पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९] चक्रदत्तव्याख्यासंवलिता। मुखं शब्दश्रवाचोष्ठौ शुक्लश्यावातिलोहितो। क्षणेन भूत्वा घुपयान्ति कानिचि- विकृत्या यस्य वा नीलौ न स रोगाद्विमुच्यते ॥१२॥ न चाफलं लिङ्गमिहास्ति किञ्चन ॥ २७ ॥ ग्लायत इति दौर्बल्यं भजते । अशून इति परमार्थतोऽ- इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते इन्द्रियस्थाने शूनः । विकृतेति निर्गताः । संवृतेति प्रविष्ट । शब्दश्रवौ अवाशिरसीयमिन्द्रियं नामाष्टमोऽध्यायः। कणों । विकृलेति सहज विना तथा हेतुं विनेसर्थः १०-१२ ग्लास्नोरिति क्षीयमाणस्य भारमात्मन इति ऊर्वशरीरम् । अस्थिश्वेता द्विजा यस्य पुष्पिताः पङ्कसंवृताः। विकृत्या न स रोगं तं विहायारोग्यमश्नुते ॥ १३ ॥ पशीतयुक्तः कफज्वरः । कृच्छ्रादित्यशीघ्रं मुञ्चयित्वा प्रपाणिको पृष्ठमिति शरीराधोभागः । गोसर्ग इति प्रत्यूषे । लेपज्वरः स्व- स्तब्धा निश्चेतना गुर्वी कण्टकोपचिता भृशम् । माणिवन्धादूर्ध्व कूपरपर्यन्तं शिरो विक्षिपति ॥ २१-२७॥ श्यावा शुष्काथवा शूना प्रेतजिह्वा विसर्पिणी॥१४॥ दीर्घमुच्चस्य यो हस्त्रं नरो निःश्वस्य ताम्यति । इति चरकचतुराननश्रीमचक्रपाणिदत्तविरचित्तायामा- उपरुद्धायुपं ज्ञात्वा तं धीरः परिवर्जयेत् ॥१५॥ युर्वेददीपिकायां चरकतात्पर्यटीकायामिन्द्रिय- हस्तौ पादौ च मन्ये च तालु चैवातिशीतलम् । स्थानव्याख्यायामवाशिरसीयव्याख्या । भवत्यायुःक्षये क्रूरमथवाति भवेन्मृदु ॥ १६॥ घट्टयक्षानुना जानु पादानुद्यस्य पातयन् । नवमोऽध्यायः। योऽपास्यति मुहुर्वक्रमातुरो न स जीवति ॥ १७॥ दन्तैश्छिन्दन्नखाग्राणि नखैश्छिन्दञ्छिरोरुहान् । अथातो यस्य श्यावनिमित्तीयमिन्द्रियं व्याख्या- काष्ठेन भूमि विलिखन्न रोगात्परिमुच्यते ॥ १८ ॥ स्थामः॥१॥ दन्तान्खादति यो जाग्रसान्ना विरुदन्हसन् । इति ह साह भगवानात्रेयः॥२॥ विजानाति न चेहुःखं न स रोगाद्विमुच्यते ॥१९॥ यस्य श्यावे परिध्वस्ते हरिते चापि दर्शनें । मुहुर्हसन मुहुः क्ष्वेडन्शच्यां पादेन हन्ति यः । आपन्नो व्याधिरन्ताय शेयस्तस्य विज्ञानता ॥३॥ उच्चैश्छिद्राणि विमृशन्नातुरो त स जीवति ॥२०॥ यस्य श्यावनिमित्तीयोऽपि उत्तानुक्तारष्टाभिधायकतया उ- अस्थिवच्छेता अस्थिवेता । विसर्पिणी वहिर्निर्गता । च्यते । 'यस्य श्याव'शब्देन लक्षणेन, 'यस्य झ्याव' इत्यादिन- निःश्वस्येति अन्तरोच्वासं नीला । अपास्यति मुहुरिति न्योक्तं रिष्टं ग्राह्यम् । तेन, यस्यश्यावरूपनिमित्तं रिष्टमधि. मुखमाक्षिपति । असाम्रा इति उच्चैः । छिद्राणीति नासा- | कृत्य कृतोऽध्यायः यस्यश्यावनिमित्तीयः ॥ १-३॥ कर्णाक्षित्रोतांति ॥ १३-२०॥ निःसंज्ञः परिशुष्कास्यः समृद्धो व्याधिभिश्च यः यैर्विन्दति पुरा भाचैः समेतैः परमां रतिम् । तैरेवारममाणस्य ग्लास्तोमरणमादिशेत् ॥ २१ ॥ उपरुद्धायुपं ज्ञात्वा तं धीरः परिवर्जयेत् ॥ ४॥ नविभर्ति शिरोग्रीवां न पृष्ठं भारमात्मनः। हरिताश्च सिरा यस्य लोमकृपाश्च संवृताः । न हनूपिण्डमास्यस्थमातुरस्य सुसूर्पतः ॥ २२ ॥ सोऽस्लाभिलापी पुरुषः पित्तान्मरणमश्नुते ॥५॥ सहसा ज्वरसन्तायः तृष्णा मूछी बलक्षयः । शरीरान्ताश्च शोभन्ते शरीरं चोपशुप्यति । विश्लेपणं च सन्धीनां मुमूर्षोरुपजायते ॥ २३ ॥ चलं च हीयते यस्य राजयक्ष्मा हिनस्ति तम् ॥ ६॥ गोसर्ग चदनाद्यस्य स्वेदः प्रच्यवते भृशम् । अंसाभितापो हिक्का च छर्दनं शोणितस्य च । लेपज्वरोपतप्तस्य दुर्लभं तस्य जीवितम् ॥ २४ ॥ नोपैति कण्ठमाहारो जिला कण्ठमुपैति च। आनाहः पार्श्वशूलं च भवत्यन्ताय शोपिणः ॥७॥ वातव्याधिरपस्मारी कुष्ठी शोफी तथोदी आयुष्यन्तं गते जन्तोर्वलं च परिहीयते ॥ २५ ॥ शिरो विक्षिपते कृच्छ्रान्मुञ्चयित्वा प्रपाणिको । गुल्मी च मधुमेही च राजयक्ष्मी व यो नरः ॥ ८ ॥ ललाटप्रच्युतस्वेदो मुमूर्षुश्चयुतवन्धनः ॥ २६ ॥ अचिकित्स्या भवन्त्येते वलमांसक्षये सति । तत्र श्लोकः॥ अन्येबपि विकारेपु तान् भिषक् परिवर्जयेत्॥९॥ इमानि लिङ्गानि नरेपु बुद्धिमान् विरेचनहतानाहो यस्तृष्णानुगतो नरः । निशामयेतावहितो मुमूर्षुएं । विरिक्तः पुनराध्माति यथा प्रेतस्तथैव सः ॥ १० ॥ १ विभावयेतावहितो मुदुर्नुहुरिति पाठान्तरम् । १ संबिद्ध इति पाठान्तरन् । २रतीति पाठान्तरम् ।