पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इन्द्रियस्थानम् । प्रथमोऽध्यायः। अथातो वर्णलारीयमिन्द्रियं व्याख्यास्यामः ॥ १ ॥ तिलाह भगवानात्रेयः ॥ २ ॥ शारीरे चिमधिकरणं शरीरं प्रतिपाद्य चिकित्सा यच्या, सान नाध्यरोगे वक्तव्या नासाध्यरोगे यदुक्त “खार्थचिचायशोदाननुपक्रोशमसंग्रहम् । प्राप्नुयान्नियतं वैयो नासा समुपाचरेत्” इति । न च रिटप्रतिपत्तिमन्तरा- साध्यसप्रतिपत्तिरिति रिप्रतिपादकमिन्द्रियस्थानमेव चिकि त्यास्थानात प्रागुच्यते । तचान्तगतस्य वां रिष्टाख्यमि निम् । बटुके व्याकरणे "इन्द्रियमिटम्” इलादि । तस्येन्द्रियस्य स्थानमिन्द्रियस्थानम् । अत्रापि चेन्द्रिय- स्वाने वक्तव्ये व्यक्तमरिष्टाभिधायकतचा वर्णस्वरीय- निन्द्रियमुच्यते । अत्र हि यानि रिानि वक्तव्यानि । तानी- तररिष्टेभ्यश्चक्षुरादियातया व्यक्ततमानि । वर्णखरावधिकल्य कृती वर्णक्षरीयः । इन्द्रियत्व रिटस्य प्रतिपादकोऽध्याय इन्द्रियतं व्याख्यान्यागः । एवमन्यत्रापि पुष्पितकमिन्द्रिय- मिलाप इन्द्रियविशेषणं व्याख्येयम् ॥ १॥२॥ इह खलु वर्ण स्वरश्च गन्धश्च रसश्व स्पर्शश्च चक्षुश्च श्रोमंच प्राणश्च रसनंच स्पर्शनंच सत्यंच भक्तिच सौचंच शीलंचाचारच स्मृतिश्चाकृतिश्च दलंच ग्लानिव तन्द्राः चारम्भश्च गौरवंच लावचंच गुणाधाहारश्चाहारपरिणामश्चोपायश्चा- पायश्च व्याधिश्च व्याधिपूर्वरूपंच वेदनाश्चोपद्रवाच छाया च प्रतिच्छाया च स्वतदर्शनंच दूताधिकारश्च पथि चौत्पातिकाश्चातुरकुले भावावस्था च पजसंवृत्ति भेपजविकारयुक्तिश्चेति परीक्ष्याणि प्रत्यक्षानुमानोपदेशैरायुपः प्रमाणविशेष जिज्ञा- समानेन भिजा ॥ ३ ॥ तत्र तु खल्वेप्रां परीक्ष्याणां कानिचित् पुरुष- मनाश्रितानि कानिचित् पुरुषसंश्रयाणि ॥ ४ ॥ तत्र यानि पुरुषसनाश्रितानि तान्युपदेशतश्च युक्तितश्च परीक्षेत | पुरुपसंश्रयाणि पुनः प्रकृ- तितश्व विकृतितश्च ॥ ५॥ इन्द्रियस्थानप्रतिपाद्यं कृत्स्नं विपयमाह - इहेत्यादि । -- इन्द्रियस्थाने | 'खल' शब्दो वाक्यालङ्कारे । इह यद्यपीन्द्रि याण्येव विपयवर्णादिग्राहकतया अग्रे वक्तुं युज्यते, तथापि तेपामतीन्द्रियत्वेन न तदाश्रयरिष्टानां व्यक्तलम् । तेन, प्रव्यक्तानि वर्णादीन्येवेति प्रव्यक्तरिष्टाधिकरणान्यग्रेऽभिधीयन्ते वर्णादिष्वपि च यथा व्यक्तत्वं तथा पूर्वनिपातः । मेघादिश दस्तु यद्यपि वर्णादपि व्यक्तस्तथापि शब्दविशेष एवेह चात्मादिसम्पाद्यः 'खर' शब्दाभिधेयोरिटाधिकरणत्वेनाभि- मतः । स च वर्णापेक्षयाऽव्यत