पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] चक्रदत्तव्याख्यासंबलिता। ३१५ अथान्य तालबोष्टकण्ठजिवाममार्जनमारभेताङ्गु सुपलं देहलीमनुतिरम्धीनं न्यस्तं कुर्याद्वचाकुष्ठ- ल्या सुपरिलिखितनखया नुनलालितोपधानका- क्षौसकहिंगुली पातलीलशुनकणक्षणिकानां रक्षो- पलिपिन्धुसत्या प्रथम प्रमार्जितास्यत्यासच शि. नलमाख्यानानां चौपधीनां पोलक बन्दा सू. रस्तालुकासपिचुना कोहगर्भण प्रतिछादयेत् । विकागारण्योत्तरदेहल्यामासजेत् । तथा सूति- ततोऽस्यानन्तरं सत्यवोपहितेन सर्पिका कार्य कायाः कण्ठे सपुत्रायाः स्याल्युदककुम्भपयङ्केयपि प्रच्छईनम् ॥४३॥ तथैव च । द्वयोरपक्षयोः कणकाम्लेन्धनवानन्नि- अथ नाव्यात्तस्य कल्पनविधिमुपदेष्यामः स्तिन्दुककाष्ठेन्धनश्चाग्निः सूतिकागारस्याभ्यन्तरतो नाभिवन्धनात् प्रभृत्यष्टाङ्गुलमभिशानं कृत्वा छेद- : निखं स्यात् । स्त्रियश्चैनां यथोत्तगुणाः सुहृद- नायनाशस्य द्वयोरन्तरयोः शनगृहीत्या तीष्णेन- श्चानुजागृयुः दशाह द्वादशाहं वानुपरतमदान- रोस्मराजतायसानां छेदनानासन्यतमेनार्द्धधारेण मङ्गलाशीः स्तुतिगीतवादित्रमन्नपानविशदमनुर- छेदयेत्ताम् । अग्ने सूत्रेणोपनियध्य कण्ठेऽस्य तपटजनलंपूर्णच तहेश्म कार्यम् । ब्राह्मणश्चा- शिथिलमवसृजेत् । तस्य चेन्नाभिः पच्चेत । तां थर्ववेदवित् सततमुभयतः कालं शान्ति जुहु- लोधमधुकप्रियंगुसुरदारहरिद्राऊत्कंसिद्धेन तैले- यात् स्वस्त्ययनार्थ कुमारस्य तथा सूतिकाया नाभ्यन्यादेपामेव तैलोपधानां चूर्णेनावचूर्णयेदिति इत्येतद्रक्षाविधानमुक्तम् ॥ ४६॥ नाजीकल्पनविधिरुक्तः सम्यक् ॥ ४॥ स जातमात्रस्य चेदोकं कमे जातकमै । गथानायमिति अष्टालगभिशानं कृत्वेति अष्टामुलं चिढ़ कृत्या । अर्थ- यथागमं मन्त्रोपमन्विते । एतेनैव विधानेन स्तनमगिमन्त्रित धारतिर्यग्धारः शमविशेषः । तामिति च्छिन्नावशिष्टानुलां पाययेदित्यर्थः । आदनी घोपक्रभेदः । तण्डुलवलिहोमः नाडीम् । कण्ठेऽत्रमृजेदिति नायनयद्धं सूत्र कुमारस्य कण्ठे कियत् कालं कर्तव्य इलाह-आनामकर्मण इति । दशाह नियनीयात् ।। ४३ ॥ ४४ ॥ यावदित्यः । दशाहे तु नामकर्म भविष्यतीति । जतू असम्यक कल्पने हि नाड्या आयामव्यायामो-कणेऽप्युक्तम्-"तनुलपलिहोमो द्विकालमादशमाहम्" हुण्डिकापिण्डलिकाविनामिकाविजृम्भिकायाधे इति । 