पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८ चरकसंहिता। [शारीरस्थानम् अतोऽनन्तरं झुमारागारविधिमनुव्याख्यात्या- शीतशङ्करं कर्म प्रवर्तयन् । एवंसात्म्या हि मा-बास्तुविद्याकुशलः प्रशस्तं रम्यमतमरक कुमारा भवन्ति । तथा ते शर्म लभन्तेऽचिराय । निवातं प्रचातैकदेशं दृढमपगतपशुदंष्ट्रिमृपिकप- अरोगेप्नरोगवृत्तमातिष्ठेत् देशकालात्मगुणविप- तई सुसंविभक्तसलिलोलुखलसूत्रवर्चस्कस्थान- 'ययेण वर्तमानः क्रमेणासात्म्यानि परिवत्योपयु- ज्ञानभूमिमहानसमृतुसुखं यथ शयनासनास्तर- ' मानः सीण्यहितानि वर्जयेत् । तथा बलब- णसम्पन्नं कुर्यात् तथा सुविहितरक्षाविधालय- शरीरायुपां सम्पदमवाप्नोतीति ॥ ६४ ॥ लिमङ्गलहोममायश्चिन्तं शुचिवृद्धवैद्यानुरक्तजनस- तदित्यादी प्रकृतिर्वातादयः । निमित्तं वाय रक्षादि स्पूर्णमिति कुमारागारविधिः ।। ५८ ॥ । साक्षात् वातादिकारणम् । सर्वविशेषानियादी 'आनुर'शब्द- शयनासनास्तरणप्रावरणानि कुमारस मृदुल- नानुर्यहेतुळधिगृहाते । 'आश्रय' शब्देन तु शरीरम् । शं घुशुचिसुगन्धीनि स्युः स्वेदमलजन्तुमन्ति मूत्र- कल्याणं करोतीति शङ्करम् । देशकालल्यादी 'आत्म'शब्देन पुरीपोपसृष्टानि च वानि स्युः असति सम्भ- शरीरमुच्यते । तेन देशस्य तथा कालस्य शरीरस्य च यो वेऽन्येपां तान्येव च सुप्रक्षालितोपधूपितानि शुद्ध- । गुणः शीतादिः । शुद्धिपरिहाराचारादिसेवायां वर्तमानः खस्थ- शुकाण्युपयोगं गच्छेयुः ॥ ५९ ॥ वृत्तं कुर्यात् । अन्यत्रापि खस्थगृत्त प्रोतम्,--देशकालादि- सुप्रक्षालितोपधूपितानीति मुधौतोत्तरप्रच्छादनानि। शुद्धशु- गुणविपरीताहार विहाराः सात्म्या भवन्तीति । क्रमेण नवे- प्काणीति धौतान्यपि यदा गलादिरागेणापि रहितानि भवन्ति गान्धारणीयोग "उचितादहिताद्धीमान् क्रमशो बिरमे- शुष्काणि च तदेवोपयोज्यानि । सुधीतं खामपि स्यात् तथा नरः" इत्यादिखस्थवृत्तोक्तेन क्रगेणोपयुजान इत्यर्थः । तथा, गाढरागमलादिभावितं धीतमप्यशुद्धं स्यात, तस्मादुताम्- वस्त्वन्तरसात्म्यसेवायागपि' वालश्चैवगेव भवतीति व्या- शुद्धशुष्काणीति ।। ५८ ॥ ५९ ।। ख्यानम् । सस्थवृत्ताचरणफलमाह तथेलादि ॥१३॥६४ ॥ धूपनानि पुनर्वाससां शयनास्तरणप्रावरणानां एवमेनं कुमारमायौवनप्राप्तेर्धर्मार्थकौशलागम- च यबसर्पपातसीहि गुग्गुलुवचाचोरकवयःस्था- नाचातुपालयेदिति ॥ ६५ ॥ गोलोमीजटिलापलकशाशोकरोहिणीसपनिमाका- पुत्राशिपां समृद्धिकरं कर्म व्याख्यातम् । णि घृतसक्तानि स्युः ॥ ६ ॥ 'तदाचरन् यथोक्तैर्विधिभिः पूजां यथेष्टं लभतेऽन- मणयश्च धारणीयाः कुमारस्य खगरुणक्यः सूयक इति ॥ ६६ ॥ वृषभाणां जीवतामेव दक्षिणेभ्यो विषाणेभ्यस्त्व- तत्र लोकौ ॥ आणि गृहीतानि स्युः मन्त्राधान्यौपधयो जीवक- पुनाशिपां कर्म समृद्धिकारकम् भको च यानि चान्यान्यपि ब्राह्मणाः प्रशंले- यदुक्तमेतन्महदर्थसंहितम् । युरथर्ववेदविदः ॥ १॥ तदाचरम्झो विधिभियथा तथा ॥ कीडनकानि सल्वस्य विचित्राणि घोपवन्त्य- पूजां यथेष्टं लभतेऽनसूयकः ॥ ६७ ।। भिरामाणि चागुरूणि चातीक्ष्णान्नाणि चाना- शरीरं चिन्यते सर्व देवमानुपसम्पदा । स्यप्रवेशीनि चाप्राणहराज्यविनासनानि स्युः॥३२॥ सर्वभावैर्यतस्तस्मात् शारीरं स्थानमुच्यते ॥३७॥ वयःस्था ब्राह्मी, गोलोमी श्वेतदूर्वा । जटिला मांसी। इत्यनिवेशकते तन्ने चरकप्रतिसंस्कृते शारीरस्थाने अनाणि धारणीयानि स्युरिति योजना । उक्तं हि जतूकणे- जातिसूत्रीयशारीरं नामाष्टमोऽध्यायः । "रुखझादीनां जीवतां दक्षिणशृजाम्राणि निकृत्तानि धार पुत्राशिपां समृद्धिकरमिति पुत्रप्रार्थनानुरूपफलकरमित्यर्थः। येत्” । जीवकर्यभको प्रजास्थापनोक्तौ 1 मन्नाश्चाथर्ववेदोक्ता पुत्राशिषामिलध्यायार्थसंग्रहश्लोकः । 'जः' इति पुरुषविशेषणं ऐन्द्राद्या दश ॥ ६०-६२ ॥ प्राधान्यात कृतम् । तेन पूजामेव लभते । पुत्रस्यालन्तप्रा- न हरय वित्रालनं साधुः । तस्मात्तस्मिन् रुद-पठन्ति-शरीरमित्यादि । तच्च व्यक्तार्थमेव ॥६५-६॥ धान्यं वहतीयनसूयकः । शारीरस्थानशब्दव्युत्पत्तिदर्शकं श्लोक त्यभुञ्जाने वाऽन्यत्र वाविधेयतां गच्छति । राक्ष- सपिशाचपूतनाधानां नामानि चाहयता कुमारस्य इतिमहामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविर- विनासनार्थ नामग्रहणं न कार्य स्यात् ।। ६३ ॥ चितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां जातिसूत्रीयशारीरव्याख्या। यदि त्वातुर्य किञ्चित् कुमारमागच्छेत् । तत्प्रतिनिमितपूर्वरूपलिकोपशयविशेषैस्तत्त्वतो- शारीरस्थानव्याख्या सम्पूर्णा । ऽनुवुध्य सर्वविशेपानातुरौपधदेशकालाश्रयानवेक्ष १ चिराय रोगत्वेऽरोगवृत्तमातिष्ठेदिति पाठान्तरन् । २ धात्य- माणश्चिकित्सितुमारभेतैनं मधुरमृदुलघुसुरभि- तरसात्म्यसेवायागपीति माठान्तरम् । !