पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता । [ शारीरस्थानम् उष्णोदकेन परिपेचयेदित्यनेन योज्यम् । तदेव कालद्वयगाह-नगुण्डान् । नक्षत्र देवतायुक्तमिति, चम्मिन् नक्षत्रे कुमारो प्रागित्यादि ।-पौलिकम्नेहपाने परियेकं कारसितव्यम् । जातः तस्य नक्षत्रस्य या तु देवता तस्या नाम कर्तव्य मि- तथा जीर्ण मेहे परिपेचितां यवागूः पाययितव्येत्यर्थः अयं तु यर्थः । किम्या 'टे नामनी कारयेत नाक्षत्रिक आभिप्रायिक व्यवहारोऽनूपदेशे प्रबलकफलात् प्राणिनाम् । न जामालादिदे- च । इलादिपायः । घोपचदित्यादि विशेषणम् । घोपा शव्यवहार इति ॥ ४ ॥ वर्गनतुर्थी 'घाटधमाः, अन्यस्था 'यरलवा', 'शपसा' तस्यास्तु खलु यो व्याधिरुत्पद्यते। स कृच्छ्रसाध्यो | उप्माणः ॥ ४९ ॥ भवत्यसाध्यो चा गर्भवृद्धिक्षयितशिथिलसर्वशरी वृत्ते च नामकर्मणि कुमारं परीक्षितुमुपका- रधातुत्वात् प्रवाहणवेदनालेोदनरक्तनिःस्रुतिविशे- मेदायुषः प्रमाणशानहतोः । तत्रेमानि आयुप्मतां पशून्यशरीरत्वाच । तस्मात्तां यथोक्तेन विधि- कुमाराणां लक्षणानि तद्यथा-पकजा मृदयो- नोपचरेत् । भौतिकजीवनीग्रहणीयमधुरवात- ऽल्पाः स्निग्धाः सुबद्धमूलाः कृष्णाः केशाः प्रश- हरसिद्धैरभ्यंगोत्सादनपरिपेकावगाहनान्नपानवि स्यन्ते । स्थिरा बहला त्वक् प्रकृत्या । प्रकृतिसम्प- धिर्विशेषतश्चोपचरेद्विशेपतो हि शून्यशरीराः स्त्रि- नमीपत्प्रमाणातिवृत्तमनुरूपमातपत्रोपमं शिरः । यः प्रजाता भवन्ति ॥१८॥ ब्यूढं दृढ़ समं सुग्लिशशसन्ध्यूर्वव्यसनमुपचितं सूतिकाया मिथ्योपचारेण व्याधिर्भयन् कृच्छ्राध्योऽसाध्यो बलिनमर्द्धचन्द्राकृतिललाटम् । बलौ विपुलस- वा भवति तथा दर्शयन् यथोककमस्याबधानेन कर्तव्यतां मपीठौ नीचैर्वृद्धौ पृष्ठतोऽवनती सुन्लिएकर्णपुत्रको दर्शयितुमाह-तस्यास्खिल्यादि ।-गर्भवृज्या धात्वन्तरा- महाच्छिद्रो कर्णावीपत्प्रलम्बिन्यो । असंगते समे पोपणेन क्षयिताश्च शिथिलीकृताश्च सर्व धातयो यस्याः सा संहते महत्यौ यौ । समे समाहितदर्शने व्यक्तभा- तथा । यथा गर्भव्यपगम एव तायच्छरीरशून्यत्वे हेतुः । तथा गविभागे बलवती तेजसोपपन्ने स्वाहोपाझे चक्षु- प्रवाहणवेदनालेदरक्त निःस्रतिविशेपो हेतुरित्याह-प्रवाहणे- | पी । बाज्वी महोच्छ्वासा वंशसम्पन्नेपदवनताना त्यादि । यथोक्तेनेति नेहपानादिना । एतेन यथोक्तविधिका | नासिका । महजुसुनिविष्टदन्तमास्यम् । आया- रणमेव दुश्चिकित्स्यस्य सूतिकाव्याधेश्च निदानयर्जनमुत्तमं मविस्तारोपपन्ना लक्ष्णा तन्वी प्रकृतिवर्णयुक्ता भेपजमिति दर्शयति । यदुत्पन्नव्याधी विहितं भेषजम् ।