पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [सूत्रस्थानम् तथा “खयंभुवचनात्सोऽहं वेदान्यै समुपस्थितः । उवाच “वर्षशतं खल्यायुपः प्रमाणमन्मिन्काले" । एतय कलिकालादौ चैनांश्चतुरः" इति । यदपीति. हस्माहेलत्र इतिशब्देन पूर्वसूत्रं परमायुःकालस्य यथायथा क्षयस्तथातश्रायुपः क्षयः । यदाह परामृश्यते । तन्न । येन दीपनीवितीयादिसूत्रमात्रस्य तद- “संवत्सरशते पूर्णे याति संवत्सरः क्षयम् । देहिनामायुपः काले र्थस्य वा गुरूतत्वप्रतिपादने सति नैवोत्तरत्राभिधेयाभि- | यत्र यन्मानमिप्यते" । एतदनुसारेण . पूर्वयुगेप्वायुःप्रकर्षः । धानेन निखिलतन्त्रस्य गुरूक्तानुवादरूपतया करणं श्रोतृश्रद्धा- यदाह भगवान्न्यासः “पुरुपाः सर्वसिद्धाश्च चतुर्वर्पशता- करणं प्रतिपादितं भवति । भवति तु भावयितुं । यथा पुरा युपः । पाते प्रेतादिकेऽप्येवं पादशो हसति क्रमात्" । कर्म- व्याख्यातं तस्मात्तदेव न्याय्यमिति । अग्निवेशस्य व्याख्यास्याम गानुरूपं चायुनियतं वा, अनियतं वा भवति । तत्र बलव- इति वहुवचनमेकस्मिन्नपि । अस्मदः प्रयोगात् बहुवचन प्रयो- | त्कारब्धं नियतं यथायमस्मिन्काले मियत एव परं अवल- गस्य साधुत्वात् । साधु हि वदन्ति वतारो "वयं करिष्यामः" वत्कर्मारब्धं त्वनियतं तद्यदा दृष्टं विपादि मारकं प्रत्ययमा- इति । भगवानानेय इत्यत्र तु एकवचननिर्देशकृतो भगवा- सादयति तदा संजातवलं मारयति, यदा न प्राप्नोति दृष्ट नित्यनेनैवात्रेयस्य गुरोगौरवस्य दर्शितत्वात् ॥२॥ मारकं कारणं तदा युगानुरूपायुःप्राप्ती युगप्रभावजर्जरीकृत- दीर्घजीवितमन्विच्छन्भरद्वाज उपागमत् । शरीरं मारयति । अत्र दृष्टान्तवाचार्येण दर्शितः “यथा हाक्षः . खगुणोपपन्नो वाह्यमानो यथाकालं खप्रमाणक्षयादेवावसानं इन्द्रमुग्रतपा वुवा शरण्यममरेश्वरम् ॥३॥ गच्छति । सएवाक्षोऽतिभाराधिष्ठितः" इत्यारभ्य "यावदन्तरा ननु यथाग्निवेशस्यायुर्वेदस्य दुरधिगमत्वेन प्रत्यक्षतो वान्वयव्यतिरेकाद्वा ज्ञानं न संभाव्यते । एवमात्रेयस्यापि व्यसनमापद्यते तथा अनियतायुपः अन्तरा प्राणा अपरान्निरुध्य- कथमायुर्वेदज्ञानं स्यात् । यन्मूलमनिवेशस्यायुर्वेदज्ञानं समी- न्ते" इलन्तेन । यदा त्वनियतायुपो रसायनमाचरन्ति तदा चीनमुच्यते इत्याशशवायुर्वेदस्याविष्ठतागमत्वं दर्शयन्नाह दीर्घ- | तत्प्रभावाद्युगप्रभावनियतायुलहनं भवति । यदाह “तानि जीवितमित्यादि । जीवितं शरीरेन्द्रियसत्वात्मसंयोगः । यावन्ति भक्षयेत् । जीवेदर्पसहस्राणि तावन्यगतयौवनः" तच्च दीर्घमिति दीर्घकालसंबन्धि । कालशब्दोऽप्यत्र लुप्तनिर्दिष्टो | इत्यादि । न तु बलवत्कर्मनियतस्यायुपो लखनमस्ति । द्रष्टव्यः। यत्तन्त्रशैली चैवमाचार्यस्य यत आदिमध्यान्तलो-| यदाह “कर्म किंचित्कचित्काले विपाकनियतं महत् । किंचितु पान्करोति । ये लुप्ता अपि गम्यन्त एव । यथा 'ग्राम्यानूपौद- कारण मरणे जीवित वा तथा व्याधौ व्याध्यपगमे वा कालनियतं प्रलयैः