पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंवलिता। तातुरहितचिकित्साभ्याम् । अयंच वादः शास्त्रकारेण खय- तदस्यास्तीति शरीरी तन मरीरं स्वत एव शीर्यमाणं रोगसंव- भेव प्रपञ्चेन निर्लोचनीय इति नेह प्रतन्यते ॥३॥ न्धात्तु नितरां शीर्यत: निति ! केपा यिनभूता इत्याह-- ब्रह्मणा हि यथाप्रोक्तमायुर्वेद प्रजापतिः। तपोपवासाध्ययनेत्यादि । "संगपत्ता हि शरीरिणस्तपः जग्राह निखिलेनादावश्विनौ तु पुनस्ततः ॥ ४ ॥ प्रभृतीनि कतुं न पारयन्ति विन्नवत्त्यात् । तथा आयु- अश्विभ्यां भगवान् शकः प्रतिपेदे ह केवलम् । पश्च मारकत्वेन केचिद्गदा विरोधका भवन्ति । अत्र तपश्चा- ऋपिप्रोक्तो भरद्वाजस्तस्माच्छकमुपागमत् ॥५॥ न्द्रायणादि । उपवासः क्रोधादिपरित्यागः सत्याधुपादानं च । कथमिन्द्र एव शरण्यो न ब्रह्मादय इलाह-ब्रह्मणा ही- वचनं च "उपावृत्तस्य पापेभ्यः सहवासो गुणे हि यः । खादि । हि यस्मादर्थे, प्रजापतिर्दक्षनामा । प्रोक्तमिति उपवासः स पिज्ञेयो न शरीरस्य शोषणम्" । अध्ययन प्रकर्पणोकं प्रकर्षश्चानवशेपेणाभिधानम् । यथेलनेन तथा- वेदाध्ययनम् । ब्रह्मणे मोक्षाय चयं ब्रह्मचर्य उपस्थनिग्रहादि । शब्दस्य गियसंवन्धस्याकर्पणत्वात् यादृशं प्रोकं ताशमेव प्रतीप्सितकामो नियमः । आयुरुक्तम् । तपोपवास इति प्रयोगः जमाह । निखिलेनेसनवशेपेण । अश्विनौ तु ततः प्रजापते- नासि धेिरनित्यत्वेन तपःसकारस्थानिभूतयलो- जगृहतुः । अत्रापि यथाम्रोक्तं निखिलेन चेतिपदं तथैव यो- पस्य सिद्धत्वात् ज्ञेयः । यथा नोपधाया इति । भूतेषु प्राणिपु जनीयम्' एवमश्विभ्यां भगवान शक्रः प्रतिपेदे । हत्यत्रापि अनुक्रोशमित्यनुकम्पा । कस्मात् अनेकार्थत्वाद्धातूनां । पुरस्कृ- यथाप्रोक्तमिलादि योजनीयम् । हशब्दस्त्ववधारणे। तेन | लादत्य । एतेन प्रागिरोगहरणमेव प्रधानमायुर्वेदोपगमने प्रतिपेदे एव परं शक्रो नतु कस्मैचिदायुर्वेदं दत्तवान् मिति भावः । नरेविति वक्तव्ये यदयं भूतेप्विति.सामान्यशब्द महीणां फलम् । आयु:प्रकर्षस्तु अनुपलसिद्धस्तेषां महात्मना- इत्यर्थः । अनेन च ग्रन्येनान्यूनाधिकायुर्वेदागमोपदर्शकेन यथा ब्रह्मण आयुर्वेदज्ञानं तथा इन्द्रस्यापीति दर्शितम् । तेन करोति तेन न समानजीवप्रयुक्तेयमनुकम्पा । किंतु प्राणि- ब्रह्मणो वा आयुर्वेदः श्रूयते इन्द्राद्वेति न क्रिश्चिदर्थतो विशेषः। त्वमात्रप्रयुक्तेति समदर्शितामृपीणां दर्शयति । महान्तश्च ते इन्द्रेत्विदमधिकं यदयमसंझामितविद्यत्येन शिप्याची । यदुक्तं ऋपयश्चेति महर्षयः । अनेन चतुर्विधा अपि ऋपयः कपि- “यो हि गुरुभ्यः सम्यगादाय विद्यां न प्रयच्छत्यन्तेवातिभ्यः । काः पिपुत्राः देवर्षयः महर्पयश्च गृह्यन्ते । महानुगामि- स खल