'रक्षोन्नसमाख्यातानाम्' इखनेन गुग्गुल्बादीन् ग्राह- ज्यो भयम् । तनाविदाहिभितिपित्तप्रशमनैर- यति । उत्तरदेहल्यामिति द्वारोपरि। अन्ये तु देहली द्वाराधः- भ्यंगोत्सादनपरिपेक: लर्पिर्भिश्वोपक्रमेत गुरुला- | काष्ठमाहुः ॥ ४६ ॥ घवमभिसमीक्ष्य ॥४५॥ नाच्या अधिककल्पने दोपमाह-असम्यगियादि !--पाययेत परभया शत्या सर्पिस्तैलं बसां म- तृतिकां तु खलु धुभुक्षितां विदित्वा स्नेह मायामो दैर्ध्वम् । व्यायामो विस्तारः । ताभ्यां हुण्डिका आया- जान चा सात्म्यीभावमभिसमीक्ष्य पिप्पलीमूल- मच्यायामोहुण्डिका दीपीनत्वयुतेत्यर्थः । पिण्डलिका तु परि- चव्यचित्रकटंगवेरचूर्णसहितम् । स्नेहं पीतब- मण्डलयुता । विनामिका अन्ताच्छूना मध्यनिम्ना । विज़- त्याश्च सर्पिस्तैलाभ्यामभ्यज्य वेष्टयेदुदरं महत्ता म्भिका तु मुहुर्मुहुर्बुद्धिमती । गुरुलाघवमवेक्ष्येति नाडीपाक- कारकपित्ते तथा वाते चायामव्यायामोहुण्डिकादिविकारचतु- वाससा । तथा तस्या न घायुरुदरे विकृतिमु- घ्यकारके यो दोपो गुरुः । स उपकर्तव्यस्त्वरयेत्यर्थः ॥४५॥ स्यादिभिरेव सिद्धां यवागू सुखिग्धां वां त्पादयत्यनवकाशत्वात् । जीणे तु खेहे 'पिप्प- ततोऽनन्तरं जातकर्म कुमारस्य कार्यम् । सायशः पाययेतोभयतः कालमच्छेन चोष्णोदकेन तद्यथा--मधुलर्पिपी मन्त्रोपमन्त्रिते यथाम्नाय च परिपेचयेत् प्राक् स्नेहयवागूपानाभ्याम् । एवं प्रथमं प्राशितुं दद्यात् । स्तनमत ऊर्ध्वमेतेनैव पञ्चरान सप्तरानं बानुपाल्य ततः क्रमेणाप्याय- 'विधिना-दक्षिणं पातुं पुरस्तात् प्रयच्छेत् । येत् स्वस्थवृत्तमेतावत् सूतिकायाः ॥४७॥ अथातः शीर्पतः स्थापयेदुदकुम्भ मन्नोपमन्त्रि- कुमारस्य जातकर्माभिधाय सूतिकायाः कर्तव्यमाह-सू- तम् । अथात्य रक्षा विध्यात्-आदनीखदि- तिकांत्वित्यादि ।-बुभुक्षितामित्यनेन थावता कालेन बुभु. रकर्कन्धुपीलुपरूपाशाखाभिरस्य गृहं लमन्ततः क्षिता भवति । तदा सेहपानं कर्तव्यम् । परमया शक्त्येति परिवारयेत्. सर्वतश्च सूतिकागारस्य सर्पपातसी- कणकणीकाः प्रकिरेयुः । तथा तण्डलवलिहोसः उत्तमया शक्त्या लक्षिता नेहं पिवेत् । यावता लेहेन वलवि- रोधो न भवति तावन्मानं स्नेहं पिनेदिखध्याहृतम् । सात्म्यी- सततमुभयतः कालं कियेताऽऽनामकर्मणो द्वारेच भावमभिसमीक्ष्येति सर्पिरादिपु यद्यस्याः सात्म्यम् । तत् १ तसा इति पाठान्तरम् । २ अथास्येति पाठान्तरम् । तस्यै देयम् । अच्छेनेति निर्मलेन । उभयतः कालमिति पदं ४४