पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० चरकसंहिता। [इन्द्रियस्थानम् Sear धम् । यतमानो न शक्नोति दुर्लभं तस्य जीवितम्" । भेप- भेदानाह-विकृतिरित्यादि । -हेतुभूतानीति हेतुसदृशानि । जस्य विकारेण समं या युक्तिः । तत्र रिष्टं यथा-"विज्ञातं तेन देवमेव नखरेखापमादिसामुद्रिकोत्तलक्षणयुक्त शरीरे बहुशः सिद्धं विधिवचावचारितम् । न सिध्यत्यौषधं यस्य तस्य | राज्यधनबधवन्धनादिरूपविकृतिप्राप्ती हेतुः । लक्षणानि तु नास्ति चिकित्सितम्" । शेषे बहुरिष्टोदाहरणमुक्तम् । इति दैवनिमित्तानि बोधकमात्राणि, अतएव देवादित्युक्तं दैवकर्तृ- समाप्तौ । प्रत्यक्षपूर्वकत्वात् सर्वप्रमाणानामिहादौ प्रत्यक्षं त्वंचात्रोच्यते । विकृतिमुत्पादयन्तीत्यत्रापि देवादिति योज- कृतम् । यद्यपि वर्णादय आयुर्लक्षणप्रतिपादिता दीर्घायुःप्रमा- नीयं । तेन, देवलादेव लक्षणानां राज्यधनवधबन्धनादिरू- णजिज्ञासायामपि परीक्ष्यन्ते। तथापीहगुणारिष्टप्रकरणे आयुः- पविकृतिकर्तलम् । तस्मिंस्तस्मिन् काल इत्यनेन लक्षणसूचिता- प्रमाणाविशेषज्ञानार्थमिदं परीक्षणीयाः । अत उक्तम्-'प्रमा- ऽदृष्टपाककाले नियतत्वं विकृतेर्दर्शयति । लक्षणसूचिताश्च णविशेष जिज्ञासमानेन इति । पुरुषमनात्रितानि दूताद्याश्रयाणि राज्यादय इह पुरुषस्य कदाचिद्भवन्तोऽखाभाविका एवेति रिटानि । युक्तितश्चेत्यनुमानत इत्यर्थः । अन युक्तैरपि रिष्टखा- कृत्वा विकृतिशब्देनोच्यन्ते । यथोक्तं निदानेविति-यथा अवधारणे क्षमतात्। प्रत्यक्षं हि दूतादीनां खरूपमात्रं गृहाति। -रूक्षादिसेवया वातादिप्रकोपरूपा विकृतिर्निदानोक्तेत्यर्थः रितु दूतादीनामागमादेव ज्ञायते । पुरुषाश्रयिवर्णादिगतरि-७॥ १ ॥ २ ॥ टग्रहणे तु प्रत्यक्षमपि तत्तदरिष्टविशेषग्रहणे तत्तद्विशेपेण निमित्तानुरूपा तु निमित्तार्थकारिणी या । च्याप्रियत इति मला तत्प्रतिषिद्धम् । अनुमानंतु । रिष्टत्वेन तामनिमित्तां निमित्तमायुपः प्रमाणशानस्येच्छन्ति प्रतिपादितमनिमित्तत्वादिति धर्मविचारे व्याप्रियते । एवं सर्वत्र भिपजो भूयश्चायुपः क्षयनिमित्तांप्रेतलिङ्गानुरूपाम्। प्रकृतितश्चेति। विकृतिज्ञानहेतुत्तया प्रकृतिरिष्टज्ञाने व्याप्रियते । यामायुपोऽन्तगतस्य ज्ञानार्थमुपदिशन्ति धीराः । यत् प्रकृतिज्ञानाधीनं विकृतिज्ञानं भवति । परीक्षा वनाधिकृत- यामधिकृत्य पुरुपसंश्रयाणि मुमूर्पता लक्षणान्यु- प्रसिदैः प्रत्यक्षादिभिरेव ज्ञेया ॥ ३-५॥ पदेक्ष्यामः इत्युद्देशः । तं विस्तरेणानुव्याख्या- तत्र प्रकृतिर्जातिप्रसक्ता च कुलप्रसक्ता च स्यामः ॥ ७ ॥ ३ ॥ देशानुपातिनी च कालानुपातिनी च वयोऽनुपा- निमित्तानुरूपेति निमित्तसहशी । तदेव स्फारयति--निमि- तिनीच प्रत्यात्मनियता च । जातिकुलदेशकालवयः- तार्थकारिणीति-निमित्तस्य यो अर्धः कार्यजननरूपः कार्य- प्रत्यात्मनियता हि तेषां तेपां पुरुषाणां ते ते भाव-बोधनरूपो वा तमनुकंरोतीति निमित्तार्थानुकारिणी । रिटाख्या विशेषा भवन्ति ॥ ६॥ हि विकृतिमरणे । तस्यैव बोधने वा निमित्तं भवति । प्रकृति विभजते-तत्रेत्यादि । जातिप्रसक्ता यथा-ब्राह्म- अपरमपि “अनिमित्ताम्" इत्यनन्तरमस्य विशेषणं' कथयि- णजातौ शौचम् । कुलप्रसक्ता यथा--किश्चिदेव कुलं शुच्याचा- यति । रिष्टस्य हि न रोक्षादिना शरीरसम्बन्धादि निमि- रवद्भवति । देशानुपातिनी यथा--अन्तर्वेदिवासिनः शुचयो तमुपलभ्यते । यद्वा, आयुःक्षयरूपं यानिमित्तं तद्विद्यमान भवन्ति । कालानुपातिनी यथा-कृतयुगे शौचम् । वयोऽनु- मपि नान्यरुपलभ्यते । किन्तु तदेव रिष्टादुन्नीयते । तेन, पातिनी, यथा-वाल्येऽशौचम् । प्रत्यात्मनियता यथा-क- अव्यक्तानिमित्तलमिहानिमित्तत्वं ज्ञेयम् । अत्र गतायुष्ट्वमेव श्चिदेव पुरुषः प्रकृत्या शुचिर्भवति इत्याद्युदाहरणीयम् । कुतः | सकलपुरुषसंत्रितरिष्टव्यापकं कारणं साधु । यत्तु वक्ष्यति पुनर्जासादिनियता प्रकृतिर्भवतीत्यत्र हेतुमाह-जातिकुले--"क्रियापथमतिकान्ताः केवलं देहमाश्रिताः । चिहं त्यादि । ते ते भावविशेषा इति शुचित्वाशौचादयः ॥ ६॥ | कुर्वन्ति यद्दोषास्तदरिष्टं प्रचक्षते" इति तदूतादिगतरिष्टव्याप- विकृतिः पुनर्लक्षणनिमित्ता च लक्ष्यनिमित्ता कतया पुरुषाश्रथिरिष्टमात्राभिप्रायेण शेयम् । आयुषः च निमित्तानुरूपा च ॥ ७ ॥ प्रमाणज्ञानस्येति आयुःशेषप्रमाणज्ञानस्येत्यर्थः । भूय इति तत्र लक्षणनिमित्ता नाम सा यस्याः शरीरे अत्यर्थम् । तेनात्यर्थमायुःक्षयनिमित्तां प्रत्यासन्नायुःक्षयजन्या- लक्षणान्येव हेतुभूतानि भवन्ति दैवात् । लक्षणानि | मिति यावत् यामिति क्षीणायुःकार्याम् । प्रेतलिङ्गानुरूपा- हि कानिचित् शरीरोपनिवद्धानि भवन्ति । यानि मिति प्रेतसदृशीम् । “मला दन्तेषु जायन्ते प्रेताकृतिरुदीर्यते" हि तस्मिंस्तस्मिन् काले तत्राधिष्ठानमासाद्य तां तां इत्यादिग्रन्थवक्ष्यमाणाम् । इमां हि विकृतिमायुषोऽन्तर्गतस्य विकृतिमुत्पादयन्ति ॥ ७॥१॥ ज्ञानार्थ वदन्ति । या त्वन्या प्रेतलिझानुरूपा वर्णाश्रया । सा लक्ष्यनिमित्ता तु सा । यस्था उपलभ्यतं निमि- | नात्यर्थ प्रत्यासन्नमरणवोधिका । तेन सा नात्यर्थक्षीणायुःका- त्तम् । यथोक्तं निदानेषु ॥७॥२॥ येत्यर्थः । एवं 'भूयश्व' इत्यादिना धीराः इत्यन्तेन निमित्तानुरू- नरिष्टाधिकाराधिकृतां विकृति विवेचयितुं सर्वानेव विकृति- पविकृतिविशेषस्य कार्यविशेष मरणलक्षणमभिधाय पुनः सामा- न्येनानिमित्ततया-धर्मान्तरमाह-~-यामधिकृत्येत्यादि । 'पु- १ आयुःप्रमाणावशेषशानार्थमेवेति पाठान्तरम् । रुषसंश्रयाणि' इति विशेषणेन पुरुषानाश्रितदूतादिरिष्टे नाव-