पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८ चरकसंहिता। [इन्द्रियस्थानम् आहारद्वेपिणं पश्यन् लुप्तचित्तमुर्दितम् । । उपानधुगनाशश्च प्रपातः पांशुचर्मणोः । विद्याद्धीरो सुमूर्षु तमुन्मादेनातिपातिना ॥ १८॥ । हर्पः स्वप्ने प्रकुपितेः पितृभिश्चायमसनम् ॥ ३३ ॥ क्रोधनं त्रासबहुलं सकृत्प्रहसिताननम् । दन्तचन्द्रार्कनक्षत्रैदेवतादीपचक्षुपाम् । मृ पिपासाबहुलं हन्त्युन्मादः शरीरिणाम॥१९॥ पतनं वा विनाशो वा खप्ते भेदो नगस्य वा ॥ ३४ ॥ नृत्यन् रक्षोगणैः साकं यः खप्नेऽम्भसि सीदति । रक्तपुष्पं वनं भूमि पापकर्मालयाञ्चिताम् । स प्राप्य भृशमुन्मादं याति लोकमतः परम् ॥ २०॥ गुहान्धकारलम्बा, स्वप्ने यः प्रविशत्यपि ॥ ३५॥ असत्तमः पश्यति यः शृणोत्यप्यसतः स्वरान् । । रक्तमाली हसन्नु चैर्दिवासा दक्षिणां दिशम् । वहन वहुविधान जाग्रत् सोऽपसारेण वध्यते॥२१॥ दारुणामटवीं स्वप्ने कपियुक्तेन याति वा ॥ ३६॥ मत्तं नृत्यन्तमाविध्य प्रेतो हरति यं नरम् । कापायिणामसौम्यानां नन्नानां दण्डधारिणाम् । स्वप्ने हरति तं मृत्युरपस्मारपुरःसरः ॥२२॥ कृष्णानां रक्तनेत्राणां स्वप्ने नेच्छन्ति दर्शनम् ॥३७॥ स्तभ्येते प्रतिबुद्धस्य हनू मन्ये तथाक्षिणी । , कृष्णा पापा निराचारा दीर्घकेशनखस्तनी । यस्य तं वहिरायामो गृहीत्वा हन्त्यसंशयम् ॥२३॥ विरागमाल्यवसना स्वप्ने कालनिशा मता ॥ ३८ ॥ शप्कुलीरप्यपूपान् वै स्वप्ने खादति यो नरः। इत्येते दारुणाः स्वप्ना रोगी यैर्याति पञ्चताम् । स वेत्तादृक् छर्दयति प्रतिवुद्धो न जीवति ॥ २४ ॥ अरोगः संशयं गत्वा कश्चिदेव प्रमुच्यते ॥ ३९ ॥ उदर्दितमिति उदर्दयुक्तम् । यद्वा, उदर्दित मृदुवाता वयांसीति पक्षिणः । गृध्रादिकाकाद्यैः परिवार्यत इति- दितम् । आविध्येति अधःशिरसं कुला । तामिति अपूप- ! सम्बन्धः । संसज्जतीति संयुक्तो भवति । किम्था, प्रमुख- शण्कुलीरूपम् ।। १७-२४ ॥ तीति वा पाठः । तत्र प्रमुह्यतीति वंशादिसटे लगः सन्न एतानि पूर्वरूपाणि यः सम्यगवबुध्यते । निर्गममार्गमासादयति । प्रपतलपीति भूमाविल्यादिना यो- स एपामनुवधं च फलं च ज्ञातुमर्हति ॥ २५ ॥ ज्यम् । पशुपधानायामिति धूलिसंयुत्तायाम् । किंवा, य इमांश्चापरान् स्वप्नान दारुणानुपलक्षयेत् । भूमावत्यादि प्रविशतीलनेन योज्यम् । उपानत् उपानधी । व्याधितानां विनाशाय क्लेशाय महतेऽपि वा ॥