ऋणी गुरुजनस्य महदेनो विन्दति” इलतोऽकृतशिप्य- त्यापिकादीनामपि ग्रहणम् । पुण्यं पावनं कर्म येषां ते पुण्य- त्वेन शिष्यार्थित्वविशेषयोगाब्रह्मादिभ्यो विशेषेणेन्द्र एव भइति पदं कर्तव्यसमाध्यनुगुणतोपदर्शनार्थ । यतः शुभे कर्माणः । पशुकाभिस्तृतं पाच तेन पार्थमिव ततं पाई। शरण्य इति । ब्रह्मणस्तु परमगुरोर्षिदितसकलवेदस्य सर्वनाति- हि देशे समाधयः प्रसीदन्ति ॥ ६॥ ७ ॥ रोहितमतेरायुर्वेदज्ञानं स्वतःसिद्धमेवेति न गुर्वन्तरापेक्षा । एतच ब्रह्मादिगुरुपरम्परोपदर्शनमायुर्वेदस्याविभुतागमोपदर्श- अगिरा जमदग्निश्च वसिष्ठः कश्यपो भृगुः । नार्थ तथा महापुरुपसेवितत्वेनोपादेयत्योपदर्शनार्थ च । वचनं आत्रेयो गौतमः साहयः पुलस्त्यो नारदोऽसितः ८ रहे तत्र “यन्मन्येत महद्यशखिपुरुपसेवितम्" इत्यादि यावत् अगस्त्यो वामदेवश्च मार्कण्डेयाश्वलायनौ । "उपादद्याच्छात्रः" इति । प्रपिरोक्त इति वक्ष्यमाण- पारिलिभिक्षुरानेयो भरद्वाजः कपिजलः ॥९॥. त्तान्तेन द्रपिप्रोक्तः । तस्मादिति यसादिन्द्र एव विशेषेण विश्वामित्राश्मरथ्यौ च भार्गवश्यवनोऽभिजित् । गार्यः शाण्डिल्यकौण्डिल्यौ वार्भिर्देवलगालबो १० सांकृत्यो वैजवापिश्च कुशिको बादरायणः । चिन्नभूता यदा रोगाः प्रादुर्भूताः शरीरिणाम् । तपोपवासाध्ययनब्रह्मचर्यव्रतायुपाम् ॥ ६ ॥ वडिशः शरलोमा च काप्यकात्यायनावुभौ ॥ ११ ॥ तदा भूतग्वनुक्रोशं पुरस्कृत्य महर्पयः । काङ्कायनः कैकशेयो धौम्यो मारीचिकाश्यपौ । समेताः पुण्यकर्माणः पार्थे हिमवतः शुभे ॥ ७ ॥ शर्कराक्षो हिरण्याक्षो लोकाक्षः पैगिरेव च ॥ १२ ॥ शौनकः शाकुनेयश्च मैत्रेयो मैमतायनिः। अथ कथमयमृपिप्रोक्त इलायुर्वेदस्य मललोकगमने हेतु- चैखानसा चालखिल्यास्तथा चान्ये महर्षयः ॥१३॥ माह-विघ्नभूता इत्यादि । विघ्नभूता इत्यन्तरायखरूपाः । ब्रह्मज्ञानस्य निधयो दमस्य नियमस्य च । रुजन्तीति रोगाः । प्रादुर्भूता इत्याविभूताः । अयंच रोगप्रा- तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः ॥ १४ ॥ दुर्भावः कृतयुगान्ते बोद्धव्यः । वक्ष्यति हि "भ्रश्यति तु कृत- सुखोपविष्टास्ते तत्र पुण्यां चक्रुः कथामिमाम् । युगे” इत्यादिना रोगप्रादुर्भाव जनपदोध्वंसनीये । प्रादुर्भावश्च पूर्वसिद्धस्यैवाविर्भावः । तेन रोगसन्ताननित्यताप्यविरुद्धा भः कीर्तनं च अन्धादौ पापक्षयहेतुत्वेन, तथा आयुर्वेदस्यैव- के ते महर्षय इत्याह-असिरा इत्यादि । वढ्यीणामंत्र वतीत्यर्थोऽर्थे दशमहामूलीये वक्तव्यः । शीर्यत इति शरीरं विधमहापुरुपसेवितत्वेन सेव्यत्वोपदर्शनार्थ चेति । एषु च १ उपवासतपःपाठब्रह्मचर्यत्रतायुपाम्' इति पाठः। मध्ये केचिद्यायावराः, केचिच्छालीनाः, केचिदयोनिजीः एवं. कारण्यः॥४॥५॥