पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः.६] चक्रदत्तव्याख्यासंवलिता। ३५९ स्वप्नानां फलवत्वञ्चोक्त खप्नप्रकारानाह-दृष्टमित्यादि।-चलंच हीयते यस्य तृष्णा चाभिप्रवर्धते । . इष्टमिति चक्षुपा. । अनुभूतन्दु शेपेन्द्रियज्ञातम् । कल्पित्त- जायते हदि शूलंच तं भिषक परिवर्जयेत् ॥६॥ मिति मनसा भावितम् । ग्रार्थित यावाविषयकृतम् । भाषि संप्रति पूर्वरूपीयानन्तरं भाविव्याध्याश्रयारिष्टाभिधानार्थ कमिति भाविशुभाशुभफलसूचकम् । दोपजमिति उल्यणवा- कतमानिशरीरीयमिन्द्रियमुच्यते । कतमानि शरीराण्यधि- तादिदोपजन्यम् ॥ ४२ ॥ कृत्य कृतं कतमानिशरीरीयम् । प्रश्नमिति पृच्छाविपयम् । तत्र पञ्चविधं पूर्वमफलं भिपगादिशेत् । ऊध्र्चमुर इति ऊर्वभाग इत्यर्थः । एतदध्यायप्रतिपाद्या- दिवास्वप्नमतिहत्वमतिदीर्घ तथैव च ॥ ४३ ॥ नाचासाध्यच्याधीनां मरणसूचकेनारिष्टेन समं भरणसूचक- दृष्टः प्रथमरात्रे यः स्वप्नः सोऽल्पफलो भवेत् । तया साधादरिष्टानामपि व्याधीनामभिधानमिह ब्रूते । न स्वपेद्यः पुनदृष्ट्वा स सद्यः स्यान्महाफलः ॥४४॥ यदि एत एवासाध्यव्याधयो मरणपूर्वरूपतया रिष्टरूपा एव अकल्याणमपि खप्तं दृष्ट्वा तत्रैव यः पुनः । भवन्ति । तथापि न कदाचित् क्षतिः । तेनारिष्टाधिकारादरि- टत्वमेव एतद्ध्यायवाच्यानामपि व्याधीना मिच्छामः १-६ पश्येत्तौम्यं शुभाकारं तस्य विद्यात.शुभं फलम्॥४५॥ तत्र श्लोकः हिका गम्भीरजा यस्य शोणितंचातिसार्यते । न तस्मै भेषजं दद्यात् सरन्नात्रेयशासनम् ॥७॥ पूर्वरूपाण्यथ स्वमान्य इमान्वेत्ति दारुणान् । आनाहश्चातिसारश्च यमेतौ दुर्वलं नरम् । न स मोहादसाध्येपु कर्माण्यारभते भिषक् ॥ ४६॥ व्याधितं विशतो रोगौ दुर्लभं तस्य जीवितम् ॥८॥ इत्यंग्निवेशकृते तन्ने चरकप्रतिसंस्कृते इन्द्रियस्थाने आनाहश्चैव तृष्णा च थमेतौ दुर्वलं नरम् । पूर्वरूपीयेन्द्रियं नाम पञ्चमोऽध्यायः ॥ विशतो विजहत्येनं प्राणा नातिचिरान्नरम् ॥ ९ ॥ पूर्व दृष्टादिकल्पित्तान्तं पञ्चविधखप्तमफलं फलशून्यखा- ज्वरः पौर्वाह्निको यस्य शुष्कः कासश्च दारुणः। दिति पारिशेष्याद्भाविकं दोपजन्यच्च सफलम् । तत्र भाविक | बलमांसविहीनस्य यथा प्रेतस्तथैव सः॥ १० ॥ शुभाशुभरूपतया शुभाशुभफलप्रदम् । यत्तु दोपजन्यं तहो गम्भीरजा इति गम्भीरनाभ्यादिदेशजान तु गम्भीरा । पप्रकोपजन्यव्याधिरूपफलसूचक्रतया सफलम् । अफलख तस्याः खरूपासाध्यत्वेनोक्तखात् । 