२६॥ रक्तपुष्पमिति बनविशेषणम् । गुहान्धकारसम्बाधमिति गुहा- एपामनुबन्धमिति एतत्पूर्वरूपोत्तरकालभाविनं व्याधिम् । : यानेनेति शेषः । कश्चिदेव प्रमुच्यत इत्यरोगान्प्रति नैतत् न्धकाररूपं कष्टकारकम् । दिवासा नग्नः सन् । कपियुक्तेन फलश्चैषां मृत्युरूपम् । क्लेशाय महतेऽपि वेत्यत्रारोगिणां : केशाय महत इति बोध्यम् । रोगिणांतु मरणायैव । यत नारिष्टत्वं वक्ष्यति ॥ २७–३९ ॥ खप्नानामरिष्टखम् । तेन, अरोगेज्वेतेषां मरणज्यभिचारेण उत्तरनोपसंहारे "इत्येते दारुणाः स्वप्नाः" इत्यादौ यथोक्तमेव । विभागं करिष्यति ॥२५॥ २६ ॥ मनोवहानां पूर्णत्वादोरैरतिवलैत्रिभिः । स्रोतसां दारुणान् स्वतान् काले पश्यति दारुणान ४० यस्योत्तमाङ्गे जायन्ते वंशगुल्मलतादयः । वयांसि च विलीयन्ते स्वप्ने मौण्ड्यमियाच्च यः॥२७॥ नातिप्रसुप्तः पुरुपः सफलानफलानपि । गृध्रोलूकश्यकाकाद्यैः स्वप्ते यः परिवार्यते। इन्द्रियेशेन मनसा स्वप्नान् पश्यत्यनेकधा ॥ ४१ । रक्षाप्रेतपिशाचस्त्रीचण्डालद्रवितान्धकैः ॥२८॥ यथैतत् खप्नदर्शनं भवति । तदाह-मनोवहानामि- वंशवेत्रलतापाशतृणकण्टकसङ्कटे । त्यादि ।-मनोवहानि खोतांसि यद्यपि पृथइनोक्तानि संसजति हि यः स्वप्ने यो गच्छन प्रपतत्यपि ॥२९॥ : तथापि मनसः केवलमेवेदं शरीरमयनभूतं इत्यभिधानात भूमौ पांशूपधानायां वल्मीके वाथ भस्मनि । रार्चशरीरस्रोतांति गृह्यन्ते । विशेषेण तु हृदयाश्रितलान्मनस- श्मशानायतनश्वझे स्वप्ने यः प्रविशत्यपि ॥ ३०॥ स्तदाश्रिता दश धमन्यो मनोवहा अभिधीयन्ते । निमि- कलुपेऽम्भसि पके चा कूपे वा तमसावृते। रिति त्रिभिरपीत्यर्थः । तेन, पृथक् चापि दोषैः पूरणं ज्ञेयम् । स्वप्ने मजति शीण स्त्रोतसा ह्रियते च यः ॥३१॥ नातिप्रसुप्त इति नातिनिद्राभिभूत - इत्यर्थः । इन्द्रियेशेनेति स्नेहपानं ताभ्यङ्गः प्रच्छर्दनविरेचने। इन्द्रियप्रेरकेणं ॥ ४० ॥४१॥ हिरण्यलाभः कलहः खप्ने बन्धपराजयौ ॥३२॥ दृष्टं श्रुतानुभूतंच प्रार्थितं कल्पितं तथा । भाविक दोषजं चैव स्वप्न सप्तविधं विदुः ॥ ४२ ॥ १ मज्जतीति पाठान्तरम् । २ उदर्दितमिति पाठान्तरम् । ३ द्रविडान्धकैरिति द्रनडादिकैरिति च पाठान्तरम् । ४ लगतीति १ पदचर्मगोरिति पाठान्तरम् चन्द्रताराकनक्षत्रेति पाठान्तरम् । 1 २ पाठान्तरम्।