पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२ चरकसंहिता । [शारीरस्थानम् ॥ २७ ॥ २८॥ सुभिक्षाया इति सुबुभुक्षायाः । न चानुवासनसाध्यं मन्येत च मधुरोपधसिद्धम् । तृतीये मासे क्षीरं मधु- इति सामत्वादुदावर्तस्येति नानुवासनसाध्यो भवतीति ज्ञेयम् । सर्पिामुपसंसृज्य । चतुर्थे मासे क्षीरनवनीत- तद्विकारप्रशमनमिति उदावर्तप्रशमनमित्यर्थः । उदावर्तप्रश-मक्षमात्रमश्नीयात् । पञ्चमे मासे क्षीरसर्पिः । मनं निरूहमाह--तत्रेत्यादि ।-परिव्याधो वेतसभेदः । पप्ठे मासे क्षीरसर्पिः मधुरौपधसिद्धम् । तदेव उद्गमय्य रसमिति क्वार्थ निःक्वाथ्य । क्वाथादिपरिमाणं च नि- सप्तमे मासे । तत्र गर्भस्य केशा जायमाना मातु- रूहयरिमाणपरिभापयैव कर्तव्यम् । न्युन्जामित्वधोमुखीम् विदाहं जनयन्तीति स्त्रियो भापन्ते । तन्नेति भग- वानानेयः । किन्तु गर्भोत्पीडनाद्धि वातपित्तश्ले- यस्याः पुनरतिमात्रदोषोपचयाद्वा तीक्ष्णोपणाति- ! प्माण उरः प्राप्य विदहन्ति । ततः कण्डूरुपजायते भानसेवनाहा बातमूत्रपुरीपवेगधारणैर्वा विप- कण्डमूला किकिसावाप्तिः । तत्र कोलोदकेन मासनशयनस्थानसंपीडनाभिघातैर्वा क्रोधशोके- नवनीतस्य मधुरोपधसिद्धस्य पाणितलमात्रं भियत्रासादिभिर्वा साहसैर्वा परैः कर्मभिरन्त:- | काले कालेऽस्यै दद्यात्। चन्दनमृणालकल्कैश्वास्याः कुक्षेर्गी नियते । तस्याः स्तिमितं स्तब्धमुदरमा- स्तनोदरं विमृगीयात् शिरीपधातकीसर्पपमधूक- ततं शीतमश्मान्तर्गतमिव भवत्यस्पन्दनो गर्भः चूर्णः कुटजार्जकवीजमुस्तहरिद्राकलकै; निम्बको- शूलमधिकमुपजायते । न चाव्यः प्रादुर्भवन्ति । लकसुरसमञ्जिष्टाकल्कैर्वा पृपतहरिणशशरुधिरयु- योनिन प्रस्रवत्यक्षिणी चास्याः सस्ते भवतः । तया त्रिफलया था । करवीरपत्रकसिद्धेन वा ताम्यति । व्यथते । भ्रभते । श्वसित्यरतिवहुला च तैलेनाभ्यङ्गः । परिपेकः पुनर्मालतीमधुकसिद्धे- भवति । न चास्या वेगप्रादुर्भावो यथावदुपलभ्यते नाम्भसा । जातकण्डश्च कण्डूयनं वर्जयेत् त्वम् इत्येवलक्षणां स्त्रियं मृतगर्भेयमिति विद्यात् ॥ २९॥ भेदबैलप्यपरिहारार्थम्, असह्यायां तु कण्डामुन्म- तस्य गर्भशल्यस्य जरायुपातनकर्म संशमनभि- | ईनोद्धर्पणाभ्यां परिहारः स्यात् । मधुरमाहार- त्येके । मन्त्रादिकाथर्ववेदविहितमित्येके । परिदृष्ट- | जातं वातहरमल्पमस्नेहलवणमल्पोदकानुपानं भु- कर्मणा शल्यहर्ना हरणमित्येके । व्यपगतगर्भश- जीत । अष्टमे तु मासे क्षीरयवाणू सर्पिष्मती काले ल्यांतु