पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ चरकसंहिता । [ इन्द्रियस्थानम् तत्र प्रकृतिकारिकाणां स्वराणामाश्यभिनिवृत्तिः प्रतिक्रियाभावात मुर्तुगतायुरपि भवति । मरणोदयमिति स्वरानेकत्वमेकस्य चानेकत्वमप्रशस्तम् ॥ १८ ॥ मरणकारणमिति ज्ञानार्थम् ॥ २४०-२८ ।। इति स्वराधिकारः॥ इति महामहोपाध्यायचरकचनुरागनश्रीमत्रपाणिदत्तविर इति वर्णस्वराधिकारी यथावदुक्ती चितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां मुमूर्षुताशानार्थसिति । वर्णवरीयेन्द्रियव्याया। एडको मेपः । क्रिम्बा अनवान् । कलः सूक्ष्मः । प्रस्तः सर्वथानुधारः । क्षामो रुक्षः दीनो दुःसोपार्यमाणखरः । द्वितीयोऽध्यायः। अनुकीर्णः उपर्युपर्युचार्यमाणः । प्रकृतेवैकारिका अन्यथा भूता इति प्रकृतिवैकारिकाः । स्वरानेकलमिति कदाचिदेव एडकख- अथातः पुष्पितकमिन्द्रियं व्याख्यास्यामः ॥१॥ रत्वं कदाचित् कलखरत्वमिलादि । एकस्य चानेकलमिति एक- इति साह भगवानानेयः ॥२॥ स्यैव खरस्य चानेकत्वमिति प्रतिभाति । अनिमित्तमिति सम्ब- पुष्पं यथा पूर्वरूपं फलस्येह भविष्यतः । ध्यते ॥ १७ ॥१८॥ तथा लिङ्गमरिष्ट्राख्यं पूर्वरूपं सरिप्यतः ॥३॥ तत्र श्लोकाः ॥ वर्णखरानन्तरं गन्धस्य कृतत्वानिर्दिष्टवाय तदायिरि- यस्य चैकारिको वर्णः शरीर उपपद्यते । टप्रतिपादकं पुष्पितकमुच्यते-पुप्पं यधेयादि ।-प्रकर- अर्धे वा यदि वा कृत्स्ने निमित्तं न च नास्ति सः। णार्थो यद्यपि सकलेन्द्रियसाधारणतया प्रथमाध्याय एवं वतुं नीलं चा यदि वा श्यावं तानं वा यदिवारुणम्॥१९॥ युज्यते तथापीह पुष्पानुकारेण गन्धाश्रविष्टिये वाच्यत्यात् मुखार्धमन्यथावर्ण सुखाधेऽरिष्टमुच्यते ॥ २० ॥ पुष्पं प्रकृतम् । तत् प्रसक्षाच रिटस्य पुष्पधर्माख्यापकमपि स्नेहो मुखार्थे सुव्यक्तो रोक्ष्यमर्धमुखे भृशम् । प्रकरण निहोच्यते । पुप्पं यथेलादी अव्यभिचरितफलसम्बन्ध- ग्लानिरर्ध तथा हर्षो मुखार्थे प्रेतलक्षणम् ॥ २१॥ | मेव पुष्पम् । अतएव अग्येयंत्यित्यादिना फलपुम्पयोः पर- तिलकाः पिप्लयो व्यङ्गा राजयश्च पृथग्विधाः । | स्परन्यभिचारं दर्शयति पुष्पफलदृष्टान्तेन रिटमरणयो:- आतुरस्याऽऽशु जायन्ते सुखे प्राणान् मुमुक्षतः॥२२ | धत्वात् ॥ १-३॥ पुष्पाणि नखदन्ते वा पङ्को वा दन्तसंश्रितः। अप्येवंतु भवेत् पुप्पं फलेनाननुवन्धि यत् । चूर्णको वापि दन्तेपु लक्षणं मरणस्य तत् ॥ २३ ॥ फलंचापि भवेत् किञ्चित् यस्य पुप्पं न पूर्वजम्॥४॥ अयमेवार्थो गद्योक्तः स्पष्टार्थ सुखग्रहणार्थच श्लोकेनोच्यते ननु पुष्पफलव्यभिचारमपि शिष्यो - गृहीयादिति तनिरा.. यस्येत्यादिना । तिलका इत्यादी मुख इति मुखे तथा मुखा-सार्थमाह-~~-अप्येवमित्यादि ।-फलेनाननुबन्धीति । यथा- भ्यन्तरे ॥ १९-२३॥ वेतसपुष्पम् । यस्य पुष्पं न पूर्वजमपि शासादेव फलम् । ओष्टयोः पादयोः पाण्योरक्ष्णोर्मूत्रपुरीपयोः । जातस्येति सम्पूर्णस्य । किमिटुदिते वरिष्टेऽसम्पूर्ण नावइयं नखेवपि च वैवर्ण्यमेतत् क्षीणवलेऽन्तकृत् ॥ २४॥ मृत्युः । अन्ये तु जातस्य नियत्तस्येति वर्णन्ति । द्विविध यस्य नीलावुभावोष्ठौ पक्कजास्ववसन्निभो । हि रिष्टं-नियतंचानियतंच । तब नियतम् “मृतमेव त- मुसूर्युरिति तं विद्यान्नरो धीरो गतायुपम् ॥ २५ ॥ मानेयो व्याचचक्षे पुनर्वसुः" इत्यादि । अनियतम् , यथा--- एको वा यदि वाऽनेको यस्य वैकारिकः स्वरः। "संशयप्राप्तमात्रे यो सन्यते तस्य जीवितम् । अरोगः संशयं सहसोत्पद्यते जन्तोहीयमानत्य नास्ति सः॥ २६॥ गत्वा कश्चिदेव प्रमुच्यते” इति । तथाऽनियतारिष्टाभिप्रा- यच्चान्यदपि किञ्चित् स्याद् वैकृतं स्वरवर्णयोः। येणैव सुश्रुतेऽप्युक्तम्-"ध्रुवं त्वरिष्टे मरणं ब्राह्मणैस्तत् बलमांसविहीनस्य तत् सर्व मरणोदयम् ॥ २७ ॥ किलामलैः । रसायनतपोजप्यतत्परैया निवार्यते” । एत- इति वर्णस्वरायुक्तो लक्षणार्थ सुमूर्पताम् । याऽन्ये न मन्यन्ते, आचार्येणे रिष्टमरणयोरव्यभिचारस्य यस्तो सम्यग्विजानाति नायुर्ज्ञाने स मुह्यति ॥ २८॥ महता प्रयत्नेन दर्शितत्वात् । 'संशयप्राप्तम्' इति वचन इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने | मरणप्रतिपादकमेवाचार्येण भजयन्तरेणोक्तम् । यथाऽऽचार्य- वर्णखरीयेन्द्रियं नाम प्रथमोऽध्यायः। स्यारिष्टार्थस्तथा तान्थ एव व्याख्यास्यामः । यत्तु रसायना- ओष्ठाविति द्विवचनमुक्त्वापि यद् उभौ इति करोति । तेन १ राधान्वयिरिष्टस्येति पाठान्तरन् । २ पुप्पधर्मिताख्यापकम- सकलौष्ठव्याप्तिं दर्शयति । मुमूर्षुरित्युवापि यत् गतायुपमिति । पीति पाठान्तरम् । ३ फलेनाननुबन्ध शति पाठान्तरम् । ४ जायत्- करोति । तेन रिटयुक्तो मुमूर्षुगतायुरिति दर्शयति । अजातरिष्टस्तु । शति पाठान्तरम् । ५ विपर्ययेणेति पाठान्तरन् ।