पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४० चरकसंहिता। [शारीरस्थानम् भोपधीनां शिरसा दक्षिणेन पाणिना धारणम् । त्यं जनयति । पितृजास्तु शुक्रदोपा मातृजैरपचारै- एताभिश्चैव सिद्धस्य पयसः सर्पिपो वा पानम् । ाख्याता इति गर्भापघातकरा भावा भवन्त्युक्ताः। एताभिश्चैव पुष्ये पुण्ये स्नानम् । सदा च तोः तस्मादहितानाहारविहारान् प्रजासम्पदमिच्छन्ती समालभेत । तथा सर्वासां जीवनीयोक्तानामो- स्त्री विशेषेण वर्जयेत् । साध्वाचारा, चात्मानमुप- पधीनां सदोपयोगस्तैस्तैरुपयोगविधिभिरिति .ग-चरेद्धिताभ्यामाहारविहाराभ्याम् ॥ २२॥ भस्थापनानि ॥२१॥ प्रततोत्तानशायिनी उत्तानशयनशीला । विवृते अनावृते । सम्प्रति स्थितस्य गर्भस्य गर्भोपघातकप्रभावखण्डकत्वेन विवृते तु शायिनी तथा नक्तचारिणी च रक्षःप्रभृतिभूता- यत् पुनः स्थितिकारकम् , तद्गर्भस्थापनमुच्यते अत ऊर्ध्वमि- | भिगमनीया भवति । ततश्च भूतैरभिभूतो गर्भ उन्मत्तो भव- त्यादिना । ऐन्द्री गोरक्षकर्कटी । शतवीर्यासहस्रवीर्य दूर्वा- तीति युक्तम् । कलिर्वाचा। कलहस्तु शारीरकलहः । _णं स्त्रीव- द्वयम् । अमोघा पाटला । अव्यथा गुडूची। अरिष्टा कटुरोहिणी। शम् । अभिध्यात्री मनसा द्रोहणशीला । औपधिकं शाट्यप्रचा- वाट्यपुष्पी पीतवला । विष्वक्सेनकान्ता प्रियङ्गुः । वालस्याइ- रिणम् । क्रथनमकस्मादुच्छ्वासाबरोधम् । मधुरनित्येति गर्मि- चिरजातस्यापि गर्भ'व्यपदेशो भवतीति । तेन कुक्षेत्रहिरपि णीविहित क्षीरं विहायान्यमधुरान्यनुसेविनी योद्धव्या । क्षीरस्य मरणसम्भवे 'अन्तःकुक्षेः' विशेषणमुपपन्नम् ॥ २१ ॥ विहितत्वेन प्राशस्त्यम् । तत्र सात्म्यानामपि रसानामत्यर्थों- गर्भापघातकरास्त्विमे भावाः, तद्यथा-उत्कटु-पयोगे दोपमभिधाय यत् पुनर्मद्यादीनामत्यर्थसेवने पृथग् कविषमकठिनासनसेविन्या बातमूत्रपुरीपवेगानु- | दोयं ब्रूते, तत् प्रभावस्य दोपविशेपाभिधानार्थमिति ज्ञेयम् । परुन्धत्या दारुणानुचितव्यायामसेविन्यास्तीक्ष्णो- यद्वस्तुसेवया ये च विकारा गर्भस्योचितनिदाना दृश्यन्ते पणातिमात्रसेविन्याःप्रमिताशनसेचिन्या गर्मोनिय- ते तावदुत्रितोत्पादाएव । यथा-निद्रातिसेवया तन्द्रालुः। तेऽन्तःकुक्षेर्वा अकाले संसते शोपी भवति वा । अम्लेन र कपित्तादियुक्त इत्यादि । ये तु हेतुसदृशविकारा गर्भस्य तथाभिघातप्रपीडनैः श्वभ्रकृपप्रपातोद्देशावलोक- दृश्यते । यथा गोमांसेन शर्कराश्मरीत्यादि । तेऽपि द्रव्यप्रभा- नैर्वाऽभीक्ष्णं मातुः प्रपतत्यकाले । तथाऽतिमात्रं वादेव ज्ञेयाः । यद्यपि गर्भग्रहणात् ग्रागपि स्त्रियापि