पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ५] चक्रदत्तव्याख्यासंबलिता। ३५७ तत्र श्लोकः॥ पूर्वरूपैकदेशांस्तु वक्ष्यामोऽन्यान सुदारुणांन् । एतदिन्द्रियविज्ञानं यः पश्यति यथातथम् । ये रोगाननुबध्नन्ति मृत्युरनुवध्यते ॥ ५ ॥ मरणं जीवितं चैव स भिप ज्ञातुमर्हति ॥ २७ ॥ वलं च हीयते यस्य प्रतिश्यायश्च चर्द्धते । इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते इन्द्रियस्थाने | तस्य नारीप्रसक्तस्य शोपोऽन्तायोपजायते ॥६॥ इन्द्रियानीकं नाम चतुर्थोऽध्यायः॥ श्वभिरुष्ट्रैः खरैर्वापि याति यो दक्षिणां दिशम् । खस्था इत्यविकृतेन्द्रियमनसः । प्रज्ञाविपर्यासैरिति शेपी- स्वप्ने यक्ष्मा तमाविश्य न जीवन्नवसृज्यते ॥ ७ ॥ भूतार्थप्रभावकृतः प्रज्ञाविपर्यासः । असदिति अयथाभूतम् । प्रेतैः सह पिवेन्मद्यं स्वप्ने यः कृप्यते शुना । बहुश इत्यनेन सकृद्दर्शनस्य नारिष्टनम् । इन्द्रियविज्ञानं इन्द्रि- स घोरं ज्वरमासाद्य न जीवेन च सृज्यते ॥ ८॥ यगतरिष्टज्ञानम् । जीवितज्ञानम्वेह रिष्टशून्येन्द्रियज्ञाने सति लाक्षारक्ताम्बराभं यः पश्यत्यम्वरमन्तिकात् । भवतीति ज्ञेयम् ॥ २६ ॥ २७ ॥ स रक्तपित्तमासाद्य तेनैवान्ताय नीयते ॥९॥ इति चरकन्वतुराननश्रीमन्चक्रपाणिदत्तविरचितायामा रक्तस्त्रग्रक्तसर्वाङ्गो रक्तवासा मुहुर्हसन् । युर्वेददीपिकायां चरकतात्पर्यटीकायामिन्द्रिय यः स्वप्ने हियते नार्या स रक्तं प्राप्य सीदति॥१०॥ स्थानव्याख्यायामिन्द्रिगानीकेन्द्रियव्याख्या । रोगाननुबध्नन्तीति रोगेण पश्चाद्भाविना अवश्यं युज्यन्ते मृत्युर्यैरनुवध्यते इति यै रोगैरनुबध्यते । एतेनैतत् फलति- पञ्चमोऽध्यायः ज्वरिणो तैयाधिभिनियतसंवन्धा अवश्यं मारका भवन्ती- त्यर्थः । "श्वभिरुष्ट्रः खरैः” इत्यादि शोपनिदानेऽप्युक्तम् । अधातः पूर्वरूपीयमिन्द्रियं व्याख्यास्यामः ॥१॥ तेन, दक्षिण दिशा गमनं विशेपितमेतदरिष्टम् । मन्तिकादिति इति ह साह भगवानात्रेयः॥२॥ समीपात् । रक्तं प्राप्येति रक्तपित्तं प्राप्य । सीदति पूर्वरूपाण्यसाध्यानां विकाराणां पृथक् पृथक् । म्रियते॥५-१०॥ भिन्नाभिन्नानि वक्ष्यामो भिपजां ज्ञानवृद्धये ॥ ३॥ शूलाटोपात्रकूजाश्च दौर्यल्यं चातिमात्रया । 'पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया । यं विशन्ति विशत्येनं मृत्युवरपुरःसरः ।। नखादिषु च वैवयं गुल्मेनान्तकरो ग्रहः ॥ ११ ॥ अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम् । लता कण्टकिनी यस्य दारुणा हृदि जायते। विशन्त्येतेन कल्पेन तस्यापि मरणं ध्रुवम् ॥ ४॥ स्वमे गुल्मस्तमन्ताय क्रूरो विशति मानवम् ॥ १२॥ कायेऽल्पमपि संस्पृष्टं सुभृशं यस्य दीर्यते । इन्द्रियंगतरिष्टमभिधाय सखादीनामले .सूचितानामरि-क्षतानि च न रोहन्ति कुष्ठैर्मृत्युहिनस्ति तम् ॥१३॥ टमग्रवक्तुं युज्यते । तत्त्वल्पवक्तव्यत्वात्तदुल्लचय बहुवक्तव्यं नमस्याज्यावसिक्तस्य जुह्वतोऽग्निमनर्चिपम् । पूर्वरूपरिष्टमभिधातुं पूर्वरूपीयोऽभिधीयते । प्रथमाध्याय एवं पझान्युरसि जायन्ते स्वप्ने कुष्ठैमरिष्यतः ॥ १४ ॥ तु सत्वादीनामग्रेऽभिधानमिन्द्रियैः समं बुद्धिसाधनत्वादिः स्नातानुलिप्तगात्रेऽपि यस्मिन् गृध्यन्ति मक्षिकाः । प्रसशागतं ज्ञेयम् । व्याधिस्तु यद्यपि बहुत्वेन वक्तव्यः कत- स प्रमेहेण संस्पर्श प्राप्य तेनैव हन्यते.॥ १५ ॥ मानिशरीरीयेऽग्रेसूत्रितश्च । तथापि पूर्वरूपपूर्वकलात व्याधेः पूर्व पूर्वरूपमिह । सूत्रे त्वले व्याधिवचनेन । पूर्वरूपात् वध्यते स प्रमेहेण स्पृश्यतेऽन्ताय मानवः ॥ १६ ॥ स्नेहं बहुविधं स्वप्ने चण्डालैः सह यः पिवन् । व्याधेः पूर्वरूपको यस्यै । प्राधान्यं दर्शयति । भिन्नाभिन्ना- नीति साधारणासाधारणानि । तत्र "पूर्वरूपाणि" इत्यादिना 'आटोपः कुक्षौ शब्दवद्वातभ्रमणम् । गृह्यते अनेनेति ग्रहो "तस्यापि मरण ध्रुवम्" इत्यन्तेन सर्वव्याधिरिष्टं साधारण- लिङ्गमित्यर्थः । संस्कृष्टमिति शस्त्रतृणादिसंस्पृष्टम् । यद्यपि मुक्तम् । “पूर्वरूपैकदेशस्तु" इत्यादिना तु प्रतिव्याधिभिन्नपूर्व- "खातानुलिप्तगा।" इत्यादि लातानुलिप्तस्य' इत्यादिनोक्तम् रूपारिश्मुच्यते । अन्ये तु भिन्नाभिन्नानीति उत्तानुत्तानीति तथापीह प्रमेहेण मरणोपदर्शनार्थ पुनरुच्यते । तत्र च यदा ब्रुवते तत्र ज्वरादिपूर्वरूपाण्युक्तानि । श्वभिरुष्टैः खरीरित्यादि प्रमेहपूर्वरूपान्तराणि भवन्ति । एतच्च लक्षणं , भवति, भवति तु पूर्वरूपमनुक्तम् । सर्वाणीति समस्तानि । अतिमानयेति । तदा प्रमेहेण मृत्युः । यदा प्रमेहंपूर्वरूपाणि न भवन्ति । अत्युल्बणत्वेन । वरपुरःसर इति ज्वरान्तरभावी एतेन | तदा येन केनापि व्याधिना मृत्युज्ञेयः ॥ ११-१६ ॥ कल्पेनेलनेन सर्वाणि चातिमात्रया चेति दर्शयति ॥१-४॥ ध्यानायासौ तथोडेगौ मोहश्चास्थानसम्भवः । १ पूर्वरूपत्वादिति पाठान्तरम् । २ सूत्रे स्वप्ने व्याभिवचन | अरतिलिहानिश्च मृत्युरुन्मादपूर्वकः ॥ १७ ॥ पूर्वरूपत्वात् व्याथैः पर्वरूपबोधस्येति पाठान्तरम् । १ स्वझे यक्ष्माणमासाध जीवितं स विमुञ्चतीति पाठान्तरम् ।