पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५६ चरकसंहिता। [ इन्द्रियस्थानम् कारवानिति मारुतप्रत्यक्षज्ञानमरिष्टम् । नायाति दर्शनमिति मित्तानीति व्याकृत्यादौ विगतनिमित्तानि व्याकृत्यादिकार- सम्वन्धः॥ ८॥ कहेतुव्यतिरेकेण व्याकृत्यादियुक्तरूपदर्शनमरिष्टमित्यर्थः । जले सुबिमले जालमजालाबतते तथा । . रूपाणीति रूपवन्ति द्रव्याणि ।। १३-१८॥ स्थिरे गच्छति वा दृष्वा जीवितात् परिमुच्यते ॥९॥ अशब्दस्य च यः श्रोता शब्दान् यश्च न चुध्यते । स्थिर इति स्थिरे । गच्छति वहमाने । येषु चेह रिष्टेषु द्वावप्येतौ यथा प्रेतौ तथा ज्ञेयौ विजानता ॥ १९ ॥ मरणकालनियमो नोक्तस्तत्र सम्वत्सरमवधिर्भवति । ततः संवृत्त्याङ्गुलिभिः कर्णौ ज्वालाशब्दं य आतुरः । परेण हि रिष्टे मरणानभिधानात् ॥ ९॥ न शृणोति गतासुं तं बुद्धिमान् परिवर्जयेत् ॥२०॥ जाग्रत् पश्यति यः प्रेतान् रक्षांसि विविधानि वा। विपर्ययेण यो विद्याद्गन्धानां साध्वसाधुताम् । अन्यद्वाप्यद्भुतं किञ्चिन्न स जीवितुमर्हति ॥ १०॥ न वातान् सर्वशो विद्यात्तं विद्याद्विगतायुपम् ॥२१॥ योऽग्निं प्रकृतिवर्णस्थं नीलं पश्यति निष्प्रभम् । यो रसान्न विजानाति न वा जानाति तत्त्वतः । कृष्णं वा यदि वा शुक्लं निशां व्रजति सप्तमीम् ॥११ मुखपाकाइते पक्कं तमाहुः कुशला नरम् ॥ २२ ॥ उपणान् शीतान् खरान् श्लक्ष्णान् मृदूनपि च दारुणान् प्रेतानित्यादिवहुवचनान्नैकप्रेतादिदर्शनं रिष्टमिति भावः । स्पृश्यान स्पृष्ट्वा ततोऽन्यत्वं मुमूर्षुस्तेषु मन्यते ॥२३॥ प्रकृतिवर्णस्थमिति वैवर्ण्यविकृत्यादिकारकसविषान्नवर्णादिवि- रहेण खीय एव लोहितकपिले वर्णे व्यवस्थितम् । सप्तमी अशब्दस्येत्यादिना श्रोत्रारिष्टमाह,-ज्वालाया शब्द इव निशां जति । तेनाप्टमाहान्मरणम् ॥ १०॥ ११ ॥ शब्दो ज्वालाशब्दतम् । विपर्ययेणेत्यादिना घ्राणारिष्टमु- च्यते । न वा तान् सर्वशो विद्यादिति सर्वथैव गन्धाञ्छुभा- मरीचीनसतो मेघान्मेधान्वाप्यसतोऽम्वरे। विद्युतो वा विना मेधात्पश्यन् मरणमृच्छति ॥१२॥ नशुभान्वा न वेत्ति । तत्त्वत इति खकीयेन रूपेण । 'मुख. पाक'शब्दः पित्तादिदोषोपलक्षणम् । तेन, पित्तदुष्टरसनाऽन्य मरीचीनसत इत्यने प्रकरणात् 'मरीचि'शब्देन मेघद्युति- सात्वग्राहकस्य व्युदासोऽवरुध्यते । पक्वमिति सम्पूर्णायुःकालम्। रुच्यते । मरीचीनां विशेषणम्-'असतः' इति । विद्युतो वा ततोऽन्यत्वमिति उष्णे शीतत्वम् । लक्षणे .खरत्वमित्यादि विना मेघादिति । अपभ्रान्तच्छटा एवं सदा मेघसंवन्धोपल- मन्यते ॥ १९-२३॥ ध्यमाना विद्युत इति । ता हि न विना मेघदर्शनमपि कदाचित् । अन्तरेण तपस्तीनं योग वा विधिपूर्वकम् । वस्थैरुपलभ्यन्ते ॥ १२ ॥ इन्द्रियैरधिकं पश्यन् पञ्चत्वमधिगच्छति ॥ २४ ॥ मृन्मयीमिव यः पात्री कृष्णाम्बरसमावृताम् । इन्द्रियाणामृते दृष्टेरिन्द्रियार्थानदोषजान् । आदित्यमीक्षते शुद्धं चन्द्रं या न स जीवति ॥१३॥ नरः पश्यति यः कश्चिदिन्द्रियैर्न स जीविति ॥२५॥ अपर्वणि यदा पश्येत् सूर्याचन्द्रमसोम्रहम् । अव्याधितो व्याधितो वा तदन्तं तस्य जीवितम्१४ सम्प्रति सर्वेन्द्रियरिष्टं सामान्येन ब्रूते-अन्तरेणेत्यादि । नक्तं सूर्यमहश्चन्द्रमनग्नौ धूममुत्थितम् । -अन्तरेणेति विना । योगमित्यस्य विशेषणं विधिपूर्वकमि- अग्निं वा निष्प्रभ रात्रौ दृष्ट्वा मरणमृच्छति ॥ १५॥ सनेन यथाविधिकृतस्यैव योगस्यातीन्द्रियज्ञाने समर्थत्वम् । अधिकमिति अस्मदादीन्द्रियाविपयम् । पञ्चत्वमिति मरणम् । प्रभावतःप्रभाहीनान्निष्प्रभान्वा प्रभावतः। नरा विलिङ्गान् पश्यन्ति भावान् भावान् जिहासवः दृष्टिरुपलब्धिः । या दृष्टिरुपचारादुम्व्यते, तेन ऋते दृष्टेरिति व्याकृतीनि विवर्णानि विसंख्योपगतानि च । उपलब्धि विना ततश्चेन्द्रियाणामुपलब्धिशक्तिं विना य इन्द्रि- विनिमित्तानि पश्यन्ति रूपाण्यायुःक्षये नराः ॥१७॥ यैरुपलव्धुमशक्यान्पश्येदिन्द्रियैः । न स जीवति । अदोषजा- थश्च पश्यत्यदृश्यान् वै दृश्यान् यश्च न पश्यति । नित्यनेन च दोषजखभावादिन्द्रियाशक्यार्थग्रहणं निराकरोति । तावुभौ पश्यतः क्षिप्रं यमक्षयमसंशयम् ॥ १८ ॥ यथा-अङ्गुलियन्त्रितं चक्षुर्वातदुष्टयाऽऽसन्नवस्तुद्वयमिन्द्रिया- शुद्धमिति मेघाद्यनन्तरितम् । रात्रावित्यनेन दिवा वहिनि- तीलादि बोध्यम् ॥ २४ ॥ २५ ॥ विषयं पश्यति । यथा--पित्तदुष्टरसनं ह्यम्लं न मधुर प्रत्ये- प्रभलदर्शनमरिष्टं नैवेति दर्शयति । विलिझानिति विगतसह- जलिज्ञान् । तेन प्रमाव्यतिरिक्ताजनादिलिङ्गविपर्ययो रिष्टं स्वस्थाः प्रज्ञाविपर्यासैरिन्द्रियार्थेषु चैकृतम् । भवति । भावानिति प्राणान् । किम्वा महापञ्चभूतानि शरीर- पश्यन्ति येऽसबहुशः तेषां मरणमादिशेत् ॥ २६ ॥ कपाणि । व्याकृतीनीति विविधाकृतीनि । विवर्णानीति विरुद्ध- वर्णानि । विसंख्योपगतानीतिः विगतसंख्यायुक्तानि विनि-विधातवियाद्विगतायुपमिति पाठान्तरम् । २ पश्यन्ति ये सुबहुशस्तान् १ इन्द्रियाणामृते दृष्टेरिन्द्रियार्थान पश्यति । विपर्ययेण यो १ भग्नाविति पाठान्तरम् । गतायुप आदिशेदिति पाठान्तरम् । 1