प्रतियुध्यते"। हन्त यद्येवं तदा सर्वत्र करसा' इत्यत्र मांसशब्दो लुप्तस्तथा दिग्धविद्ध इत्यत्र विप- शब्दो लुप्त इत्यादि । अन्विच्छन्निति अनुरूपं दीर्घमिच्छनिति तत्किमनेनायुर्वेदेन कर्मजनितफलानुविधायिना । तथाहि भरद्वाज इति गोत्रनाम । उग्रतपा इति विशेषणेन भरद्वाजस्य नियतेनैव कर्मणा मिलितमपि दृष्टं तत्र विफलीक्रियते । यत्तावदुच्यते नियतं कर्म तत्र तावदायुर्वेदव्यापारो नास्ति मानुपस्यापि इन्द्राभिगमनशक्तिः, तथा शरण्यत्वप्रतीतिश- क्तिचोपदय॑ते । अचिन्त्यो हि तपसां प्रभावो येनागस्यो यचावलवत्कर्मारब्धत्वेनानियतमायुरुच्यते तदपि न श्रद्धा- महोदधिमपि चुलुकनिपेयमकरोत् । नच वाच्यमुग्रतपरत्वे- धीनं येनादृष्टशक्तिपराभवेन दृष्टस्य कार्यकारितां दृष्ट्वा विवादा- ध्यासितेऽपि विषयेऽदृष्टमेव कारणं अवधारयामः दृष्टं त्वदृष्टाकृ- नैव किमित्ययमायुर्वेदमपि न बुध्यते । यतस्तपःप्रभावोऽपि टमेव तत्रभवति । नैवम् । एवं सति सर्वानुष्ठानस्योपरमप्रसन्नः। प्रतिनियतविषयत्वान्न सर्वत्र शक्तिमान् । शक्तिश्चास्य का- किंच केवलकर्मवादिनो दृष्टमपवदतोऽदृष्टोत्पत्तिरेव न प्राप्नोति। योनेया । तेन गुरुनिरपेक्षायुर्वेदज्ञानलक्षणकार्यादर्शनात् न तत्तपस्तत्र समर्थमित्यवधारयामः । किंवा गुरुपूर्वक्रमेणैवायुर्वेद- मतम् । अथादृष्टकारणं दृष्टमिच्छन्ति हन्त तर्हि तेनैव अदृष्टं हि दृष्टाग्निष्टोमादिजन्यं दृष्टं च कारणं कर्मचादिनोऽभि- ज्ञानं फलतीतीन्द्रमुपागमद्भरद्वाजः। न्यायेन दहनादीनामपि क्रिमिति शीतापहत्वस्फोटादिजन- अथ कथं ब्रह्मादिष्वायुर्वेदपूर्वगुरुपु विद्यमानेषु इन्द्रमेवा-न खीक्रियते । किंच केवलकर्मवादिनो दृष्ट कारणे यमुपागमत् । युक्तंच प्रधानगुरोरेव श्रवणं यतः शिष्यपरं- परासंचारिणी विद्याऽसम्यग्ग्रहणादिदोपात्पात्रपरंपरासंचा- व्याप्तिग्रहणाभावाददृष्टानुमानमेव न स्यात्तस्मादृष्टमदृष्टं च र्यमाणमधुवत्क्षीणापि संभाव्येत । अत: आह---बुद्धा कारणम् । तत्र क्वचिददृष्टं दृष्टेन बाध्यते क्वचिच्च दृष्टमदृष्टेनेति शरण्यममरेश्वरमिति यस्मादयमेवेन्द्रोऽल्पायुः स एक तेन यत्र पुरुषे वलवन्नियतमरणकारणभदृष्टं तत्र जीवित- भयत्रस्तानां यथा शरण्यो रक्षणहितो न तथा ब्रह्मा- मरणयोरकिंचित्करोऽयमायुर्वेदः । किंतु तत्रापि नियतमर- दयः । तेन तमेवोपागमत् । अमरेश्वर इत्यनेन च इन्द्रस्य णकालादर्वाग्दुःखजनकव्याधिप्रशमने व्याप्रियत एव यदि . रक्षणोपयुक्ततां दर्शयति । राजा हि प्रजारक्षणे प्रयत्नाति-व्याधिरपि तस्य नियतकर्मजन्यो न स्यात् । यत्तु कर्मानि- शयवान्भवति। - यतविपाकं भवति तत्प्रति सर्वथा प्रयोजनवदायुर्वेदोपादनम् । ननु दीर्घजीवितमन्विच्छन्नित्यत्र दीर्घस्याव्यवस्थितत्वेन यत्तु युगनियतमायुः, तन्नातिवलवता कर्मणा नियमितं येन कियत्कालं तद्दीर्घमभिप्रेतं । तत्र युगानुरूपं वर्षशतं यदुक्तं रसायनप्रयोगांत्तद्वाधनं दृष्टत्वादनुमन्यते न तु सुस्थहि