एव । इहेत्यादावसमासेन वर्णादीनां प्रत्येकमपि रिटाधिकरणत्वं दर्शयति समाते हि समुदायस्य रिाधिकरणकतया परीक्षितव्यत्वं शत वर्णशब्देन च वर्णसहचरिताचक्षुग्रा रौक्षादयोऽपि यन्ते । अतएव वर्णप्रस्ताव एवं वक्ष्यति यत्-- 'वर्णमहणेन ग्लानिहपरोक्षनेहा व्याख्याताः' इति । ख- रादिग्रहणेन च खराद्यभावोऽपि गृहाते तेन अङ्गुलिपर्वशब्दाभा- वगन्धाभावादयोरिटान्यनरुध्यन्ते । सग्रहणेन च सशप- लभ्यकाठिन्याद्यचरोधः । सत्वं मनः । सत्यविकृते रुदाहरणम् - यथा - "औत्सुक्यं भजते सत्वं चेतोभीराविशत्यपि " इत्यादि । भक्तिरिच्छा । शीलं सहजवृतम् । आचारः शास्त्र- शिक्षाकृतो व्यवहारः । भक्त्यादयो चद्यपि सनविकारत्वेन सलग्रहणेनैव लभ्यन्ते । यदुक्तम् — “भक्तिः शीलं शौचं द्वेपः स्मृतिर्नो हस्लागोऽमात्स्यर्थ भयं क्रोधस्तन्द्रोत् साहरतैक्ष्ण्यं नार्दवं गाम्भीर्यमनवस्थितत्वमित्येवमादयः सत्वविकाराः " इति । तथापि, भक्त्यादीनामपि पृथगरिष्टाविकरणत्वेन इह पृथकारणम् । निद्रादर्थत्यात्तन्द्रेति 'तन्द्रा' शब्देन निद्रोच्यते । अत्र चरिष्टमुक्तम् । यथा - " निद्रा नित्या भवति न वा " इति । आरम्भ इति अरिष्टव्याप्युत्पादारम्भः । यदुक्तम्, - "श्वयथुर्य स्वकुक्षिथो हस्तपादं प्रधावति" इत्यादि । गौरवेरिष्टं यथा---निष्ठद्यूतंच पुरीपंच रेतश्राम्भसि मज्जति" इलादि लाघवे रिष्टं---गुरुणामज्ञानां लाघवं ज्ञेयम् गुणरिष्टं यथा - "गुणाः शरीरदेशानां शीतोष्णमृदुदारुणाः । विपर्यासेन लक्ष्यन्ते स्था- नेष्वन्येषु तद्विधाः" इति । आहाररिष्टं यथा- 'आहारमुप- युधानो भिपजा सूपकल्पितम्" इत्यादि । आहारपरिणामरिष्टं यथा - 'दुर्बलो बहु के प्रागभुक्त्वान्नमातुरः । अल्पमूत्रपुरी- पश्च" इति । उपाय उपगमनं व्याधिमेलक इयर्थः । यदुक्तम् - " सहसा ज्वरसन्तापस्तृष्णा मूच्छी वलक्षयः । विश्लेपणंच सन्धीनाम्” इति । व्याध्यपगमनमपायः । यदुक्तम् - "यं नरं सहसा रोगो दुर्बलं परिमुञ्चति" इत्यादि । व्याधिश्चेति व्याधि- रेव रिटं यथा --- "वाताठीला सुसंवृत्ता दारुणा हृदि तिष्ठति " इति । छाया भौतिकी पश्चरूपा । प्रतिच्छाया तु देहछायावत् नेत्रकुमारिकापि प्रतिच्छायारूपापि गृहीतव्या । अयंच छायादिभेदः पत्ररूपीयेन्द्रिये दर्शयितव्यः । आतुरकुले भाषा- वस्थारिष्टं यथा - "अभिपूर्णानि पात्राणि भिन्नानि विशिखानि च । भिषमूर्पतां वेश्म प्रविशत्रेव पश्यति" इत्यादि । भेप- जसंवृत्तौ रिष्टं यथा - "यमुद्दिश्यातुरं वैद्यः संवर्त्तयितुमौप-