पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अव्यायः ८] चक्रदत्तव्याख्यासंवलिता। ३४३ यदुक्तं शालाक्ये "पितेऽत्यर्थप्रदुष्टे तु नेत्रयो : पिनला स्मृता" । भ्योऽभिवाद्य पुनराचम्य स्वस्ति वाचयेत् । ततः इति । तथापीह अष्टममासीयगर्भ क्षारयवाग्वाहारसम्भवप्र- पुण्याहशब्देन गोत्राह्मणमनुवर्तमाना प्रदक्षिणं प्र. गावादेव फैकल्यं भवतीति शेयम् । न त्वेवैतन्न कार्यमिति विशेत् सूतिकागारम् । तत्रस्था च प्रसवकालं पैतत्वस्याल्पदोपलादुत्तरफालं सुकरप्रतिक्रियतारा क्षीरयवा- प्रतीक्षेत ॥ ३३ ॥ गूसेवनमिति भावः । अतथैवेति मधुरौपधतिद्धतलात् । तस्यास्तु खल्धिमानि लिङ्गानि प्रजननकालम- प्रजायते इति गर्भधारिण्या अनेन कर्मणा पुनजन्मैव व्याकृतं भितो भवन्ति । तद्यथा-क्लमो गात्राणां ग्लानि- भवतीति ।।३१॥ राननस्याक्ष्णोविमुक्तवन्धनत्वमिदं कुरवस्त्रंसन- प्राक् चैवास्या नवममासात् सूतिकागारं कार- मधोगुरुत्वं चंक्षणयस्तिकटीकुक्षिपार्श्वपृष्ठनिस्तोदो येदपहृतास्थिशर्कराकपाले देशे प्रशस्तरूपरसग-योनेः प्रनवणमनन्नाभिलापश्चेति । ततोऽनन्तर- न्यायां भूमौ प्रारद्वारमुदग्द्वारं वा वैल्वानां काष्ठानां माचीनां प्रादुर्भावः प्रसेकच गोंदकस्य ॥ ३४ ॥ तेन्दु कैजुदकानां भल्लातकानां वारणानां खादिराणां वा । यानि चान्यान्यपि ब्राह्मणाः शंसेजुरीः दुपयोगः । बहुत्वेन येषां तु न वक्तव्यः । तेपामप्ययमुप- सर्पिस्तैलादीनाचान गृहे स्थापनीयानां व्यक्त एव ताव- वेदविदः । तद्वलनालेपनाच्छादनापिधानसंपदुपेतं योग उन्नयः । किलिमं देवदारु । कणः कुण्डक इति ख्यातः। वास्तुविद्याहृदययोगाग्निसलिलोदूखलवर्चःस्थान- कणिका तु कुण्डकात् स्थूला तण्डला येन कुड्यन्ते, तन्मु- स्नानभूमिमहानसमृतुसुखंच सेचयेत् ॥ ३२ ॥ सलम् । मुण्डमुसले इति हसमुपले । किन्वा चण्डमुपले पुत्रं प्रसूते अन्न गर्भिणी प्रसूता च यत्र प्रतिष्ठति तत् इति पाठः तदा गुरुतरमुपले इत्यर्थः । सूच्याकारौ पिप्पलको सूतिकागारमुच्यते । वारणस्त्वगावरणं वा । तत् सेवयेदिति सूचीपिप्पलको । किम्वा सूची यत्र स्थाप्यते स सूचीपिप्प- सम्बन्धः । वसनं वस्त्रम् । आच्छादनमास्तरणम् । अपिधानं लकः । पर्यः सदा । समर्थ मन्ये इति कार्यमिति शेपः। कपाटः। वास्तुविद्याहृदयं चास्तुविद्यातत्वम् । तद्योगाद्- | शान्ति कृत्वेति शान्तिहोमं कृत्वा । नान्दीमुखानि च फलानि न्यादीनां स्थानं यत्र तद्गृहम् । वास्तुविन्मतेन विभक्तमन्या- नांदीमुखश्राद्धोपहितानि फलानि । किम्वा नान्दी मुरजः । दिस्थानं तद्भूतं कर्तव्यमित्यर्थः । वर्तमानर्तुमपेक्ष्य सुखमृतु- | तन्मुखाकृतीनि फलानि खरादीनि । पुण्याहशब्दो मङ्गल- मुखम् ॥ ३२॥ शब्दः । प्रदक्षिणं यथा भवति तथा समनुवर्तमाना तत्र सर्पिस्तैलमधुसैन्धवसौवर्चलकालविविड- झाकुटकिलिमनागरपिप्पलीपिप्पलीमूलहस्तेिपिप्प आवीप्रादुर्भावे तु भूमौ शयनं विदध्यात् मृहा- लीमण्ड्सकपिप्पलीलागलीवचाचव्यचित्रकचिरवि-स्तरणोपपन्नम् । तद्ध्यासीत सा । तां ताः स्वहिसर्पपलशुनकतककणकणिकानीपातसीव समन्ततः परिवार्य यथोक्तगुणाः स्त्रियः पर्यु- बजभूर्जकुलत्थमैरेयसुरासवाः सन्निहिताः स्युः। पासीरनाश्वासयन्त्योचाग्भि हिणीभिः सान्त्वनी- तथायमानी द्वौ द्वे च कुण्डमुसले द्वे उदूखले खर- याभिः ॥ ३५ ॥ बृपभश्च द्वौ च तीक्ष्णौ सूचीपिप्पलको सौवर्णराजतौ सा चेदावीभिः संक्लिश्यमाना न प्रजायेताऽ शस्त्राणि च तीक्ष्णायसानि द्वौ च विल्वमयो पर्यको थैनां यात्–'उत्तिष्ठ, सुपलमन्यतरत् गृहीत्रा- तेन्दुकैङ्गुदानि च काष्ठान्यग्निसन्धुक्षणानि । स्त्रियश्च नेन तदुलूखलं धान्यपूर्ण मुहुर्मुहुरभिजहि मुहुर्मु- बढयो बहुशः प्रजाताः हार्ययुक्ताः सततमनु- हुरबजम्भस्व चंक्रमस्त्र चान्तरान्तरा' इत्येवमुपदि- रक्ताः प्रदक्षिणाचाराः प्रतिपत्तिकुशलाः प्रकृति- शन्त्येकै । तन्नेत्याह भगवानानेयः । दारुणब्या- बत्ललास्त्यक्तविपादाः क्लेशसहिन्योऽभिमताः, | यामवर्जनं हि गर्भिण्याः सत्ततमुपदिश्यते । ब्राह्मणाश्चाथर्बचेदविदो यच्चान्यदपि तत्र समर्थं विशेषतश्च प्रजननकाले प्रचलितसर्वधातुदोषायाः मन्येत । यच्चान्यच्च ब्राह्मणा भूयुः स्त्रियश्च वृद्धाः। सुकुमार्या नार्या मुपलव्यायामसमीरितो वायु- तत्कार्यम् । ततः प्रवृत्ते नवमे मासे पुण्येऽहनि रन्तरं लब्ध्वा प्राणान् हिंस्यादुष्प्रतीकारतमा च प्रशस्तनक्षत्रयोगमुपगते प्रशस्ते भगवति शशिनि तसिन् काले विशेपेण भवति गर्भिणी । तस्मान् कल्याणकरणे मैत्रे मुहर्ते शान्ति कृत्वा गोब्राह्म- मुषलग्रहणं परिहार्यसूपयो मन्यन्ते । जृम्भणं णमग्निमुदकं चादौ प्रवेश्य गोभ्यस्तृणोदकं मधुला-चक्रमणंच पुनरनुष्ठेयमिति । अथास्यै दद्यात् जांश्च प्रदाय ब्राह्मणेभ्योऽक्षतान् सुमनसो नान्दी- मुखानि च फलानीप्टानि दत्त्वोदकपूर्वमासनस्थे १ अक्ष्णोः शैथिल्य विमुक्तवन्धनवमिव वक्षस इति पाठान्तरम् ।