अपथ्य- संक्षोभिभिर्यानैरप्रियातिमात्रश्रवणैर्वा प्रततोत्तान- | सेवाऽऽत्र्तवदुष्टिद्वारा गर्भे विकारं जनयति । तथा पुरुपस्यापथ्य- शायिन्याः पुनर्गर्भस्य नाभ्याश्रया नाडी कण्ठमनु- | सेवा शुक्रदुष्टिद्वारा गर्भे दुष्टिं जनयतीति इहैव "पितृजास्तु" वेष्टयति । विवृतशायिनी नक्तंचारिणी चोन्मत्तं | इत्यादिना ग्रन्थे वक्तव्यम् । तथापि गृहीतगर्भायाएव स्त्रिया जनयत्यपस्मारिणं पुनः कलिकलहशीला । व्यवाय- अपचाराविशेपेणाव्यवधानागर्भदुष्टिकरा भवन्तीति कृला 'त- शीला दुर्वपुषसह्रीकं स्त्रैणं वा । शोकनित्या भीत-सदासेवमानाऽन्तर्वत्नीत्याधुक्तम् । मातृजैरपचारैर्व्याख्याता मपचितमल्पायुषं वा । अभिध्यात्री परोपतापिन- | इति यथा मातुरपचारानुरूपा गर्भव्याययो भवन्ति । एवं मीर्यु णं वा । स्तेनाऽत्यायासबहुलमतिद्रोहिण- | पितुरपि व्यवायात् प्रागपचारेणेह शुक्रदुष्टयपचारानुरूपा व्या- मकर्मशीलं वा। अमर्पणा चण्डमौपधिकमसूयकं ध्यो भवन्तीत्यर्थः । 'नी विशेषेण' इत्यनेन पुरुषोऽपि वर्जये- वा । स्वप्ननित्या तन्द्रालुमवुधं अल्पानिं वा । मद्य- दिति दर्शयति । साध्वाचारेति मङ्गलाचारशीला ॥ २२ ॥ नित्या पिपासालुमल्पस्मृतिमनवस्थितं वा । गो व्याधींश्चास्या मृदुमधुरशिशिरसुखसुकुमारप्रा- धामांसनायो शार्करिणमश्मरिणं शनैर्मेहिनं वा । येरौपधाहारोपचारैरुपचरेत्। न चास्या वमनविरे- वराहमांसप्राया रक्ताक्षं ऋथनमनतिपरुपरोमाणं | चनशिरोविरेचनानि प्रयोजयेत् । न रक्तमवलेंचये- वा ! मत्स्यमांसनित्या चिरनिमेषं स्तब्धाक्षं वा । त् । सर्वकालं वा नास्थापनमनुवासनं वा कुर्या- मधुरनित्या प्रमेहिनं सूकमतिस्थूलं वा । अम्लनि-दन्यत्राऽऽत्ययिकाद्याधेः । अष्टमं मासमुपादाय त्या रक्तपित्तिनं त्वगक्षिरोगिणं वा । लवणनित्या वमनादिसाध्येषु पुनर्विकारेण्वात्ययिकेषु मृदुभिर्व शीघ्रवलीपलितं खालित्यरोगिणं वा । कटुकनित्या मनादिभिस्तदर्थकारिभिर्वोपचारः स्यात् । पूर्णमिव दुर्चलमल्पशुक्रमनपत्यं वा । तिक्तनित्या शोषिण- तैलपात्रमसंक्षोभयताऽन्तर्वनी भवत्युपचर्या ॥२३॥ मवलमपचितं वा । कपायनित्या श्यावमानाहिन- मुदावतिनं वा। यद्यञ्च यस्य यस्य व्याधेर्निदानमुः पश्येन्नास्या गर्भः स्थास्यतीति विद्यात् । अजात- सा चेदपचाराद् द्धयोस्त्रिषु वा मासेषु पुष्पं क्तम् तत्तदासेवमानान्तर्चली तद्विकारबहुलमप- सारा हि तस्मिन् काले भवन्ति गर्भाः॥२४॥ १ सदा चैताभिरिति पाठान्तरम् । २ गोधामांसप्रियेति ‘सा चेञ्चतुष्प्रभृतिषु मासेषु क्रोधशोकेभिय- पाठान्तरम् । त्रासव्यवायव्यायामसंक्षोभसंधारणविषमासनश- ।