पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६२ चरकसंहिता। [ इन्द्रियस्थानम् उपरुद्धस्य रोगेण कर्पितस्याल्पमन्नतः। स्यात् । त्वगस्थिश्चेव दृश्यते त्वगस्थिमात्रायशेपो वा भवतीति बहुसूत्रपुरीपं स्याद्यस्य तं परिवर्जयेत् ॥ २१॥ यावत् ॥ २६---३२॥ दुर्चलो बहु भुते यः प्रागभुक्त्वान्नमाश्रितः। इति चरकचतुराननश्रीमन्चक्रपाणिदत्तविरचितायामायु- अल्पमूत्रपुरीपश्च यथा प्रेतस्तथैव सः ॥ २२ ॥ चंददीपिकायां चरकतात्पर्यटीकायामिन्द्रियस्थान- इप्टंच गुणसम्पन्नमन्नमश्नाति यो नरः । व्याख्यायां पन्नरूपीयव्याख्या ।। शश्वच वलवर्णाभ्यां हीयते न स जीवति ॥२३॥ प्रकूजति प्रश्वसिति शिथिलं, चातिसार्यते । अष्टमोऽध्यायः। बलहीनः पिपासातः शुष्कारयो न स जीवति॥२४॥ ह्रस्वं च यः प्रश्वसिति व्याविद्धं स्पन्दते च यः। अथातोऽवाशिरसीयमिन्द्रियं व्याख्यास्यामः॥१॥ मृतमेव तमात्रेयो व्याचचक्षे पुनर्वसुः ॥२५॥ इति ह माह भगवानानेयः॥२॥ अवाक्शिरा वा जिह्मा वा यस्य वा विशिरा भवेत्। प्राग्भुक्त्वेति अदुर्चलः स न भुक्त्वेत्यर्थः । पूर्वदिनेषु बहु जन्तो रूपप्रतिच्छाया नैनमिच्छेचिकित्सितुम्॥३॥ भुळे इत्यर्थः । इष्टमिति इष्टरसम् । गुणसम्पन्नमिति पथ्यम् । जटीभूतानि पक्ष्माणि दृष्टिश्चापि निगृह्यते । शिथिलमिति पूर्वेण संवध्यते । तेन श्लथ इव प्रकूजति । यस्य जन्तोन तं धीरो भेपजेनोपपादयेत् ॥ ४ ॥ प्रश्वतितीत्यन्तः श्वासं नयति । व्याविद्धमिति कुटेिलम् | यस्य शूनानि वानि न समायान्ति शुप्यतः। ॥ २१-२५॥ | चक्षुपी चोपदिलेते यथा प्रेतस्तथैव सः ॥५॥ ऊर्ध्वं च यः प्रश्वसिति श्लेष्मणा चाभिभूयते । भ्रुवोर्वा यदि वा मूर्ध्नि सीमन्तावर्त्तकान बहून् । हीनवर्णवलाहारो यो नरो न स जीवति ॥ २६ ॥ असजानकतान् व्यक्तान् दृष्टा मरणमादिशेत् ॥ ६ ॥ अर्वाग्रे नयने यस्य मन्ये चानतकम्पने । व्यहमेतेन जीवन्ति लक्षणेनातुरा नराः। बलहीनः पिपासातः शुकास्यो न स जीवति॥२७॥ | अरोगाणां पुनस्त्वेतत् पट्टानं परमुच्यते ॥ ७ ॥ यस्य गण्डावुपचितौ ज्वरकासौ च दारुणौ । उक्तानुक्तपरिग्राहकेऽध्यायद्वये वक्तव्ये छायारिष्टाभिधाय- शूली प्रद्वेष्टि चाप्यन्नं तस्मिन् कर्म न सिध्यति।।२८॥ | कलसाधादवाशिरसीयोऽभिधीयते । अवाशिरा इति व्यावृत्तमूर्धजिंहास्यो भुवौ यस्य च विच्युते । अर्द्धपादः । एतच्छायाप्रकरणवक्तव्यमपि शीघ्रमारकत्व- कण्टकैश्वाचिता जिह्वा यथा प्रेतस्तथैव सः ॥ २९॥ | ख्यापनार्थमिह शीघ्रमारकरिटेष्वपि पठितम् । अत्र हरिष्टानि शेफश्चात्यर्थमुत्सितं निःसृतौ वृपणौ भृशम् । व्यहादिमारकाणि वक्तव्यानि । समायान्तीति न परस्परं अतश्चैव विपर्यासो विकृत्या प्रेतलक्षणम् ॥ ३०॥ मिलन्ति असजानकृतानिति प्रयत्नेनाकृतान् ॥ १-७॥ निचितं यस्य मांसं स्यात्त्वगस्थिवेव दृश्यते । आयस्योत्पाटितान केशान् यो नरो नावबुध्यते । क्षीणस्यानश्नतस्तस्य मासमायुः परं भवेत् ॥ ३१॥ अनातुरो वा रोगो वा पात्रं नातिवर्त्तते ॥ ८ ॥ अत्र श्लोकः। यस्य केशा निरभ्यङ्गा दृश्यन्तेऽभ्यक्तसन्निभाः। इदं लिङ्गमरिष्टाख्यमनेकमभिजशिवान् । उपरुद्धायुपं ज्ञात्वा तं धीरः परिवर्जयेत् ॥ ९॥ आयुर्वेदविदित्याख्यां लभते कुशलो जनः ॥ ३२॥ आयस्येति बलादाकृष्य । यद्यपि "मृतस्य केशलोमानि" इत्यग्निवेशकते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने इत्यादिनैव । तदरिष्टमित्युक्तम् । तथापीहातुरखस्थविषयप्र- पन्नरूपीयमिन्द्रियं नाम सप्तमोऽध्यायः । तिपादनार्थमभिधानम् । किञ्च तत्र 'प्रच्चवेरन्' इति पदेन ऊर्धान इति ऊर्ध्वमुखे। आरतकम्पने अविश्रान्तकम्पने। केशानामनुत्पाटनमुक्तम् । नेह तथेति विशेपः ॥ ८॥९॥ उसिक्तमिति अन्तःप्रविष्टम् । अतश्चैवं विपर्यास इति शेफो- ग्लायते नासिकावंशः पृथुत्वं यस्य गच्छति । ऽतिनिःसृतः। वृपणौ चापि प्रविष्टौं । विकृत्येति खभावं विना। अशूनः शूनसङ्काशः प्रत्याख्येयः स जानता ॥ १०॥ तेन खभावोसिक्तशेफादि न रिष्टम् । किन्त्वनिमित्त कादाचि- | अत्यर्थविवृता यस्य यस्य चात्यर्थसंवृता । स्कं तदेव तावद्रिष्टम् । निचितमिति क्षीणं निशब्दस्य | जिह्मा वा परिशुषका वा नासिका न स जीवति॥११॥ प्रतिपेधार्थत्वात् । एवंच तथा मांसं क्षीणं भवति । यथा त्वगस्थिष्वेव लना दृश्यते । किम्वा निचितमुपचितं मांसं १ क्षीणस्यानश्नतो यस्य मांसमुपचितं स्यार, तस्य मायुः मासं परं भवति; अथवा क्षीणस्यानश्चतो यस्य त्वगस्थिष्वेव लग्ना १ प्रारभुकादन्नमातुर इति याठान्तरम् । दृश्यते तत्यापि आयुः मासं परं भवतीति पक्षान्तरामिप्रायः । --