पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-अध्यायः १] चक्रदत्तव्याख्यासंवलिता। ! कृष्णपीतनीलश्यावतानहरितशुक्लवकारिकाणां व- इन्द्रियाणि यथा जन्तोः परीक्षेत विशेषवित् । नामन्यतमेनातिप्लुते स्याताम् । तदा परामुरिति । ज्ञातुमिच्छन् भिषमानमायुषस्तन्निबोधत ॥ ३ ॥ विद्यात् ॥ १२॥ अनुमानात्परीक्षेत दर्शनादीनि तत्त्वतः। चक्षुषी प्रकृतिहीने विकृतियुक्त इति सामान्यधचनम् । अद्धा हि विदितं ज्ञानमिन्द्रियाणामतीन्द्रियम् ॥४॥ सत्य विवरणम्-अत्युत्पिण्डिते इत्यादि ।-अत्युत्पिण्डिते उद्देशक्रमानुरोधादिन्द्रियगोचरारिष्टाभिधानामिन्द्रियानी- इति अत्यनिर्गते । अतिजिह्मे अतिकुटिले । अतिविपमे इति : कमुच्यते । इन्द्रियाणामनीकं समूहमधिकृत्य कृतमिन्द्रि- एक संवृतमपरं विस्तृतमिति । निमेपोन्मेषक्रियया अत्यर्थ | यानीकम् । दर्शनं चक्षुः । दर्शनादीनि चक्षुरादीनि पन्चे- वर्तते इति निमेपोन्मेयातिवृत्ते । विपरीतदृष्टिके इति व्यस्त-न्द्रियाणि । इन्द्रियाणां परीक्षा न प्रत्यक्षेणेलाह-अद्धाही- दृष्टिके' । किंवा विपरीतदृष्टिके अन्यथाग्राहिणी । हीन- सादि । अद्धति अवितथम् । अतीन्द्रियत्वादनुमानेनैव दृष्टिके अदूरदर्शिनी । नष्टदृष्टिके वा । नकुलान्धकपोतान्ध-परीक्षणमिति वाक्यार्थः ।। १-४ ॥ लक्षणग्रस्तः-नकुलान्धस्तु रूपाणि दिवा शुक्लानि पश्यति । स्वस्थेभ्यो विकृतं यस्य ज्ञानमिन्द्रियसंश्रयम् । कपोतान्धस्तु रूपाणि दिवा कृष्णानि पश्यति । अलातस्तु आलक्ष्येतानिमित्तेन लक्षणं मरणस्य तत् ॥ ५॥ तमाशारः । इह चक्षुर्गतारिष्टाभिधानप्रस्तावादस्पर्शग्राह्यमपि । इत्युक्तं लक्षणं सम्यगिन्द्रियेष्वशुभोदयम् । चक्षुपोरलातवर्णत्वादिकमुच्यते ॥ ११ ॥ १२ ॥ तस्य चेत् केशलोमान्यायम्यमानानि प्रलुच्येरन् । तदेव तु पुनर्भूयो विस्तरेण निबोधत ॥ ६॥ न च वेदयेयुः । तं परासुरिति विद्यात् ॥ १३ ॥ खस्थेभ्य इति प्रकृतिस्थेभ्य इन्द्रियेभ्यः। उत्पन्नमिति शुक्ला वा स्युः ! परासुरिति.विद्यात् ॥ १४ ॥ शेषः । इन्द्रियसंश्रयमिति वाह्येन्द्रियजन्यम् । अनिमित्तेनेति तस्य चेन्नखा वीतमांसशोणिताः पक्वजाम्बव- | विकृतज्ञानजनकवा हेतुव्यतिरेकेणे ॥ इन्द्रियगतविकृतज्ञान- वर्णाः स्युः । परासुरिति विद्यात् ॥ १५ ॥ जनकदोपनिरासस्तु 'खस्थेभ्यः' इति विशेषणेनैव कृतः। अथास्याङ्गुलीरायच्छेत्तस्य चेदङ्गुलय आयम्य-! अशुभोदयमिति मरणकारणम् । 