत्रितमिति पाठान्तरम् । -