स्त्रियमामगी सुराशीध्वरिष्टमधुमदिरास- काले पिवेत् । नेति भद्रकाप्यः । पैङ्गल्यावाधो हि वानामन्यतममने सामर्थ्यतः पाययेत् गर्भकोष्ठशु- अस्या गर्भमागच्छेदिति । अस्त्वत्र पैङ्गल्यावाथ द्ध्यर्थमातिविस्मरणार्थ प्रहर्षणार्थच, अतःपरं संप्री- इत्याह भगवान् पुनर्वसुरात्रेयः । न त्वेवैतन्न का- णनैलानुरक्षिभिरस्नेहसम्प्रयुक्तैर्यवाग्वादिभिर्वा त-यम् । एवं कुर्चती घरोगाऽरोगवलवर्णस्वरसं- स्कालयोगिभिराहारैरुपचरेत् दोषधातुल्लेदविशोप- हननसंपटुपेतं ज्ञातीनां श्रेष्ठमपत्यं जनयति । न- णमा कालम् । अतःपरं स्नेहपानस्तिभिराहार- बमे तु खत्वेनां मासे मधुरौपधसिद्धेन तैलेना. विधिभिश्च दीपनीयजीवनीयवृंहणीयमधुरवातहर- नुवासयेत् । अतश्चैवास्यास्तैलपिचुं योनौ प्रणयेत् समाख्यातैरुपचरेत् । परिपक्वगर्भशल्यायाः पुन- गर्भस्थानमार्गस्नेहनार्थम् । यदिदं कर्म प्रथमं मा- विमुक्तगर्भशल्यायास्तदहरेव स्नेहोपचारः स्यात् ३० संसमुपादायोपदिष्टमानवममासात् । तेन गर्भिण्यां अश्मान्तर्गतमिवेति अन्तर्गतप्रस्तरमिवेत्यर्थः । आवी प्रस- गर्भसमये गर्भधारणे कुक्षिकटीपार्श्वपृष्ठं मृदु भवति। वकालशूलम् । 'एके' इति वचनेन अप्रतिषेधेन च दुश्चिकि- घातश्चानुलोमः सम्पद्यते, मूत्रपुरीपे च प्रकृतिभूते त्स्यव्याधे रायुपातनकर्मादीनां त्रयाणामपि मृतगर्भापहरणं सुखेन मार्गावापद्यते । चर्मनखानि च मार्दवमु- प्रति सम्यक्साधनता नास्तीति दर्शयति । दोषधातुक्लेदविशोप- | पयान्ति । बलवर्णी चोपचीयेते पुत्रं चेष्टं संप; णमात्रं कालमित्यनेन दोषधातुल्लेदविशोपणावधितां यथोक्तक- | दुपेतं सुखिनं सुखेनैषा काले प्रजायते इति ॥ ३१ ॥ मस्य दर्शयति ॥ २९ ॥ ३०॥ गर्भस्य प्रतिमासिकं कर्माह-परमत इत्यादि । तन्नेति परमतो निर्विकारमाप्यायमानस्य गर्भस्य मासे भगवानात्रेय इति युगपदेच' तृतीये मासेऽङ्गप्रत्यङ्गनिष्पत्तेः भासे कर्मोपदेक्ष्यामः।-प्रथमे मासे शङ्केत चेद्- गर्भमापना, क्षीरमनुपस्कृतं मात्रावच्छीतं काले केशा अपि तदैव जाताः क्रमेण वर्द्धन्ते । न सप्तमे मास इति काले पिवेदन्तर्वत्नी । सात्स्यमेव च पुनर्मोजनं भावः । अथ कथं तर्हि सप्तमे विशेषेण कण्डर्भवतीत्याह- सायं प्रात्तश्च भुञ्जीत । द्वितीये मासे क्षीरमेव | गर्भोत्पीडनादीत्यादि-किकिसश्चर्मविदरणम् । स्तनावुदरं च स्तनोदरम् । कोलं वदरी । परिहारः कण्ड्वा इति १ हणैरिति पाठान्तरम् । शेपः । पैङ्गल्य पिझलनेत्रता । सा च यद्यपि पित्तकृता।