पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खव्यायः ८j चक्रदत्तव्याख्यासंबलिता। ३४७ इति उत्सर्गापवादन्यायेन वोद्धव्यम् । तेन यदुका पूर्वम्- काराणां कर्तृ बातोपसृष्टंक्षीरमभिज्ञेयम् । कृष्णनी- पलोत्सेधे द्वात्रिंशदगुलपरिणाहं शिरः" एतच्चाभिधायो- लपीतताम्रावभासं तिक्ताम्लकटुकानुरसं कुणपरु- कम्-"तनायुर्वलमित्यादि यावत्प्रमाणवति शरीरे। विप- धिरगन्धिभृशोणं पित्तविकाराणां कर्तृ पित्तोप- यस्तु हीनेऽधिके वा" इति । एतद्वचनादपवादभूतमप्य- सृष्टं क्षीरमभिशेयम् । अत्यर्थशुक्लमतिमाधुर्योपपन्नं तीव प्रशस्तं भवतीति ज्ञेयम् । एवं महदुपचितं पाणिपादम्" लवणानुरसं घृततैलयसामजागन्धि पिच्छिलं इत्यत्रापि व्याख्येयम् । अनुरूपमिलनेन शरीरानुरूपतां तन्तुमदुदपात्रेऽवसीदच्लेष्मविकाराणां कर्तृ श्ले- शिरसो दर्शयन् उक्तलक्षणादनतिवृद्धिं शिरसो दर्शयति । मोपसृष्टं क्षीरमभिशेयम् ।। ५४ ॥ भतिवृद्धं शरीराननुरूपं भवति, तचाप्रशस्तमेच । उर्चव्यअन उदकं व्यतीति उदकं विशेषेण एति प्रामोतीत्यर्थः । उदके मिति उध्वरेखात्रयरूपलक्षणयुक्तम् । जतूकणे हि त्रिरेखं विसर्पत क्षीरं प्रशस्तमिति । वातादिदुष्टक्षीरलक्षणान्याह- ललाटमुक्तम् । नीचद्धाविति अनुभूती सन्तावनुक्रमवृद्धौ । | श्यावेत्यादि ।-लवणानुरसमिति श्लेष्मदुष्टक्षीरदोषदूष्यसंमू- व्यक्तभागविभागे इति प्रव्यक्त कृष्णशुक्लविभागे । शोभनानि छैननभावाज्ज्ञेयम्, येन, श्लेष्मदुष्टे लवणरसता भवति; एत- वर्मादीनि अङ्गानि अपाझे व ययोत्ते खांझोपाझे । अत्र | पृथक्लक्षणयोगाच द्वन्द्वसन्निपातदुष्टिरप्युग्नेया ॥५२-५४॥ 'अझ'ग्रहणेनैव नेत्रस्यापाशस्य लब्धस्यापि पुनः करणं एषां त्रयाणामपि क्षीरदोषाणां प्रतिप्रतिविशे- विशेषेणापाशशोभोपदर्शनार्थम् । आस्यग्रच्छादनी सुखावरको। पमभिसमीक्ष्य यथास्वं यथादोषं च धमनविरेच- पृष्ठवंशश्च गूढ इति योजनीयम् । असम्पातिनी सुनिर्गतकक्षे। नास्थापनानुवासनानि विभज्य कृतानि प्रशमनाया एणीपदे इति एणीजङ्घासदृशे । प्रकृतियुक्तानीति । यहूनि पानाशनाय विधिस्तु दुष्टक्षीराया यवगोधूमशा- नासल्पानि व प्रकृतियुक्तमिति देहानुरूपम् ॥ ५० ॥ | लिषप्टिकमुद्हरेणुककुलत्थरासौवीरकतुपोदक- अतो धात्रीपरीक्षामुपदेक्ष्यामः । मेरेयमेदकलशुनकरजप्रायः । क्षीरदोपविशेषांश्चा- अथ ब्रूयात् धात्रीमानयतेति समानवर्णी यौ- वेश्यावेक्ष्य तत्तद्विधान कार्य स्यात् । पाठामहोप- वनस्यां निभृतामनातुरामव्यङ्गामव्यसनामविरूपा- धसुरदारुमुस्तमूर्वागुडूचीवत्सकफलकिराततिक्त- मविजुगुप्तां देशजातीयामक्षुद्रां अक्षुद्रकर्मणि ककटुकरोहिणीशारिवाकपायाणांच पानं प्रशस्यते। कुले जातां वत्सलां जीवद्वत्सां पुंवत्सां दोग्धी- तथान्येपा तिक्तकपायकटुकमधुराणां द्रव्याणां मप्रमत्तामनन्त्यावशायिनी कुशूलोपचारां शुचिम- प्रयोग इति क्षीरविकारविशेपानभिसमीक्ष्य मात्रां शुचिद्वेपिणी स्तनस्तन्यसम्पटुपेतामिति ॥