'पुनः'शब्दः प्रकाशने । माना न स्फोटेयुः। परासुरिति विद्यात् ॥१६॥ यथा-"दोपाः पुनस्त्रयः" 'भूयः शब्दः पुनःपुनरर्थे । भवति चान किम्वा, 'भूयः शब्दो महदर्थः । तेन, 'पुनर्भूयः' शब्दयों- एतान् स्पृश्यान बहुन भावान्यः स्पृशनचबुध्यते। भिन्नार्थत्यम् ॥ ५ ॥६॥ आतुरे न स सम्मोहमायुर्ज्ञानस्य गच्छति ॥ १७॥ घनीभूतमिवाकाशमाकाशमिव मेदिनीम् । इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने विगीतं [भर्य ह्येतत् पश्यन् मरणमृच्छति ॥ ७ ॥ परिमर्शनीयेन्द्रियं नाम तृतीयोऽध्यायः ।। घनीभूतमिति कठिनतां गतम् । तेन, 'भूत'शब्दो गतार्थ यथा उपधानीभूतम् । तेन, 'इव'शब्दचोपमाने भवति । उदरानुगताः शिरास्त्रिह स्पर्शनग्राधा भवन्तीति उत्ताः। नीमन्ये पृथिवीं वदन्ति । तेन धनीभूतं वीरूपतां यातम् । तत्प्रसन्नाचक्षु ह्याः शिरावर्णा अप्युक्ताः । आयच्छेदिति आकाशमिव मेदिनीमिति शून्यरूपां मेदिनीम् । विगीतमिति स्फोटयेत् । नखालिगतारिष्टपरीक्षागांतु स्पर्शोऽपि व्याप्रि- विपरीतत्वेन ज्ञातम् | "उभयंम्" इत्यनेन योगप- यत एवेति कृत्वा तदरिष्टमपीहोक्तम् । एतान् स्पृश्यामिति येन पृथिव्याकाशविपरीतोपरम्भो नैकत्येन रिष्टम् । अयंचा- बाहुल्यादुक्तम् । एवं स्पृशभित्येतदपि बाहुल्याटुक्तम् । रिटमहिमा यथा-एवंरूपमेव रिष्टं भवति एवमप्युक्तार 'अज्ञानस्यैव' पाठपक्षे पष्ठी सम्बन्धविवक्षायाम् ॥ १२-१४॥ तथा तथोत्पादः स्वमहिम्नैव शेयः । एतानि चारिष्टानि इति बरकचतुराननश्रीमचक्रपाणिदत्तप्रणीतायुर्वेददी सामान्येनैवेन्द्रियाऽरिष्टाभिधायकप्रकरणलब्धान्यपि प्रायोभा- पिकायां चरकतात्पर्यटीकायामिन्द्रियस्थान वित्वेन शृङ्गग्राहिकतयाऽभिधीयन्ते ॥ ७ ॥ व्याख्यायां परिमर्शनीयेन्द्रियव्याख्या। यस्य दर्शनमायाति मारुतोऽस्वरगोचरः। अग्नि याति चादीप्तस्तस्यायुःक्षयमादिशेत् ॥ ८॥ चतुर्थोऽध्यायः दर्शनमिति चक्षुर्गोचरताम् । अम्बरगोचर इत्यनेन अधि- अथात इन्द्रियानीकमिन्द्रियं व्याख्यास्यामः ॥१॥ छात्रीदेवतारूपवातदर्शनं निषेधयति । एतेन - एष वायुरिया: इति ह माह भगवानात्रेयः॥२॥ १ शानमिन्द्रियसंम्भवमिति पाठान्तरम् . २ प्रकृतिशानजन- १ न्यस्तदृष्टिके इत्यनन्तरं विस्तृतदृष्टिमण्डले प्रत्यधिकः पाठः कवा हेतुन्यतिरेकेणेति पाठस्तु नातिसमीचीनतया प्रतिभाति । कचिदस्ति । ३ विपरीतोपलम्मों रिष्टमिति पाठान्तरम्.