पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सध्यायः १] चक्रदत्तव्याख्यासंवलिता ३५१ श्वनानिमित्तताऽत्तीति दर्शयति । यतो दूताधिकारादौ यानि तब प्रकृतिवर्णमर्धशरीरे विकृत्तिवर्णमर्धशरीरे रियानि तानि दृश्यमाननिमित्तान्यधारामादेव रिष्टत्वनावधा-द्वावपि वर्णो मर्यादाविभक्तौ दृष्टौ यदेव सव्यदक्षि- चन्ते । यथा--- "मुक्तकेशेऽथवा नग्ने रुदत्यप्रत्ययेऽथवा। विभागेन यदेव पूर्वपश्चिमविभागेन यदुत्तराधर- भिषगभ्यागतं दृष्ट्वा दूतं मरणमादिशेत्" । अत्र भिपजा मुक्त- | विभागेन यदन्तर्विभागेनातुरस्य रिष्टमिति विद्यात् केशवचनादृश्यतएव कारणम् । तथा दूतागमने चातुरस्य ॥१०॥ प्रेरणादि कारणमस्त्येव । तेनाऽनिमित्तय आतुराधयि रिष्टमेव एवमेव वर्णभेदो मुखेऽप्यन्यत्र वर्तमानो मर- अन्ये तु, एवंभूतवैद्यदूतसमागमः परिहर्तव्यत्वेन ज्ञातः सन् णाय भवति ॥ ११ ॥ यदा देवाद्भवति, तदा देवनिमित्तः सन् रिष्टं भवति । तेन, सर्व मर्यादा विभक्काविति समसीमान्तरस्थापितौ पूर्वपश्चिमवि- रिष्टव्यापियवेयम् निमित्तता । 'भूयश्च' इत्यादिनन्धेन तु प्रेत- भागेनेति अभिमुखपृष्ठभागेनेत्यर्थः। अन्तर्विभागेनेति अना- लिबानुरूपां विकृति' भूयो आयुपोऽन्तर्गतस्य ज्ञानार्थमुपदि-न्तर्गतो वर्णो मुखनासाकर्णश्रोन्नान्तर्गततया उन्नयः । अन्यत्रेति शान्ति इति च तथा पुरुषसंश्रयान् भूय उपदेश्यन्ते । पुरुपा- | अवान्तरे हस्तपादादौ ॥ १० ॥ ११ ॥ नाश्रयाणि तु खल्पग्रन्थेनोपदेश्यन्ते इति च्याख्यानयन्ति । वर्णभेदेन ग्लानिहर्परोक्ष्यस्नेहा व्याख्याता॥१२॥ इत्युद्देश इति इन्द्रियस्थानार्थी ज्ञेय इत्यर्थः ॥ ७॥३॥ तथा विप्लवव्यङ्गतिलकालकपिडकानामानने ज- तत्रादित एच वर्णाधिकारः । तद्यथा--कृष्णः मातुरस्यैवमेवाप्रशस्तं विद्यात् ॥ १३ ॥ कृष्णझ्यामः श्यामावदातोऽवदातश्चेति प्रकृतिवर्णाः नखनयनवदनमूत्रपुरीपहस्तपादौष्टादिष्वपि च शरीरस्य भवन्ति । यांचापरानुपेक्षमाणो विद्या- चैकारिकोत्थानां वर्णानामन्यतमस्य प्रादुर्भावो ही- दनूकतोऽन्यथा वापि निर्दिश्यमानांस्तज्ज्ञैः॥ ८६ नवलवणेन्द्रियेपु लक्षणमायुषः क्षयस्य ॥ १४ ॥ प्रकृतिज्ञानान्तरीयकत्वाद्विकृतिज्ञानस्य प्रकृतिवर्णानेव ताव- वर्णभेदेनेति यथा वर्णविभागेन रिष्टम्, तथापि ग्लान्यादि- दाह-कृष्ण इत्यादि ।