पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४ चरकसंहिता। [ शारीरस्थानम् -- कुष्टैलालाङ्गलिकौवचाचित्रकचिरविल्वचव्यचूर्ण यदा: च प्रजाता स्यात्तदैवैनामवेक्षेत-काचि- मुपधातुम् । सा तत्र मुहर्मुहुरुपजिप्रेत् । तथा दस्याः अपरा प्रपन्नाऽप्रपन्ना वेति । तस्याश्चे- भूर्जपत्रधूमं शिंशपाधूमं वा । तस्याश्चान्तरान्तरा दपरा प्रपन्ना स्यादथैनामन्यतमा स्त्री कटीपार्श्वपृष्ठसथिदेशानीपदुष्णेन तैलेनाभ्यज्या- दक्षिणेन पाजिना नाभेरुपरिटाद्वलवन्निपीड्य स. नुसुखमबमृतीयादित्यनेन कर्मणा गर्भाऽवाप्रति- व्येन पृष्ठत उपसंगृह्य सुनिभृतं निधुनुयात् ! पद्यते ॥३६॥ अथास्याः पादपाया श्रोणीमाकोटयेत् । तस्याः स यदा जानीयाद्विसुच्य हृदयमुदररास्यास्त्वा- ! स्फिचावुपसंगृह्य सुपीडितम् पीडयेत् । अथास्या विशति बस्तिशिरोऽवगृह्णाति । त्वरयन्त्येनामाव्यः। वालवेण्या कण्ठताल परिस्पृशेत् । भूर्जपत्रका- परिवर्ततेऽधो गर्भ इति । अस्सामवस्थायां पर्यः चमणिसर्पनिमाकधूमैश्चास्या योनि धूपयेत् । कुष्ट- कमेनामारोप्य प्रवाहितुमुपकामयेत् । कर्णेचास्या | तालीसकल्कं वल्वजयूपे मैरेयसुरामण्डे तीक्ष्णे मन्त्रमिममनुबूला स्त्री जपेत् , कौलत्थे वा मण्ड्डकपिप्पलीसम्पाके या संप्लाव्य 'क्षितिर्जलं वियत्तेजो वायुर्विष्णुः प्रजापतिः । पाययेतैनाम् । तथा सूक्ष्मैला किलिमकुष्ठनागरबि- सगर्भा त्वां सदा पान्तु वैशल्यं च दिशन्तु ते॥३७ डङ्गपिप्पलीकालागुरुचव्यचित्रकोपकुञ्चिकाकल्क प्रसुप्चें त्वमविक्लिष्टमविक्लिष्टा शुभानने ! । खरवृपभस्य वा जीवतो दक्षिणं कर्णमुत्कृत्य कार्तिकेयद्युतिपुत्रं कार्तिकेयाभिरक्षितम्' इति॥३८ पदि जर्जरीकृत्य बल्बजयूपादीनामालावनानाम- उपदिष्टार्थाभिधायिनी वाग्ग्राहणीया । अवजृम्भवेति न्यतमस्मिन् प्रक्षिप्याप्लाव्य मुहर्त्तस्थितमुत्य तदा- गात्राणि प्रसारय । अन्तरं लब्ध्वेति हेतुमासाच । यद्यपि प्लावनं पाययतैनाम् । शतपुप्पाकुष्टमदनहिडसि- मुसलग्रहणं निपिद्धम् । तथाप्युत्तरकालं द्वारे मुपलस्थापन वस्य चैनां तैलस्य पिचुं ग्राहयेत् ॥ १० ॥ वक्तव्यमिति साधु मुसलोपादानम् ॥ ३५-३८॥ अतश्चैवानुवासयेद् । ऐतैरेव चाप्लावनैः फल- ताश्चैनां यथोक्तगुणाः स्त्रियोऽनुशिष्युरनाग- जीमूतेष्वाकुधामार्गवकुटजकृतवेधनहस्तिपिप्पल्यु- ताऽऽवीर्मा प्रवाहिष्टाः । या नागताssam पहितैरास्थापयेत् । तदास्थापनमस्याः सह वात- प्रचाहते। व्यर्थमेवास्यास्तत्कर्म भवति । प्रजा बा- मूत्रपुरीपैनिहरत्यपरामासक्तां वायोरेवाप्रतिलोम- स्या अविकृता विकृतिमापन्ना वा श्वासकासशो- गत्वात् । अन्यान्यपि हि वातमूत्रपुरीपाणि वहि- पल्लीहप्रसक्ता भवति । यथा हि क्षवद्गारवा- सनशीलानि सन्जन्ति ।। ४१॥ तमूत्रपुरीपोगान् प्रयतमानोऽप्यप्राप्तकालान ल तस्यास्तु खल्वपरायाः प्रपत्तनाथै कर्मणि क्रिय- भते कृच्छ्रेण वाप्यवाप्नोति । तथानागतकालं | माणे जातमावस्यैव कुमारस्य कार्याण्येतानि गर्भमपि प्रवाहमाणा । यथा चैपामेव क्षवथ्या- कर्माणि भवन्ति । तद्यथा-अश्मनोः संघट्टनं दीनां सन्धारणमुपघातायोपपद्यते । तथा प्राप्त- कर्णयोर्मूले । शीतोदकेनोग्णोदकेन वा सुखेन कालस्य गर्भस्याप्रवाहणम् 1 सा यथानिर्देशं परिपेकः । तथा संल्लेशविहतान् प्राणान् पुनर्ल- कुरुष्वेति वक्तव्या । तथा च कुर्वती शनैः पूर्व भेत । कृष्णकपालिकाशूर्पण चैनमसिनिप्पुनीयुः प्रवाहेत । ततोऽनन्तरं बलवत्तरम् । तस्यां प्र- यचचेष्टः स्यात् यावत् प्राणानां प्रत्यागमनम् । वाहमाणायां स्त्रियः शब्दं कुर्युः-'प्रजाता प्र ततः प्रत्यागतप्राणं प्रकृतिभूतमभिसमीक्ष्य सानो- जाता धन्य धन्यं पुत्रम्' इति । तथास्या हर्पणाप्या- दकग्रहणाभ्यामुपपादयेत् ॥ ४२ ॥ यन्ते प्राणाः॥३९॥ एतैरेवेति वल्वजादियूपैः सज्जन्ति वहिर्गमनशीलानि पुरी- सुनि—तमिति क्रियाविशेषणम् । आकोटयेदिति पीडयेत् । पादीनि अभ्यन्तरदेशे संसक्तानि भवन्ति । शीतोदकेन चो- वालकृता वेणी वालवेणी । वल्वजयूपो बल्वजकाथः । मण्ड- | प्णोदकेनेति ऋतुभेदेन ज्ञेयः । ग्रीष्मकाले शीतोदकेन शीतकाले कपिप्पली मण्डपकर्णी 1 किंवा भण्ड्को मण्डपकर्णी । पिप्पली तु उष्णोदकेनेत्यर्थः। संक्लेशविहतानिति योनिरन्ध्रपीडितादिल्ले पिप्पल्येव तयोः वल्वजयूपादौ सूक्ष्मैलादीनां पानं विधीयते । शपराहतान् । कृष्णकपालिका इपिंकेति । तत्कृतसूर्यः कृष्णक- खरवृपभश्चण्डबलीबईः ॥ ३९ ॥ पालिकाशूर्पः तेन निष्पन्नवायुं वीजयेयुरित्यर्थः । अथ कियन्तं कालं तद्वीजनमित्याह-यावत् प्राणानां प्रत्यागमन मिति । १ अनुमुखमिति पाठान्तरम् । २ अर्वागिति पाठान्तरम् । उदकग्रहण मलमार्गशौचम्। उपधानमावरणम् । तचेहाङ्गुल्याः, ३ इन्द्र ति पाठान्तरम् । ४ प्रसुवेति पाठान्तरम् । कार्यासपिचुनैव ॥ ४०-४२॥ 1