पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४ चरकसंहिता । [ इन्द्रियस्थानम् 1 कश्चिदेवास्यवरस्यमत्यर्थमुपपद्यते । लक्षणमनिमित्तं स्यादिति लक्षणानां संग्रहः स्पर्शा. स्वादुत्वमपरश्चापि विपुलं भजते रसः ॥ १९ ॥ नाम् । तद्यासतोऽनुव्याख्यास्यामः-॥४॥ तमनेनानुमानेन विद्याद्विकृतितां गतम् । इन्द्रियार्थानां रिष्टपारिशेप्यात् स्पर्शगतारिष्टाभिधायक मनुष्यो हि मनुष्यस्य कथं रसमवाप्नुयात् ॥ २० ॥ परिमर्शनीयमिन्द्रियमुच्यते । इममेव चाध्यायसम्बन्धं दर्श- मक्षिकाश्चैव यूकाश्च दंशाश्च मशकैः सह । यवाह-वर्णे खरे चेत्यादि।-स्पर्शनेति वाव्ये यत्- विरसादपसर्पन्ति जन्तोः कायान्मुमूर्पतः ॥ २१ ॥ 'स्पर्शप्राधान्येनैव' इति करोति । तेन अस्पर्शग्राह्यमपि अत्यर्थरसिकं कायं कालपक्कस्य मक्षिकाः। चक्षुलो हितत्यादि रिटमिह स्पर्शपरीक्ष्यमध्ये वक्तव्य मिति अपि स्मातानुलिप्तस्य भृशमायान्ति सर्वशः॥२२॥इति ! दर्शयति । अत्र च वृपणादीनां सतामिति ज्ञेयं स्थूलावयवानां पैरस्य मिति अनिष्टरसताम् । कथमित्याक्षेपे । तेन न कथम- रिटेप्यभावदर्शनात् । भ्रंशोऽपि गमनम् । धावनं तु पार्श्वतो पीत्यर्थः । अवाप्नुयादिति जानीयात् । अत्यर्थरसिकमिति अति- गमनम् । वीतीभाषोऽतिक्षीणसमिति । लक्षणमनिमित्तमिति खादुरसम् । कालपक्कस्येति पूर्णकालस्य । सर्वश इति सर्वगामरणलक्षणम् । स्पर्शानामिति च्छेदः ॥ १-४॥ नेपु ।। १७-२२ ॥ तस्य चेत् परिमृश्यमानं पृथक्त्वेन पादजोरु- तन श्लोकः॥ स्फिगुदरपार्श्वपृष्ठेपिकापाणिग्रीवाताल्वोप्टललाट सामान्येन मयोक्तानि लिङ्गानि रसगन्धयोः। स्विन्नं शीतं स्तब्धं दारुणं वीतमांसशोणितं वा पुष्पितस्य नरस्यैतत्फलं मरणमादिशेत् ॥ २३ ॥ स्यात् । परासुरयं पुरुपो न चिरात् कालं मरिष्य- इत्यग्निवेशकृते तत्रे चरकप्रतिसंस्कृते पुष्पित तीति विद्यात् ॥५॥ केन्द्रियं नाम द्वितीयोऽध्यायः । तस्य चेत् परिमृश्यमानानि पृथक्त्वेन गुल्फजा; संग्रहश्लोके सामान्येन पुष्पितस्येति वचनात् रसरिटेऽपि नुवणगुदवृपणमेदूनाभ्यंसस्तनमणिकप काहनु- पुष्पितवमस्य विवक्षितम् । तेन रसरिटेऽपि संवत्सराभ्यन्तरे नासिकाकर्णाक्षिभूशशादीनि व्यस्तानि व्युतानि भरणमिति फलति ॥ २३ ॥ वा स्थानेभ्यः स्कन्नानि, . परासुरयं पुरुपोऽचिरा- इति चरकचतुराननधीमचक्रपाणिदत्तविरचित्तायामायु कालं मरिष्यतीति विद्यात् ॥ ६ ॥ ददीपिकायां चरकतात्पर्यटीकायामिन्द्रियस्था- तथाऽस्योच्छासमन्यादन्तपक्षमचक्षुकेशलोमो- नव्याख्यायां पुष्पितकेन्द्रियव्याख्या । दरनखालिगणंच लक्षयेत् ॥७॥ तस्य चेदुच्छासोऽतिदीर्घा ह्रस्वो वा स्यात्, तृतीयोऽध्यायः। परासुरिति विद्यात् ॥ ८॥ अधातः परिमर्शनीयमिन्द्रियं व्याख्यास्यामः ॥ १ ॥ तस्य चेन्मन्ये परिमृश्यमाने न स्पन्देयाताम् । इंति,ह स्साह भगवानानेयः॥२॥ परासुरिति विद्यात् ॥ ९॥ वर्ण स्वरे च गन्धे च रसे चोक्तं पृथक् पृथक् । तस्य चेद्दन्ताः परिकीर्णाः श्वेता जातशर्कराः लिङ्गं मुमूर्पतां सम्यक् स्पर्शप्वपि विधीयते ॥ ३॥ स्युः । परासुरिति विद्यात् ॥ १० ॥ स्पर्शप्राधान्येनैवाऽऽतुरस्यायुपः प्रमाणविशेष पृष्ठेपिका पृष्ठवंशः । पृथक्त्वेनेति एकैकत्वेन । मणिक जिज्ञासुः प्रकृतिस्थेन पाणिना शरीरमस्य केवलं करवा सन्धिः । मन्ये गलपार्श्वगते धमन्यौ । उच्छ्वासदैर्घ्य- स्पृशेत् । विमर्शयेद्वाऽन्येन । परिमृशता तु खल्बा- हासी नासाग्रदत्तकरस्पर्शादुपलभ्येते । परिकीर्णा इति मल- तुरशरीरमिमे भावास्तत्र तत्र बोद्धव्या भवन्ति ।-लिप्ताः । श्वेतत्वं चक्षुग्राह्यमपि स्पर्शपरीक्षणीयं दन्तधर्म- तद्यथा-सततं स्पन्दमानानां शरीरदेशानां स्तम्भः। प्रस्तावादुच्यते ॥ ५-१० ॥ नित्योप्मणां शीतभावः । मृदूनां दारुणत्वम् । लक्ष्णानां खरत्वम् । स्थूलानां वृषणादीनां सताः रिति विद्यात् ॥ ११ ॥ तस्य चेत् पक्ष्माणि जटाबद्धानि स्युः । परासु- मसद्भावः । सन्धीनां संसभ्रंशधावनानि । मांस- शोणितयो/तीभावो दारुणत्वम् । स्वेदानुवन्धः । तस्य चेच्चक्षुषी प्रकृतिहीने विकृतियुक्ते-अत्यु- स्तम्भो वा । यच्चान्यदपि किञ्चिदीदृशं स्पर्शानां पिडिते । अतिप्रविष्टे । अतिजिह्मे । अतिविषमै अतिमुक्तवन्धने । अतिप्रस्नुते । सततोन्मिषिते । १ स्पर्शप्रामाण्येति पाठान्तरम् । २ प्रमाणावशेषमिति पाठा- निमिपोन्मेषातिवृत्ते । विभ्रान्तदृष्टिके विपरीतदृष्टि- न्तरम् । के। हीनदृष्टिके । नकुलान्धे।कपोतान्धे अलातवर्ण ।