'शोणितचातिसार्यते' नान्तरमाह-दिवाखनमित्यादि--दिवादृष्टं सर्व खप्तम्। तथा इति विशेषणमनर्थकं स्यात् । व्याधितमिलनेन हि रक्ताति- रानिदृष्टश्चातिदीर्घमतिहखा सप्तमफलं. विद्यात् । अत्र सारारिष्टव्याधिगृहीतमिति दर्शयति । भानाहातिसारयो रोगत्वे- बाध्याये येपामेव स्वप्नरूपरिष्टसम्भवः । त एवोक्ताः । तेन नापि 'रोग' विशेषणं विशेषेण रुजाकर्तृत्वोपदर्शनार्थम् । इहा- ग्रहण्यादीनां किमिति न स्वप्नारिष्टानि । इत्यादि.न वाध्यम् । अलभ्य एव जीविते'दुर्लभम्' इत्युक्तम् । यदाह--सर्वथाऽलभ्यं तत्र रिटासम्भवादेवानभिधानं ज्ञेयम् । “दृष्टः प्रथमया- दुर्लभमिति । अन्ये तु 'दुर्लभभापया'अनियतं मरणे रिष्टमिति मेयः” इत्यादिनन्, केचिदन्न पठन्ति । स व्यक्तार्थ चुदते । एवम् "संशयमाप्तमात्रेयो जीवितं तस्य मन्यते" एव॥४२-४६ इत्यादावपि व्याख्यानयन्ति । अनियतरिष्टता खरसतस्त्व- इति चरकचतुराननश्रीमन्चक्रपाणिदत्तावरचितायामायु स्माभिः पुष्पितक एवोक्ता । “संशयप्राप्तमात्रेयो जीवित वैददीपिकायां चरकतात्पर्यटीकायामिन्द्रियस्था तस्य मन्यते” इत्यस्य चार्थ यस्यश्यावनिमित्तीये वक्ष्यामः नव्याख्यायां पूर्वरूपीयव्याख्या। यस्य मूत्रं पुरीपं च प्रथितं संप्रवर्तते । षष्ठोऽध्यायः। निरूप्मणो जठरिणः श्वसनो न स जीवति ॥११॥ श्वयधुर्यस्य कुक्षिस्थो हस्तपाद विसर्पति । अथातः कतमानिशरीरीयमिन्द्रियं व्याख्यास्यामः१ शातिसक्स संक्लेश्य तेन रोगेण हन्यते ॥ १२ ॥ इति ह माह भगवानानेयः॥२॥ .१॥हिकते यः प्रवृद्धन्तु कृशी दीनमना नरः । जजेरेणोरसा कतमानि शरीराणि व्याधिमन्ति महामुने । कृच्छ्रे गम्भीरमनुनादयन् । संजुम्मन् संक्षिपश्चैव तथानानि यानि वैद्यः परिहरेद्येषु कर्म न सिद्ध्यति ॥ ३॥ | प्रसारयन् । पार्थे चोभे समा यस्य कूजन् स्तम्भगर्दितः । नामे इत्यानेयोऽग्निवेशेन प्रश्नं पृष्टः सुदुर्वचम् । पक्वाशयाद्वापि हिका चास्योपजायते । क्षोभयन्ति भृशं देहं नमयन्ती आचचक्षे यथा तस्मै भगवास्तन्निबोधत ॥४ च ताम्यतः । रुणयुवासमा तु प्रभ्रष्टबलचेतसः । गम्भीर- यस्य वै भाषमाणस्य रुजत्यूर्ध्वमुरो भृशम् । नामा सा तस्य हिका प्राणान्तिकी मता" इति चिकित्सास्थानो- अन्नं च च्यवते भुक्तं स्थितं चापि न जीर्यति ॥ ५॥ । यतत्वात् । . ॥ ७-१०॥