| जिहा । लक्ष्णं युक्तोपचयमूप्मोपपन्नं रक्तं ताल, तत् प्रायो न सिध्यतीति कृत्वा नेहोक्तम् । भौतिकं भूतह- महानदीनः स्निग्धोऽनुनादी गम्भीरसमुत्थो धीरः रम् ॥ ४८ ॥ स्वरः। नातिस्थूलो नातिकशावास्यप्रच्छादनौ रक्ता- दशमे त्वहनि सपुत्रा स्त्री सर्वगन्धौपधैौ- बोष्ठौ । महत्यौ हनू ।वृत्ता नातिमहती ग्रीया । व्यूढ- रसप्पैश्च स्नाता लवाहतशुचिवस्त्रं परिधाय मुपचितमुरः । गूढं जनु पृष्ठवंशश्च । विप्रकृष्टान्तरी पवित्रेप्टलघुविचित्रभूपणवतीच संस्पृश्य माला- स्तनौ । असंपातिनी स्थिरे पाव । वृत्तपरिपूर्णायती न्युचितामर्चयित्वा च देवतां शिखिनः शुक्लवा- वाह सथिनी अमुलयश्च । महदुपचित पाणि- ससोऽव्यांश्च ब्राह्मणान् स्वस्ति वाचयित्वा कु- पादम् । स्थिरा वृत्ताः स्निग्धास्ताम्रास्तुङ्गा कूर्माः मारमाहतानाञ्च वाससां सञ्चये च प्राकशिर- | काराः करजाः। प्रदक्षिणावर्ता-सोत्सा च नाभिः। समुदशिरसं वा संवेश्य देवतापूर्व द्विजातिभ्यः | उरस्त्रिभागहीना समा समुपचितमांसा कटी । प्रणमतीत्युक्त्वा कुमारस्य पिता नक्षत्रदेवतायुक्तं वृत्तौ स्थिरोपचितमांसौ नात्युन्नतौ नात्यवनती नाम कारयेत् । (द्वे नामनी कारयेत् नाक्षत्रिक | स्फिचौ । अनुपूर्ववृत्तौ उपचययुक्तावूरू । नात्युप- नामाभिमायिकं च । तत्राभिप्रायिकं घोपवदाद्य- | चिते नात्यपचित एणीपदे प्रगूढसिरास्थिसन्धी त्यस्थान्तं ऊष्मान्तं वा वृद्धत्रिपुरुपाननूकमनव-जवे । नात्युपचित्तौ नात्यपचितौ गुल्फो। पूर्वोपदि- प्रतिष्ठितम् । नाक्षनिकं तु नक्षत्रदेवतासमानाख्यं) एगुणौ पादौ कूर्माकारौ । प्रकृतियुक्तानि वातमूत्र- ध्यक्षरं चतुरक्षरं वा ॥१९॥ पुरीपाणि तथा स्वप्नजागरणायासस्मितरुदितस्त- उचितामिति या यस्या देवता सदा पूज्या तामर्चयित्वा। तदपि सर्व प्रकृतियुक्तमिष्टम् । विपरीतं पुनरनिष्ट- नग्रहणानि । यच्च किश्चिदन्यदपि अनुक्तमस्ति शिखिन इति पावकान् । किम्वा शिखा चूडा तद्वतो वाह्मणा- | मिति दीर्घायुलक्षणानि ॥ ५० ॥ १ दशम्यां निश्यतीतायामिति पाठान्तरम् । २ लध्वएतवल नामकर्मणीति नामकरणसमयक्रियमाणहोमादिकर्मणि परिहितेति पाठान्तरम् । नामैव वा कर्म । स्थिरेत्यश्वथा । ईषतप्रमाणातिवृत्तं शिर - 1