५१॥ कालं चेति क्षीरविशोधनानि ॥ ५५॥ क्षीरजननानि तु मद्यानि सीधुवानि ग्राम्या- समानवर्णामिति तुल्यजातीयाम्; 'यौवनस्था इत्यनेन, | नूपौदकानि शाकधान्यमांसान द्रवमधुराम्लल वालावृद्ध वालावृद्धयोरसम्पूर्णाक्षीणधातुत्वेन निरस्यति । वणभूयिष्ठाश्चाहाराः क्षीरिण्यश्चौपधयः क्षीरपानं- निभृतामिति बिनीताम् । अविरूपामिति अविकृतावयवाम् । चानायांसश्चेति । वीरणपटिशालिकेचवालिकाद- अव्यामिति अहीनानीम् । देशजातीयां समानदेशजाम् । भकुशकाशगुन्द्रेत्कटमूलककपायाणांच पानमिति अनन्यावशायिनीमिति शूद्रस्य हि सवर्णत्वे चाण्डालादिनी क्षीरजननानि ॥५६॥ व प्रशस्ता । सा न निपिध्यते । ब्राह्मणादीनामसवर्णत्वेनैव धात्री तु यदा स्वादुवहुशुद्धदुग्धा स्यात्तदा सा- सा निरस्ता । किम्वा ब्राह्मणादीनामपि पतितब्राह्मणादि तानुलिप्ता शुक्लवस्त्र परिधायैन्द्रीं ब्राह्मीं शतवीर्या 'अनन्यावशायिनीम' इतिशब्देन क्षिप्यते । युक्तपिप्पलका- सहस्रवीर्याममोघामव्यथां शिवामरिष्टां वाट्यपुष्पी विति उच्चस्तरवृन्तौ ॥५१॥ विष्वक्सेनकान्तावा विभ्रत्योपधि कुमारं प्राङ्मुखं तत्रेयं स्तनसम्पत्-नात्यूध्वी नातिलम्बावन- प्रथमं दक्षिणं स्तनं पाययेत् इति धात्रीकर्म ॥ ५७ ॥ तिकशावनतिपीनी युक्तपिप्पलको सुखप्रपानौ चेति चिकित्सामाह-एपामित्यादि 1-प्रतिप्रतिविशेपमभिसमी- स्तनसम्पत् ।। ५२॥ क्ष्येति प्रतिप्रतिवातादीनां कोष्ठाश्रयित्वोदीर्णत्वादिशोधनानुगुण- स्तन्यसम्पनु प्रकृतवर्णगन्धरसस्पर्शमुदपात्रेड- विशेषमिति चिहविशेषादपि धात्रीमपेक्ष्य वमनादीनां वहुत्वा. वदुह्यमानमुद व्येति प्रकृतिभूतत्वात्तत् पुष्टि- ल्पत्वविशेषः कर्तव्य इत्यर्थः । तत्तद्विधान कार्य स्वादिति करमारोग्यकरं चेति स्तन्यसम्पत् ॥५३॥ सम्बद्धदोषप्रतिकूलमाहार विधान कार्य स्यात् । कपायाणामिति अतोऽन्यथा व्यापन्नं ज्ञेयम्,-तस्य विशेषाः- वहुवचनात् व्यस्तसमस्तानां कपाया गृह्यन्ते। क्षीरिण्यश्च दुग्धि- श्यावारुणवर्ण कपायानुरसं विशदमनतिलक्ष्यगन्धं काकलम्बिकादयो दृश्यमानक्षीराः । अमोघादयोऽनन्तरं ब्या- रूक्षं द्रवं फेनिलं लस्वतृप्तिकरं कर्षणं वातवि. कृताः । अव्यथा गुडची ॥ ५५---५७ ॥ 1