पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] चक्रदत्तव्याख्यासंवलिता ३४१ यनस्थानक्षुत्पिपासातियोगात् कदाहाराद्वा पुप्पं क्षते केचित् । उपवासवतकर्मपरायाः पुनः कदाहा- पश्येत्, तस्या गर्भस्थापनविधिमुपदेक्ष्यामः, पुप्प-रायाः संहद्वेपिण्यावातमकोपणोक्तान्यासेवमानाया दर्शनादेवैनां ब्रूयात्-शयनं तावन्मृदुसुखशिशि- गर्भो न वृद्धि प्रामोति परिशुष्कत्वात् । सचापि रास्तरणसंस्तीर्णमीपवनतशिरस्क प्रतिपद्यस्वेत्ति। कालमवतिष्ठतेऽतिमात्रम्, अतिमानस्पन्दनश्च भ- ततो यष्टीमधुकसर्पिा परमशिशिरवारिसंस्थि- वति । तन्दागोदर इत्याचक्षते ॥ २६ ॥ ताभ्यां पिचुमाप्लान्योपस्थसमीपे स्थापयेत्तस्या- आमान्वयादिति आमजनफहेतोः सकाशादिलर्थः । विरु- स्तथा शतधौतसहस्रधौताभ्यां सर्पिामधोनाभः दोपक्रमत्यादिति गर्भवावे हि स्तंभनं कर्तव्यम् । तच्च शीतं सर्वतः प्रदिह्यात् । गव्येन चैनां पयसा उशीतेन | मृदु मधुरम्य । तचैतदामविरुद्धमामजनकत्वादिति विरुद्धोपन मधुकाम्बुना वा न्यग्नोधादिकपायेण वा परिपेच- मता । अन्योवेति आर्तवलक्षणव्यतिरिक्तः । अत्रापि केचि- धोनाभेः । उदकं वा सुशीतमवगाहयेत् । क्षी- दित्युक्तम् । तथाप्यप्रतिपेधादाचार्यस्यापि एतत्संमतं किञ्चि- रिणां च कपायगुमाणां स्वरसपरिपीतानि चेलानि द्विशेषमिति ॥ २६ प्राहयेत् । न्यग्रोधादिशुद्भासिद्धयोर्वा क्षीरसर्पिपोः नास्तियोरुभयोरपि चिकित्सितविशेषमुपदे- पिचुं ग्राहयेत् । अतश्चैयाक्षमा प्राशयेत् । प्राशये- क्ष्यामः-भौतिकजीवनीयबृहणीयमधुरवातहरसि- द्वा केवलमेव क्षीरसर्पिः । पझोत्पलकुमुदकिञ्ज- धानां सर्पिपासुपयोगः ! नागोदरे तु योनिव्या- ल्काश्चास्यै समधुशर्करान् लेहाथै दद्यात् । वृक्षा- पनिर्दिष्टं पयसामामगर्भाणां च गर्भवृद्धिकराणां टकपुष्करवीजकशेरुकान भक्षणार्थ गन्धप्रियङ्गु- तथा सम्भोजनमतैरेव च सिद्धैश्च घृतादिभिः सितोत्पलशालूकोदुम्बरशलादुन्यग्रोधशुङ्गानि वा सुभिक्षाया अभीक्ष्णं यानवाहनावमार्जनजृम्भणै- पाययतैनामाजेन पयसा । पयसा चैनां बला- रुपपादनमिति ॥ २७ ॥ तिवलाशालिपष्टिकेक्षुमूलकाकोलीतेन समधु यस्याः पुनर्गर्भः प्रसुप्तो न स्पन्द्रते, तां श्येन- शर्करं रक्तशालीनामोदनं मृदुमधुरशीतलं भोज- | मत्स्यगवयशिखिताम्रचूडतित्तिरीणामन्यतमस्य स- येत् । लावकपिललकुरङ्गशम्बरशशहरिणैणकाल-मिता रसेन मापयूपेण वा प्रभूतसर्पिपा मूल- पुच्छकरतेन वा घृतसलिलसिद्धेन सुखशिशि- | कयूपेण वा रक्तशालीनामोदनं मृदुमधुरशीतलं रोपवातदेशस्थां भोजयेत् । क्रोधशोकायासव्य- भोजयेत् । तैलाभ्यङ्गेन चास्या अभीक्ष्णमुदरवंक्षणो- वायव्यायामेभ्यश्चाभिरक्षेत् । सौम्याभिश्चैनां कथा- रुकटीपार्श्वपृष्ठप्रदेशानीपदुष्णेनोपचरेत् । यस्याः भिर्मनोऽनुकूलाभिरुपासीत । तथाऽस्या गर्भ- पुनरुदावर्त्तविन्धः स्यादष्टमे मासे न चानुवास- स्तिष्ठति ॥ २५ ॥ नसाध्यं मन्येत ततस्तस्यास्तहिकारप्रशमनमुफ्क- मृदुभिर्वमनादिभिरिति मृदुद्रव्यगतैरल्पमात्रैश्च वमनादि- | ल्पयेन्निरूहम् । उदावतॊ ह्युपेक्षितः सहसा संग- भिरित्यर्थः । तदर्थकारिभिर्वेति यथा वमनार्थकारि निष्टीव | भी गर्भिणी गर्भमथवातिपातयेत् । तत्र वीरणशा- नम् । विरेचनानुकारिणी फलचतिरित्यादिभिरुपचारः कर्तव्यः। लिकुशकाशेश्ववालिकावेतसपरिव्याधमूलानां भू- संधारणं वेगसंधारणम् । कदाहारः कुत्सिताहारः । शिशिरं, तीकानन्ताकाश्मर्यपरूपकमधुकमृहीकानांच पय- शीतम् । यष्टीमधुकसिद्धं सर्पिः यष्टीमधुकसर्पिः । चेलानि | साझेदकेनोद्गमय्य रसं पियालविभीतकमजतिल- ग्राहयदित्यत्र योनिमिति शेपः । अतश्चैवेति न्यग्रोधादिशुझात् । कल्कसंप्रयुक्तमीपल्लवणमनत्युणं निरूहं दद्यात् । किम्वा क्षीरसर्पिप इलस्मिन् पाठे क्षीरोत्थितं सर्पिः क्षीरसर्पिः व्यपगतविवन्धां चैनां सुखसलिलपरिपिक्ताङ्गी ॥ २३-२५॥ स्थैर्यकरमविदाहिनमाहारंभुक्तवती सायं मधुकंसि- यस्याः पुनरामान्वयात् पुष्पदर्शनं स्यात् द्धेन तैलेनानुवासयेत् । न्युजां वेनामास्थापनानु- • प्रायस्तत्तस्या गर्भवाधकं भवति विरुद्धोपक्रमत्वा- 'वासनाभ्यामुपचरेत् ॥२८॥ तयोः । यस्याः, पुनरुग्णतीक्ष्णोपयोगादर्भिण्या अत्र विशेप' शब्देन गर्भव्याध्यन्तरांपेक्षया चिकित्सित- महति गर्भे जातसारे पुष्पदर्शनं स्यादन्यो वा योनि- | विशेषो ज्ञेयः; उपविष्टकनागोदरयोस्तु विशिष्टेवेह चिकित्सा नावः तस्या गर्भो वृद्धि न प्राप्नोति निःनुतत्वात्। वक्तव्या । किम्वा यस्याः पुनर्गर्भः -प्रसुप्तो न स्पन्दते' स कालमवतिष्ठतेऽतिमात्रम् । तमुपविष्टकइत्याच इत्यादिना योऽवस्थायां विशेषो वक्तव्यः तमपेक्ष्योक्तं चि- कित्सितविशेप इति । भौतिक भूतोपयुक्तहितं बचागुग्गु- २मुझानीति माठान्तरम् । ल्वादि । किम्वा महापैशाचिकादिघृतं वक्ष्यमाणं द्रव्यम् । 1