पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७ चक्रदत्तव्याख्यासंवलिता। छिन्ना भिन्नाकुला छाया हीना बाप्यधिकापि वा। वायवी गहितेति वायवी रिटे प्रायो भवति । यस्य जन्म- नष्टा तन्वी द्विधाच्छिन्नाऽविकता विशिराचया॥५॥ प्रति वायवी, स चापि प्रभूतक्लेशभाग्भवतीति एतदेवाह- एताश्चान्याश्च याः काश्चित् प्रतिच्छायाविगर्हिता। वायवीलादि ।-विनाशायेति अफसादुत्पना विनाशाय, सा मुसूर्यतां ज्ञेया न चेलल्यनिमित्तजाः ॥ ६॥ सहजा तु वायवी क्लेशावेति शेयम् ॥ १०-१३ ॥ एतानेच छायाविकृतिभेदानाह–छिमेवादि। आफुलेति स्यात्तैजसी प्रभा सर्वा सा तु सप्तविधा स्मृता। अनिश्चितप्रतिविम्या अविनाता विकृता विकृतानुकारिणी । रक्ता पीता सिताश्याचा हरिता पाण्डुराऽसिता॥१४ यद्यप्यरिष्टाधिकारे अनिमित्तमेव यद्भवति, तदरिष्टमुक्तम् । तासां यास्युर्विकासिन्यः स्निग्धाश्च विपुलाश्च या।। त्यापि पुनः स्पष्टाधम्, 'नचेहक्ष्यनिमित्तजा, इत्युक्तम् ॥५॥६॥ ताः शुभा शमलिनाः संक्षिप्ताश्चाशुभोदया॥१५॥ संस्थानेन प्रमाणेन वर्णन प्रभया तथा। संप्रति छायाश्रयत्वेन वर्णभेद उक्तः, तत्र वर्णभेदास्त. छाया विवर्तते पत्य स्वस्थेऽपि प्रेत एव सः॥७॥ दरिष्टंच प्रथमाध्याय एवोक्तम् । प्रभायास्तु भेदं रिटंचाह- संप्रति छायापं सामान्येन दर्शयन् छायाश्रयारिष्टमाह- तैजसीलादि ।--प्रभा च यद्यपि प्रथमाध्याय एव संग्रहे- संस्थानेनेलादि।-एतरा-प्रतिच्छायायाः समान सूत्रम् । णोता । तथापि तत्र च्छायाश्रयत्वेन न वर्णभेदा उक्ताः । तत्र संस्थानेन प्रमाणेन छायायाः प्रतिच्छायायाः वरूपक तत्र वर्णभेदात्तदरिष्टंच प्रथमाध्याय संग्रहेणोक्तास्तथापि छा- चन तथा वर्णन प्रभया च छायायाः खरूपकथनम् । संस्था-थाश्रयत्वेन न तत्र सूचिता इति ज्ञेयम् । अशुभोदया इत्यक- नेन प्रमाणेन च सदृशी छाया प्रतिच्छाया क्षेया । वर्णेन सादुत्पादे मरणोदयाः, सहजोत्पादे तु बहुदुःखरूमा अशु- अभयांत्र लक्षिता वर्णप्रभाश्रयाऽग्रे वक्ष्यमाणा पचविधा | भोदया इति ज्ञेयम् ॥ १४ ॥ १५॥ ज्ञेया । अत्र यत्तदोनियाभिसम्बन्धात्सा इलप्याहार्यते । वर्णमाकामति छाया भास्तु वर्णग्रकाशिनी। रोन संस्थानादिभिर्या छाया प्रतिच्छायरूपा । सा यस्य वि- आसन्ना लक्ष्यते च्छाया भाः प्रकृया प्रकाशते॥१६॥ वर्तते अन्यथा भवति, स प्रेत एवेति योजना ॥ ७॥ प्रभाछाययोर्दुर्लक्षणत्वेन भेदक लक्षणभाह-वर्णमिति । संस्थानमाकृतिया सुपमा विपमा च सा। वर्णमाकामतीति छायाकान्तो वर्णो नोपलभ्यते सम्यक् । मध्यमरूपं महचोक्तं प्रमाणं निविध नृणाम् ॥