पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ इन्द्रियस्थानम् पेयं पातुं न शक्नोति कण्ठस्य च सुखस्य च । निट्यूते यत्य दृश्यन्ते वर्णा बहुचिथाः पृथक । उरसश्च विशुष्कत्वाद्यो नरो न स जीवति ॥ ११॥ तच सीदत्यपः प्राप्य न स जीवितुमर्हति ॥ १९ ॥ स्वरस्य दुर्वलीभावं हानि च चलवर्णयोः। | पित्तमूष्मानुगं यस्य शासौ प्राप्य चिमूर्च्छति । रोगवृद्धिमयुक्तेनं दृष्ट्वा मरणमादिशेत् ।। १२ ।। स रोगःशहको नाना त्रिरात्राद्धन्तिजीवितम् ॥२०॥ ऊर्ध्वश्वासङ्गतोमाणं शूलोपहतवङ्क्षणम् । सफेनं रुधिरं यत्य मुहुरास्यात्प्रमुच्यते । शर्म चानधिगच्छन्तं बुद्धिमान्परिवर्जयेत् ॥ १३॥ शूलैश्च तुद्यते कुक्षिः प्रत्याख्येयः स तादृशः ॥२१॥ समृद्ध उपचितः । शरीरान्ता हस्तपादादयः । शोभन्त बलमांसक्षयस्तीवो रोगवृद्धिररोचकः। इति राजन्ते । किम्बा शोभायुक्ता इव भवन्ति । वात एव यस्यातुरस्य लक्ष्यन्ते त्रीपक्षान्न स जीवति ॥ २२॥ व्याधिर्यस्य रोगिणः स वातव्याधिः । तानिति बलमांसक्षय- युक्तान् । विरेचनहत आनाहो यस्य स तथा। अयुक्तेनेखनु- विज्ञानानि मनुष्याणां मरणे प्रत्युपस्थिते । तत्र श्लोको चितरूपेण ॥ ४-१३॥ भवन्त्येतानि सम्पश्येदन्यान्येवंविधानि च ॥ २३ ॥ अपस्वरंभापमाणं प्राप्तं मरणमात्मनः। तानि सर्वाणि लक्ष्यन्ते न तु सर्वाणि मानबम् । श्रोतारं चाप्यशब्दस्य दूरतः परिवर्जयेत् ॥ १४ ॥ विशन्ति विनशिष्यन्तं तस्माद्वोध्यानि लर्वत इति।२४ यं नरं सहसा रोगो दुर्वलं परिमुञ्चति । इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते इन्द्रियस्थाने संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते ॥ १५ ॥ यस्यश्यावनिमित्तीयेन्द्रियं नाम नवमोऽध्यायः॥ अथ चेशातयस्तस्य याचेरन् प्रणिपाततः। निष्ठयूत इलादी बहुविधवर्णयोगः पूर्वारिष्टाद्विशेषः । रसेनाद्यादिति ब्रूयान्नास्य कुर्याद्विशोधनम् ॥ १६॥ | सीदतीति मज्जति । पित्तम्' इत्यादिना सूत्रस्थानोक्तोऽपि शक मासेन चेन्न दृश्येत विशेपस्तस्य शोभनः । इह भरणसूचकतया रिटत्वेनोच्यते । विज्ञानानीति लक्षणानि रसैश्चान्यैर्वहुविधैर्दुर्लभं तस्य जीवितम् ॥ १७ ॥ नयनादिवकृतानि यानि । सर्वाणि लक्ष्यन्त इति नाना- पुरुपेषु लक्ष्यन्ते । न तु सर्वाणि मानवं विशन्तीति न एक निष्ठ्यूतं च पुरीपचं रेतश्चाम्भसि मजति । पुरुपं सर्वाणि विशन्तीति ॥ १९-२४ ॥ यस्य तस्यायुपः प्रातमन्तमाहुर्मनीपिणः ॥ १८ ॥ इति चरकचतुराननश्रीमन्चक्रपाणिदत्तविरचितायामायु- अपखरमिति विकृतवरं यथा भवति तथा भापमाणम् । वेददीपिकायां चरकतात्पर्यटीकायां यस्ययाव- किं भाषमाणमित्याह-मरणमात्मन इति । मरिष्यामि निमित्ती येन्द्रियव्याख्या। भरियामीति भापमाणमित्यर्थः । श्रोतारं चेसादिरिष्टानन्तरं 'संशयप्राप्तमात्रेयः' इत्यादि अनियतारिष्टतया आत्रेयस्यात्र मरणं प्रति सन्देह इति ब्रूते । तत्र नारिष्टस्य मरणाव्यभि- दशमोऽध्यायः। चारित्वमाचार्येण प्रयत्नेनोक्तम् । व्युत्पादितं चात्माभिः । अथातः सद्योमरणीयमिन्द्रियं व्याख्यास्यामः॥१॥ किश्च न च वीतसंशयस्यात्रेयस्य संशयोऽस्ति । तेन शिष्यव्यु- इति ह माह भगवानानेयः ॥२॥ त्पत्त्यर्थमाचार्यः संशयं दर्शयति । तथा निर्णयं करोति ।- सद्यस्तितिक्षतः प्राणाल्लक्षणानि पृथक पृथक । यथा, "दृष्ट्वा प्रमेहं मधुरं सपिच्छे मधूपमं स्याद्विविधो वि- अग्निवेश! प्रवक्ष्यामि संस्पृष्टो गैन जीवति ॥३॥ चारः" इत्यादौ संशयं दर्शयित्वा निर्णय दर्शितवान् । तथा वाताष्टीला सुसंवृत्ता तिष्ठन्ती दारुणा हृदि । अनापि दुर्वलस्येह रोगमुक्तौ रिष्टं वा स्यात् । सर्वथा सन्तर्प. तृष्णयाभिपरीतस्य सद्यो सुष्णाति जीवितम् ॥४॥ णायाधिक्षयो वा स्यादिति सन्देहः । अरिष्टपक्षे तु मरणम् । | पिण्डिके शिथिलीकृत्य जिह्मीकृत्य च नासिकाम् । तत्र 'अथ चेत्' इत्यादिना परीक्षामारभते । परीक्षां च वायुः शरीरे विचरन्सद्यो सुग्णाति जीवितम् ॥ ५॥ मासादिना विशेषादालभ्य रिष्टत्वावधारणं भवतीति सुव्य- ध्रुवौ यस्य च्युते स्थानादन्तर्दाहश्च दारुणः । वस्थोऽयं ग्रन्थः । दुर्लभमित्यप्राप्यम् ॥ १४-~-१८ ॥ | तस्य हिकाकरो रोगः सद्योमुष्णाति जीवितम् ॥६॥ क्षीणशोणितमांसस्य वायुरू गतिश्चरन् । १ पेयं पातुं न त शक्नोति शुष्कत्वादास्यकण्ठयोः। उरसश्च विव- उभे मन्ये समा यस्य सद्यो सुष्णाति जीवितम् ॥७॥ द्धत्वायो नरोन स जीवतीति पाठान्तरन् । २ रोगवृद्धिमयुक्तया चेति पाठान्तरम् । ३ प्रणिपातवदिति पाठान्तरम् । ४ नाम १ तय सीदेव पयः प्राप्य दुर्लभ तस्य जीवितमिति पाठान्तरन् । दयाद्विरेचन मिति पाठान्तरम् । २ विशुप्यत इति पाठान्तरम् । --