पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [इन्द्रियस्थानम् मूनं अथित्तमिति घनीभूतं ज्ञेयम् । ज्ञातिसंघ स संक्लेश्ये- आरोग्यं हीयते यस्यं प्रकृतिः परिहीयते । तिवचनेन चिरमस्य रोगोऽनुवर्तते । ततः प्रत्याशया ज्ञातय- सहसा सहसा तस्य मृत्युहरति जीवितम् ॥ २४ ॥ स्तत्प्रतीकारार्थ क्लिश्यन्ति । ततस्तु नियत एष न प्रतिकर्तु तत्र श्लोकः। पार्यते ॥ ११॥ १२॥ इत्येतानि शरीराणि व्याधिमन्ति विवर्जयेत्। श्वयथुर्यस्य पादस्थस्तथा सस्ते च पिण्डिके । न ह्येपु धीराः पश्यन्ति सिद्धि काञ्चिदुपक्रमादिति२५ सीदतश्चाप्युभे शंखे तं भिपक् परिवर्जयेत् ॥ १३ ॥ इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते इन्द्रियस्थाने शूनहस्तं शूनपादं शूनगुह्योदरं नरम् । कतमानिशरीरीयेन्द्रियं नाम पष्ठोऽध्यायः॥ हीनवर्णवलाहारमोपधै पपादयेत् ॥ १४ ॥ आयच्छते अमानि क्षिपति विरुद्धयोनय इति परस्परविरु- उरोयुक्तो बहुश्लेषमा नीला पीतः सलोहितः। दुधर्माणः । विरुद्धयोनयोऽपि खल्पतकभूततया वा अविरु- सततं च्यवते यस्य दुरात्तं परिवर्जयेत् ॥ १५ ॥ द्वोपक्रमा भपि भवन्तीत्यत उक्त विरुद्धोपनमा इति आरोग्य हृष्टरोमा सान्द्रसूत्रः शूनः कासज्वरादितः । हीयत इति अत्रोक्तरोगव्यतिरिक्तरोगवृष्या आरोग्यहानि- क्षीणमांसो नरो दूराद्धयॉ वैद्येन जानता ॥१६॥ ध्या । प्रकृतिः परिहीयत इति खभावसुशीललादिरूपं जयः प्रकुपिता यस्य दोपाः कप्टाभिलक्षिताः। क्षीयते । किंवा, प्रकृतिर्जन्मप्रतिवद्धश्लेष्मप्रकृयादिरूपा कृशस्य बलहीनस्य नास्ति तस्य चिकित्सितम्॥१७॥ हीयते ॥ २१-२५॥ ज्वरातिसारौ शोफान्ते श्वयथुर्वा तयोः क्षये । इति चरकचतुराननीमचक्रपाणिदत्तविरचितायामायु- दुर्वलस्य विशेपेण नरस्यान्ताय कल्पते ॥ १८ ॥ वेददीपिकायां चरकतात्पर्यटीकायामिन्द्रियस्थान- पाण्डुरश्च कृशोऽत्यर्थ तृष्णयाभिपरिप्लुतः । व्याख्यायां कतमानिशरीरीयेन्द्रियव्याख्या।। उम्वरी कुपितोच्छासः प्रत्याख्येयो विजानता॥१९॥ पिण्डिक इति जङ्घमांसपिण्डिके । उरोयुक्त इति उरो- सप्तमोऽध्यायः। भवत्वेन रोगोऽनुमीयमानः । कष्टाभिलक्षिता इति दुरुपक्रमः अथातः पन्नरूपीयमिन्द्रियं व्याख्यास्यामः ॥ १॥ स्वेन ज्ञाताः । किंवा कोप्टाभिलक्षिता इति पाठः, स व्यक्त इति ह माह भगवानात्रेयः ॥ २ ॥ एव डम्बरी स्तब्धाक्षावलोकी किंवा । डम्बरी संरम्भवान् । व्याधिरूपानन्तरं वेदनोपद्रवौ सलखप्नौ च पूर्वाध्याय एव कुपित उच्छ्वासो यस्य स कुपितोट्वासः ॥ १३–१९ ॥ "शूलाटोपान्त्रकूजश्च" इत्यादिना रिष्टरूपायुक्तावेवेति हनुमन्याग्रहस्तृष्णा वलहासोऽतिमात्रया। कृत्या छायाप्रतिच्छायारूपारिष्टस्य क्रमप्राप्तस्यामिधायक प्राणाश्चोरसि वर्त्तन्ते यस्य तं परिवर्जयेत् ॥ २०॥ पन्नरूपीयमुच्यते । पन्नरूपामधिकृत्य कृतं पनरूपीयम् प्राणाश्चोरसि वर्तन्त इति वायव उरसि प्रकुपिता वहन्ति । ॥१॥२॥ यदि तु जीवितं प्राणा इहोच्यन्ते, तदा तस्योरसि वर्तन्ते । दृष्ट्यां यस्य यात् पन्नरूपां कुमारिकाम् । मृत एव पुरुषो भवति । ततश्च तस्मिन् काले रिटेनासाथ्यतां प्रतिच्छायामयीमणो नमिच्छेचिकित्सितुम् ॥३॥ ज्ञात्वा रोगिपरित्यागे वैद्यस्याप्रसिद्धिर्भवत्येवेति कृत्वा प्राणा पन्नरूपामिति नष्टरूपाम् । कुमारिकामिति पुरुषान्तरनयन- वायव इहोच्यन्ते इति युवते । वयन्तु ब्रूमः-सद्योमरणीया- गतां कुमारिकाम् । किंवा आतुरनयनगतामेव । यदुक्तं रेष्टवदेतत् प्रत्यासन्नमृत्युगमकमेव भविष्यतीति ॥ २० ॥ हारीते-"अदर्शनमसंधाते नेने नष्टकुमारिके" इति । प्रति- च्छायामयी मिति प्रतिच्छायारूपाम् ॥ ३ ॥ ताम्यत्यायच्छते शर्म न किञ्चिदपि विन्दति । ज्योत्स्नायामातपे दीपे सलिलादर्शयोरपि । क्षीणमांसवलाहारो मुमूर्षुरचिरान्नरः ॥ २१ ॥ अङ्गेषु विकृता यस्य च्छाया प्रेतस्तथैव सः॥४॥: विरुद्धयोनयो यस्य विरुद्धोपक्रमा भृशम् । अन्यत्रापि छायाविकृतिमाह-ज्योत्लेलादि ।--मओयु वर्धन्ते दारुणा रोगों शीघ्नं शीघ्रं स हन्यते ॥ २२॥ विकृतेति शिरोवाहुजवादिष्वधिकरणभूतेपु प्रतिच्छाया यस्य वलं विज्ञानमारोग्यं महणी मांसशोणितम् । विकृता भवतीत्यर्थः। तेन व्यत्तसमस्तानविकृता छाया गृह्यते। एतानि यस्य क्षीयन्ते क्षिप्रं क्षिप्रं स हन्यते ॥ २३॥ अन्ये तु,-विभक्तिविपरिणामादजानामिति व्याख्यानयन्ति । तथा च सुगम एवार्थः॥४॥ १ जझे इति पाठान्तरम् । २ पाण्डूदरश्चेति पाठान्तरम् । ३ शुष्ककासज्वरादित इति पाठान्तरम् । ४ विकारा यस्य १ विकारा यस्य वर्द्धन्ते इति पाठान्तरम् । २ परस्परविरुद्ध- बर्द्धन्ते इति पाठान्तरन् । ५ मांससारिणीति पाठान्तरम् । कर्माण इति पाठान्तरम् । ३ व्यधिकरणभूतेविति पाठान्तरम् ।