पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] चक्रदत्तव्याख्यासंवलिता। सत्ववैशेष्यकराणि पुनस्तेषां तेषां प्राणिनां देशकालसम्पदुपेतानां नियतमिष्टफलत्वं तथेतरे- मातापितृसत्वान्यन्तर्वन्याः श्रुतयश्चाभीक्षणं स्योपामितरत्वम् । तस्मादापन्नगी स्त्रियमभिसमीक्ष्य चितं च कर्म सत्वविशेपाभ्यासश्चेति ॥ १६ ॥ प्राग व्यक्तीभावात् गर्भस्य पुंसवनमस्य दद्यात्,- वर्णविशेषकर हेत्वन्तरमाह-न तु खल्वियादि । तेजो- गोष्टे जातस्य न्यग्रोधस्य प्रागुत्तराभ्यां शाखाभ्यां- धातुः कृष्णवर्णे श्यामवर्ण च वर्तते । वर्णविशेपहेतुमभिधाय | शुङ्गेऽनुपहते आदाय द्वाभ्यां धान्यमापाभ्यां सम्पदु- सत्यभेदहेतुमाह-सत्येलादि ।--मातापितृसतानीति मा- पेताभ्यां गौरसर्पपाभ्यां वा सह दनि प्रक्षिप्य पुष्ये तापित्रनुकारेण सत्वानि प्रायः प्रभावादेव भवन्ति । अन्त- पिबेत्, तथाऽपरान् जीवकर्पभकापामार्गसहचरक- चली गर्भिणी । श्रुतयश्चाभीक्ष्णमिति यथा गर्भिणी गीतादि' ल्कांश्च युगपदेकैकशो यथेष्टं वाप्युपसंस्कृत्य पयला, णोति, तथा सत्वमपत्वं जनयति । खोचितं च कर्मेति गर्भ- कुड्यकीटकं मत्स्यकोद्रचोदकाजलौ प्रक्षिप्य पुप्ये जोपार्जितं कर्म खवलानुरूपं सत्वं जनयति । सत्वविशेषाभ्या- | पिवेत् । तथा कनकमयान राजतानायसांश्च पुरुष. सम्वेति यथाविधं सत्वं पुरुषोऽभ्यस्यति जन्मान्तरे । तत्सल- कानग्निवर्णानशुप्रमाणान् दनि पयसि उदकाजलौ एव जायते । वचनं हि-"जन्म जन्म यदभ्यस्तं दानमध्य- वा प्रक्षिप्य पिवेदनवशेषतः पुप्येण । पुष्येणैव च वनं तपः । तेनैवाभ्यासयोगेन तथाप्यभ्यस्यते पुनः" इति | पिष्टस्य पच्यमानस्योप्माणमुपाघ्राय तस्यैव च ॥ १५॥ १६॥ पिष्टस्योदकसंसृष्टस्य रसं देहल्यामुपरि विधाय यथोक्तेनोपसंस्कृतशरीरयोः स्त्रीपुरुपयोः मिश्री- दक्षिणे नासापुटे स्वयमासिञ्चेत् पिचुनेति पुंस- भावमापन्नयोःशुक्रशोणितेन सह समेत्याऽव्यापन्न- | वनानि । यच्चान्यदपि ब्राह्मणा नूयुराप्ता वा पुंसवन- मव्यापन्नेन योनावनुपहतायामप्रदुष्टे गर्भाशये गर्भ- | मिष्टं तच्चानुप्ठेयम् ॥ २० ॥ भभिनिर्तियत्येकान्तेन । तद्यथा-निर्मले चाससि वेदोक्तनायुर्वेदोक्तेन । प्राग्व्यक्तीभावादिति यावन्न स्त्रीत्वं सुपरिकल्पिते रजनं समुदित्तगुणं उपनिपातादेव पुंस्त्वं वा गर्भस्य व्यक्तं भवति । तावदेव तद्वक्ष्यमाणं कर्म रागमभिनिर्वतयति । तद्वत् । यथा वा क्षौरं दना-लिजपरिवृत्तिकरं' भवति । व्यत्तिस्तु द्वितीयमासे भवति । भिपुतमभिपवणाद्विहाय स्वभावमापद्यते दधिभा- | यदुक्तम्-"द्वितीये मासे धनः संपद्यते," इति । किंवा वम् । शुक्रं तद्वत् ॥ १७ ॥ तृतीये मासे अप्रत्यज्ञाभिव्यक्तीभावो ज्ञेयः। द्वितीये तु मासे सम्प्रति गर्भोत्पत्तिकममाह-यथोक्तनेयादि।-यथोक्तेन | ग्रन्थ्यादिरूपगर्भप्रखशव्यक्तीभावो न वक्तव्यः । तेन वक्ष्यमाणं विधिनेति पञ्चकर्मादिनोक्तेनेति । रजनं रागद्रव्यम् । दध्यमि- कमै मासद्वयं यावत्कर्तव्यम् । प्रयुक्तेनेति पूर्वेण संवध्यते । पुतमिति दन्ना स्तोकमात्रेण मिश्रितम् । आपद्यते दधिभाव-नियतं निश्चितम् । तथेतरेपामितरलमिति देशकालविगुणाना- मिति दधित्वमापद्यते । तद्वदिति यथा क्षीरं दधि भवति रजनं मनिष्टकारणलान्निश्चयमित्यर्थः पुंसवनमिति पुंस्त्वकारकं कर्म । रागो वा भवति तथा शुक्र गर्भमभिनिवर्तयति । शुक्र | गोष्ठो गवां विश्रामस्थानम् । अतः स्थानादिविशेषपरिग्रहएच यथोक्तागुंक्रमित्यर्थः ।। १७ ॥ फलदो भवतीति वचनादुन्नीयते । नान तादृशा युक्तयः प्रभ- एवमभिनिवर्तमानगर्भस्य स्त्रीपुरुपत्वे हेतुः | वन्ति धान्यमाप' शब्देन ब्रीहिमापं ग्राहयन्ति । सुवर्णमापन पूर्वमुक्ततः ॥ १८॥ व्यावर्त्तयन्ति । गौरसर्पपः इवेतसर्पपः । 'पुष्येणेति यथा हि वीजमनुपतप्तसुप्तं खां स्वां प्रकृतिमनु- पुष्यनक्षत्रेण । यथेष्टमित्यनेन द्विशस्त्रिशो वा पिवेदित्यपि विधीयते व्रीहिर्वा नीहित्त्वं यवो वा यवत्वम् । त- दर्शयति। कुड्यकीटः 'कवडिगणा' इति ख्यातः । किम्वा ज्येष्टी था स्त्रीपुरुपावपि यथोक्तं हेतुविभागमनुविधी- | कुमकीटः । जतूकर्णेऽप्यत्र 'भित्तिमत्स्यः' इति पठ्यते । येते ॥ १९ ॥ भित्तिमत्स्यशब्देन च पाश्चात्ये 'ज्येष्ठी' उच्यते। मत्स्यकोद्रः संप्रति त्रीपुरुषत्वे व रक्ताधिकत्वं शुक्राधिकत्वं च पूर्वोक्तं मत्यहा मत्स्यकैति ख्यातः । देहली गृहद्वाराधःकाष्ठम् हेतुमद्य वैदिकं पुत्रजनकं विधानान्तरं वक्तुमाह-एवमि- । तत्रोपरि विधाय शिर इति शेषः । किम्वा आत्मानमेव खादि । यथोक्तं हेतुविभागमनुविधीयत इति "रतेन कन्या- | देहल्यामुपरि विधायेति मन्तव्यम् । यदुक्तं जतूकर्णे-"देह- मधिकेन पुत्रम् । शुकेण" इत्यादि ग्रन्थोक्तभाग स्त्रीपुरुषजनक- ल्यामासीना" इति ॥ २० ॥ मनुविधीयते ॥ १८-१९ ॥ अत ऊर्ध्व गर्भास्थापनानि व्याख्यास्यामः। तयोः कर्मणा वेदोक्तेत विवर्तनमुपदिश्यते ऐन्द्रीब्राहीशतवीर्यासहलवीर्याऽमोघाऽव्यथा- प्राग्व्यक्तीभावात् प्रयुक्तेन सम्यक् । कर्मणां हि | शिवाऽरिष्टावाट्यपुष्पीविष्वक्सेनकान्तत्येतासा- १गीत्यादीति पाठान्तरम् । १ लिङ्गपरावृत्तिकमिति पाठान्तरम् ।