-अवदातो गौरः । इह च प्रायेण ये विभागेनेलपीलधः । हर्ष इह उपचयो ज्ञेयः । मानसहर्पत्वेह वर्णाः प्रकृया भवन्ति, ते प्रकृतिवर्णा उच्यन्ते । ये तु | बानुपाधिकारेऽसङ्गतस्त्रात् । तथेत्यादी पिशुप्रभृतीनामपि वर्ण- प्रायेण विकृया भवन्ति, ते विकृतिवर्णा उच्यन्ते इति ज्ञेयम्। वत् सव्यदक्षिणादिविभागेन जन्म रिष्टं भवति । एतदेव 'जन्म' तेन प्रकृतिवर्णी अपि कदाचिद्विकृतिवर्णा भवन्ति, तथा विक- शब्देनोच्यते । नखेयादी बलहान्यायभावे सति न रिष्टम् तिवर्णा अपि जन्मप्रमृतिजायमानतया कदाचिदपि प्रक- ॥ १२-१४॥ विवर्णा भवन्तीति ज्ञेयम् । अनुरूप्रकृतिवर्णातिदेशार्थमाह- यच्चान्यदपि किंचिद्वर्णवैकृतमभूतपूर्व सहसो- यांश्चेत्यादि । उपेल इक्षमाण इत्युपेक्षमाणः । अनूकत | त्पद्येतानिमित्तमेव हीयमानातुरस्य शश्च । तद- इति सादृश्यत्तः । अनेन च 'कृष्णश्यामादिवर्णशब्देन निर्दि- रिष्टम् ॥ १५ ॥ श्यमानान् विद्यादिति योजना ॥ ८॥ यञ्चेत्यादिना अनुक्तवर्णरिष्टं गृहाति । अभूतपूर्वमिति पूर्व नीलश्यामतानहरितशुक्लाश्च वर्णाः शरीरस्य व्याकृतरसायनविहितवर्णप्रादुर्भावव्युदासार्थम् । सहसोत्पद्यत वैकारिका भवन्ति । यांचापरानुपेक्षमाणो विद्यात्। इत्यनेन रिष्टानां शीघ्रखभावं दर्शयति । अनिमित्तमिति पूर्वो- सार्थमेव । हीयमानस्य शश्वदिति खभावकथनम् । रिटोत्पत्त्या प्राग्विकृतानभूत्वोत्पन्नानिति प्रकृतिविकृतिवर्णा हीयमानता शश्वदवश्यं भवति ॥ १५॥ भवन्त्युक्ताः ॥९॥ इति वर्णाधिकारः। नीलेल्यादिना विकृतिजायमानतया विकृतिवर्णानाह । इह 'अपरान्' इति वचनेन विकृतिवर्णसहरजा वर्णा ज्ञेयाः । स्वराधिकारस्तु-हंसक्रौञ्चनेमिदुन्दुभिकलवि- विकृतिवर्णान्तरमाह-प्रामित्यादि । प्राविकृतानिति पूर्व-काककपोतजर्जरानुकाराः प्रकृतिस्वरा भवन्ति । वर्णादन्ययाभूतानित्यर्थः । तेनापि, येन श्यामेन सता रसा- पि निर्दिश्यमानांस्तज्ज्ञैः॥ १६ ॥ यांश्वापरानुपेक्षमाणोऽपि विद्यादनूकतोऽन्यथावा- बनयोगादौरवर्णत्वं प्राप्तम् । स च त्यक्तरसायनः कालवशात् पुनः श्यानवी भवति । तस्यापि • पूर्वगौरवर्णाद्विकृतिः क्रमागत स्वरमाहखरेत्यादि।--जर्जरो वाद्यभाण्डविशेषः। श्यामवर्णो भवन् रिष्टं स्यादित्याह-अभूत्वोत्पन्नानिति । तेन यांश्चेत्यादि पूर्ववत् ॥ १६ ॥ नायं दोपः । अत्र हि पूर्वभूत एव वर्णः पुनर्भवति । तेन न एडककलग्रस्ताव्यक्तगद्गदक्षामदीनानुकीर्णास्त्वा- रिष्टम् ॥९॥ तुराणां स्वरा वैकारिका भवन्ति । यांश्चापरानु- पेक्षमाणोऽपि विद्यात् प्राग्विकृतानभूत्वोत्पन्नानिति १ प्रकृतिमिति पाठान्तरण, प्रकृतिविकृतिखरा व्याख्याताः॥ १७ ॥ --