2॥ आसन्ना लक्ष्यते छाया। यथा-चित्रगता छाया प्रत्यासनैव प्रतिप्रमाणसंस्थाना जलादर्शातपादिपु । लक्ष्यते । भाः प्रकृया प्रकाशते । यथा-मणिमौक्तिकादीनां छांया या लाप्रतिच्छाया च्छाया वर्णप्रभाश्रया॥९॥ प्रभा दूरादुपलभ्यत इत्यर्थः ॥ १६ ॥ प्रतिछायाकारभूते संस्थानप्रमाणे एच विवृणोति संस्था- नाऽच्छायो नाऽप्रभः कश्चिद्विशेपाश्चिह्नयन्ति तु ! नासत्यादि-आकृतिराकारः । प्रतीत्यादि-प्रतिच्छायाविवर- | नृणां शुभाशुभोत्पत्ति काले छायाःप्रभाश्रयाः॥१७॥ णम् । 'छाया बर्णप्रभानया' इत्यादि तु छायाविवरणं भवि- | कामलाक्ष्णोर्मुखं पूर्ण गण्डयोर्युक्तमांसता । प्यति । प्रतिप्रमाणसंस्थानमित्यत्र प्रति सादृश्ये । तेन | सन्त्रासः चोष्णगानं च यस्य तं परिवर्जयेत् ॥१८॥ प्रमाणसदृशी, संस्थानसदृशी 1 प्रमाणसंस्थानसदृशतया | उत्थाप्यमानः शयनात् प्रमोहं याति यो नरः। जलादिषु या छाया, सा प्रतिच्छाया । छाया तु या पञ्चविधा मुहुर्मुहुर्न सप्ताह स जीवति चिकत्थनः ॥ १९ ॥ सा वर्णप्रभाश्रया वर्णनभासहचारतोपलभ्यत इत्यर्थः ॥८॥९॥ संसृष्टा व्याधयो यस्य प्रतिलोमानुलोमगाः । खादीनां पञ्च पञ्चानां छाया विविधलक्षणाः। व्यापन्ना ग्रहणी प्रायः सोऽर्द्धमान जीवति॥२०॥ नाभसी निर्मला'नीला सस्नेहा समभेव च ॥१०॥ विशेपा इति छायाप्रभयोः शुभाशुभरूपविशेपाः। चिह- रुक्षा श्यावारुणा या तु वायवी सा हतप्रभा । यन्तीति गमयन्ति । काल इति परिपाककाले । कामला- विशुद्धरता त्वायी दीप्ताभा दर्शनप्रिया ॥ ११ ॥ क्ष्णोरिति कामलिन इव पीताक्षत्वम् । विकत्थन इति निन्दापरः। शुद्धवैदूर्यविमला सुस्निग्धा चाम्भसी मता। संसृष्टा इति परस्परसंबद्धाः । क्रिम्वा संसृष्टदोपजन्याः प्रति- स्थिरा स्निग्धा घना लक्षणा श्यामा श्येता च पार्थिवी लोमानुलोमगा इति अधोमार्गोलमार्गगताः । च्यापना ग्रहणी- वायवी गर्हिता त्वासां चतस्त्रः स्युः सुखोदयाः। तिच्छेदः । किम्बा, व्यापना ग्रहणी यस्य स ब्यापन्नग्रहणीति वायची तु विनाशाय क्लेशाय महतेऽपि चा॥ १३ ॥ पाठः । प्रायशोऽर्ध्व मासं न जीवति इसनेनार्द्धमासमतिक खादीनामित्यादिना छायां विभजते । सप्रमेति दीसाभा। म्यापि मरणं भवति । न तु मरणव्यभिचारः॥ १५-२० ॥ १ विस्तृता चेति पाठान्तरन् । २ शुभेति पाठान्तरम् । १ अकस्मात्ततेति पाठान्तरम् । २ अकस्मात्तद्भूतेति पाठान्तरम् । पाठान्तरम् । ४६ २ शवयोर्मुक्तमांसतेति