पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अव्यायः ११] चक्रदत्तव्याख्यासंवलिता। व्यवहितमरणप्रतिपादकनरिष्टनभिधाय प्रत्यासन्नमरणप्र- श्वासेन भवति । मुख चूर्णकसन्निभं श्वैत्यात् । सिप्रायन्त इति तिपादकरिष्टयुक्तः सद्योमरणीयोऽभिधीयते । 'सद्यः' शब्नेह | सिमानदीवत् स्वेदप्रादुर्भावादाचरन्तीति सिप्रायन्ते । किंवा केचित् सप्तरात्रमिच्छन्ति । अपरे निरानम् । तितिक्षत इति सिप्रायन्त इति शिथिलीभवन्ति । अनेकार्थवादातूनाम् । स तितिक्षत इव । प्राणानां प्रियत्वेन खयं हननायोग्यलात् । जीवितं चावबुध्यत इति यथोक्तरिटाभावेन जीवितं युध्यते । पिष्टिके इति जवापिण्डिके ॥ १---७ ॥ तेन, रिटसद्भावेन च मरणं बुध्यत इति ।। १५-२० ॥ गुदं नाभिं चान्तरेण गृह्णाति सहसाऽनिलः। इति चरकचतुराननश्रीमचक्रपाणिदत्तविरचितायाभायु- कृशस्य वंक्षणों गृह्णन् सद्यो मुप्णाति जीवितम् ॥८॥ बँददीपिकायां बरकतात्पर्यटोकायां सद्योमरणी- वितत्य पर्युकानाणि गृहीत्वोरच मारुतः। येन्द्रियव्याख्या। त्तिमितस्यायताक्षत्य लबो मुष्णाति जीवितम् ॥९॥ हृदयं च गुदं चोभे गृहीत्वा मारुतो बली। एकादशोऽध्यायः। दुर्वलस्य विशेपेण लद्योमुग्णाति जीवितम् ॥ १० ॥ वंक्षणं च गुदं चोभे गृहीत्वा मारतो बली। अथातोऽणुज्योतीयमिन्द्रियं व्याख्यास्यामः ॥ १॥ श्वासं सानयजन्तोः सद्यो मुष्णाति जीवितम्॥११॥ इति हस्साह भगवानात्रेयः ॥ २॥ नाभि मूत्रं वस्तिशीर्प पुरीपंचापि मारुतः। अणुज्योतिरनेकाग्रो दुश्छायो दुर्भना सदा । प्रच्छिन्न जनयच्छूलं सद्यो मुप्णाति जीवितम् ॥१२॥ रतिं न लभते याति परलोकं समान्तरम् ॥ ३ ॥ सियेते वंक्षणो यस्य वातशूलैः समन्ततः। सद्यःकालनियतं रिटमभिधाय कालविशेपनियतारिष्टाभि- भिन्नं पुरीपंतृष्णां च सद्यःप्राणान् जहाति सः॥१३॥ धायकमणुज्योतीयमुच्यते । अणुज्योतिश्चेह यथाश्रुतं रोगं आप्लुतं मारुतेनेह शरीरं यस्य केवलम् । वजयित्वा संज्ञायामनुक्रियते । ज्योतिः सकलशरीरान्तर्गत भिन्नं पुरीपंतृष्णांच सद्योजह्यात् स जीवित्तम्॥१४॥ | तेजः । अणुज्योतिर्मन्दाग्निः । अनेकाम्रो व्याकुलचित्तः। दुर्मना शरीरं शोफितं यस्य वातशोफेन देहिनः। इत्यनेन मनोदीवत्यमित्युच्यते । तेन न पौनरुक्त्यम् । समा- भिन्नं पुरीपं तृष्णां च लद्यो जह्यात्स जीवितम्॥१५॥ न्तरमिति समामध्ये ॥ १-३ ॥ आमाशयसमुत्थानां यस्य स्यात्परिकर्तिका। बलि बलिभृतो यस्य प्रणीतं नोपभुञ्जते । तृष्णा गुन्ग्रहश्चोत्रः सद्यो जह्यात् स जीवितम्॥१६॥ लोकान्तरगतः पिण्डं भुङ्क्ते संवत्सरेण सः॥४॥ गुदं नाभिं चान्तरेणेति गुदनाभिमध्ये । हृदयं गृहीत्वेति सप्तर्षीणां समीपस्थां यो न पश्यत्यरुन्धती । हृदयं खविकारेण नाप्येति । पस्तिशीर्पमिति वस्त्यू_भागम्। संवत्सरान्ते जन्तुः स संपश्यति महत्तमः ॥५॥ प्रच्छिन्नमिति प्रच्छिन्नमिव प्रच्छिनं छेदनाकारवेदनायुक्तत्वात्। विकृत्या विनिमित्तं यः शोभामुपचयं धनम् । आशुतमिति व्याप्तम् । शोफितमिति शोफयुक्तम् । परिकर्तिका प्रामोत्यतो वा विभ्रंशं समान्तं न स जीवति ॥६॥ परिकर्तनाकारा वेदना ॥ ८-१६ ॥ घलिमिति वायसानां विधिवत्तमन्नम् । महत्तम इति पक्वाशयमधिष्ठाय हत्वा संशां च मारुतः। मरणरूपं तमः । विकृत्येति प्रसिद्धं धनादिकारणं विना । कण्ठे घुर्घरकं कृत्वा सद्यो हरति जीवितम् ॥१७॥ विनिमित्तमिति शरीरसम्बन्धधनादिसूचकलक्षणं विमा कस्मिंश्च दन्ताः कर्दमदिग्धाभाः मुखं चूर्णकसन्निभम्। काले धनादि तदुपत्रयो वा भवति । तचानिमित्तलक्षणत्वा- सिप्रायन्ते च गात्राणि लिङ्गंसद्यो भरिग्यतः ॥१८॥ | दरिष्टं प्रथगाध्याय एवोक्तम् । उपचयमिति, शरीर एवोपच- तृष्णाश्वासशिरोरोगमोहदीर्वल्यकूजनैः । यम् । अतो विभ्रंश मिति शोभायभावम् ॥४-६॥ , स्पृष्टः प्राणामहात्याशु श देन चातुर इति॥१९॥ भक्तिः शीलं स्मृतिस्त्यागो बुद्धिर्वलमहेतुकम् । तन श्लोकः॥ षडेतानि निवर्तन्ते पभिर्मासैमरिष्यतः॥ ७ ॥ एतानि खलु लिङ्गानि यः सम्यगववुध्यते । भक्तिरिच्छा । अहेतुकमिति क्रियाविशेषणम् । संख्येय- स जीवितं च भान भरणञ्चावबुध्यते॥ २० ॥ निर्देशादेव पदत्वं प्राप्तम् । पुनः ‘पड्' इति पदं पण्णां समुदि- इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते सद्योमरणी- | तानामेव निवृत्तिरारिष्टमिति दर्शयितुम् ॥ ७॥ बेन्द्रियं नाम दशमोऽध्यायः समाप्तः । धमनीनामपूर्वाणां जालमत्यर्थशोभनम् । घुर्घरकमिति घुर्घरकमिलाकारशब्दः । स कफात्मकेन ललाटे दृश्यते यस्य पण्मासान्न स जीवति ॥ ८ ॥ लेखाभिश्चन्द्रवक्राभिर्ललाटमुपचीयते । १ पलाशयसमुत्यानेति पाठान्तरम् । यस्य तस्यायुपः पद्धभिर्मासैरन्तं समादिशेत् ॥९॥