पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २] चक्रदत्तव्याख्यासंवलिता। दिसाध्यत्वं रिष्टस्य तदनुमतनेच । रसायनमहेश्वरप्रसादा- नानापुष्पोपमो गन्धो यस्य भाति दिवानिशम् । दयो हि सर्वलोकमर्यादामपि हन्तुं क्षमाः । तेन तपगि-पुष्पितस्य वनस्येव नानाद्रुमलतावतः ॥८॥ चारमपेक्ष्येह ग्रन्थः क्रियते । महेश्वरो हि भस्मीभूतं कामं | तमाहुः पुष्पितं धीरा नरं मरणलक्षणः । पुनर्जीवयति स । तपसा च रामेण मृतोऽपि विश्वपुत्रः स ना संवत्सरादेह जहातीति विनिश्चयः॥९॥ पुनजावित इत्याद्यनुसरणीयम् । अन्ये तु कालमृतावे।। वनस्येत्युक्तेऽपि यन्नानाद्रुमलतावत इति करोति । तेन रिटपूर्वक मरणं भवतीति वर्णयन्ति । वदन्ति च “यध-भिनजातीयं वनं ग्राहयति । वनं हि खजातीयवृक्षाणामपि फालमृली रिटं भवति तदा वर्णायं मृत्युपदं रिटं तत् स्यात् । यथा-चम्पकवनमशोकवनमित्यादि । नानात्वंच विफलं स्यात् । येने कालमृत्युरुचिताचरणेऽपि परं मृत्युभ- पुप्पाणामेकजातीयानामपि कलिकाद्यवस्थाभेदादपि स्यात् । वति । तत्र रिटे जाते यधुचिता क्रिया क्रियते । मृत्यु - तस्मात् साधु विशेषणम्,-'नानाद्रुमलतावतः' इति । मरण- वितुमर्हति । तेन कालगतमेव रिटम्" इति । तच न लक्षणैर्यथोक्तर्गन्धैस्तैः पुष्पितकमाहुरियादि योऽयम् । सम्ब- अविशेषेण कालाकालमरणे रिटसद्भावनियमात । अकाल-सरादिति सम्वत्सराभ्यन्तरे ॥ ८ ॥९॥ नृत्यौ च कालमृलौ च यदैव क्रियापथमतिकान्तोऽपचार- एवमेकैकशः पुप्पैर्यस्य गन्धो समो भवेत् । अनितो व्याधिर्भवति, तदेवं परं रिटं भवति । अतएवोक्तम्-इा यदिवाऽनिटैः स च पुष्पितमुच्यते ॥ १०॥ "क्षणेनैव रिष्टाः प्रादुर्भवन्ति" इति यश्चैनं न स्वीकरोति । समासेनाशुभान्गन्धानेकत्वेनाथवा पुनः । तम्य नियतायुपोऽपचारजन्यव्याधेरसाध्यता कदापि न आजिनेद्यस्य गाने तु तं विद्यात्पुष्पितं भिषक् ॥११॥ स्यात् । येनं यथापचारजा दोषा अतिशयप्रमादादसाध्य- | आप्लुतानाप्लुता कार्य यस्य गन्धाः शुभाशुभाः। व्याधिजनका भवन्ति । तथा मरणपूर्वरिष्टजनका अपि व्यत्यासेनाऽनिमित्ताः स्युः स च पुष्पित उच्यते॥१२ भवन्ति ॥४॥ तद्यथा चन्दनं कुष्टं तगरागुरुणी मधु । नत्वरिष्टस्य जातस्य नाशोऽस्ति मरणाहते। माल्यं मूत्रपुरीपे च मृतानि कुणपानि च ॥ १३ ॥ भरणं चापि तन्नास्ति यन्नारिष्टपुरःसरम् ॥ ५॥ ये चान्ये विविधात्मानो गन्धा विविधयोनयः। मिथ्याष्टमरिष्टाभमनरिष्टमजानता। तेऽप्यनेनानुमानेन शेया विकृतितां गताः॥१४॥ अरिष्टं वाप्यसंयुद्धमेतत्प्रज्ञापराधजम् ॥ ६॥ इदंचाप्यत्तिदेशार्थ लक्षणं गन्धसंश्रयम् । चन कुत्रचित् रेष्टमरणव्यभिचारिलिज़ज्ञानं भवति । वक्ष्यामो यदभिशाय भिपढ़ारणमादिशेत् ॥१५॥ तद्धान्तमिति दर्शयन्नाह--मिथ्येत्यादि । अरिष्टाभमिति | वियोनिविदुरो गन्धो यस्य गात्रे तु जायते। अरिष्टसदृशम् । मिथ्यादृष्टमिति रिष्टत्वेन ज्ञातम् । एतदेवारिष्टे | इप्टो वायदि वाऽनिष्टो न स जीवतितां समाम्॥१६॥ रिटज्ञानं प्रज्ञापराधजम् । तथा रिटमपि सूक्ष्मरूपतया मारके एवमिति दिवानिशम् । समासेनेत्यादि पुष्पव्यतिरिक्तशवा- व्याधावसम्बन्धं भवति । एतदपि प्रज्ञापराधजं मिथ्याज्ञानम् । घशुभगन्धयोगेनापि 'पुष्पितत्वं' परिभाष्यते इति शेपः । तेन रिटे यन सत्यपि मरणं न भवतीति च ज्ञानं भ्रान्तम् । समासेनेति मेलकेन । आयतेलादी आणतानाप्ठतत्व विशेषव्य- तथा रिष्टं विनापि क्वचिन्मरणं भवतीति ज्ञानं भ्रान्तम् ।। त्यासश्च शुभाशुभगन्धानांच ज्ञेयः । पुष्पितलाभिधानं च ततद सिद्धोऽव्यभिचारो मरणारटयोरिति वाक्याधः ॥५॥६॥ यत्र यत्र, तत्र तत्र सम्वत्सरान्त जीवितं पूर्ववचनाद्भवति । शानसम्बोधनार्थ तु लिहैमरणपूर्वजैः। तद्यथेत्यादिना शुभाशुभद्रच्याचाह । भृतानीति मानुपव्यति- पुष्पितानुपदेख्यांमो नरान् बहुविधैर्वहन ॥ ७॥ रिक्तानि गवादीनि मृतानि । कुणपानि मानुपशरीराणि । ज्ञायते मरणमनेनैति ज्ञानं रिष्टम्, तस्य सम्वोधनं ज्ञानस- "विविधयोनयः" इत्यनेन नानाद्रव्यकृतधूपवादिगन्धान म्बोधनम् । मरणपूर्वकैरिति मरणपूर्वभाविभिः; पुष्पिता यथा प्रायति । विविधात्मान इत्यनेन तु अकृत्रिमनानाद्रव्यगन्धा वृक्षादयो गन्धवन्तो भवन्ति तथारिष्टगन्धप्रयुक्ता ये भवन्ति उच्यन्ते । अनेनानुमानेनेति "आष्ठत” इत्यादिग्रन्थोक्तारिष्टानु- ते पुष्पिताः तान् पुष्पितान् । बहुविधैलि हुन्पुष्पितानिति | सारेण । अतिदेशार्थमिति अनुक्तज्ञानार्थम् । वियोनिरिति नि- योजना ॥७॥ हेतुकः । विदूर इति स्थायी ॥१०-१६॥ एतावद्गन्धविज्ञानं रसज्ञानमतःपरम् । १ वाथ्यत्वमिति पाठान्तरम् । २ रिपुपुत्रः पुनर्जीवित इति आतुराणां शरीरेषु वक्ष्यते विधिपूर्वकम् ॥ १७ ॥ पाठान्तरम् । ३ प्रत्यायनुकरणीयमिति पाठान्तरम् । ४ कालमृत्यु- यो रसः प्रकृतिस्थानां नराणां देहसम्भवः । रेवेति पाठान्तरम् । ५ यति पाठान्तरम् । ६ तेनेति स एषां चरमे काले विकारं भजते द्वयम् ॥ १८ ॥ पाठान्तरम् । ७ मरणपूर्वरूपरिजनका शति पाठान्तरम् । ८ बहुविधान् बहूनिति पाठान्तरन् । १ वातीति पाठान्तरम् । २ त्वयमिति पाठान्तरम् । 1 ४५