पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [इन्द्रियस्थानम् शरीरकम्पः संमोहो गतिर्वचनमेव च । अहास्यहासी इति अहास्यविपये हाल्यवान् । दशनच्छदौ मत्तस्येवोपलभ्यन्ते यस्य मासं न जीवति ॥ १० ॥ ओष्ठौ । 'शीत' शब्दः उच्छवासान्तः संबध्यते । जनमिति रेतोसूत्रपुरीपाणि यस्य मजन्ति चाम्भसि । गोवलीवर्दन्यायेन खजनम् । खादीनामिति खादिकार्याणां समासात् स्वजनद्वेष्टा मृत्युवारिणि मज्जति ॥११॥ श्रोत्रादीनां योग्य विषयाग्रहणमयोगः ॥ २०-२२ ॥ जालमिति जालाकारम् । वक्राभिरिति वालचन्द्रयाभिः। अतिप्रवृद्ध्या रोगाणां मनलश्च वलक्षयात् । रेत इत्यारिष्टम् । 'निष्प्यूतं च पुरीपम्' इत्यादिना यद्यप्यु- वासमुत्सृजति क्षिप्रं शरीरे देहसंज्ञकम् ॥ २३ ॥ 'कम् । तथापीह समासवचनात् समुदितानामेव रेतःप्रभृतीनां वर्णस्वरावग्निवलं वागिन्द्रियमनोवलम् । मजनं खजनद्वेपे सति मारकं भवतीति ज्ञेयम् ॥ ८-११॥ हीयतेऽसुक्षये निद्रा नित्या भवति वा न चा ॥२४॥ हस्तपादं मुखं चोमे विशेषाद्यस्य शुप्यतः । वासमिव वासं शरीरमात्मनो गृहमिव भवति । न वा शुप्यते वा विना दाहात् स च मासं न जीवति१२ भवतीति सर्वथा न भवतीत्यर्थः ॥ २३ ॥ २४ ॥ ललाटे मूर्धि वस्तौ च नीला यस्य प्रकाशते । भिपरभेपजपानान्नगुरुमित्रहिपश्च ये। राजी वालेन्दुकुटिला न स जीवितुमर्हति ॥ १३॥ वशगाः सर्व एवैते बोद्धव्याः समवर्तिनः ॥२५॥ प्रवालगुटिकाभासा यस्य गाने मसूरिकाः। | एतेपु रोगः क्रमते भेषजं प्रतिहन्यते । उत्पद्याशु विनश्यन्ति न चिरात् स विनश्यति ॥१४॥ नेपामन्नानि भुंजीत नचोदकमपि स्पृशेत् ॥ २६ ॥ श्रीवावमदों बलवान्जिहाश्वयथुरेव च । समवर्तिन इति यमस्य । अन्ये तु 'समवत्तिन्' शब्देन अनास्यगलपाकश्च यस्य पकं तमादिशेत् ॥ १५ ॥ कालमृत्यु बुवते । 'च' शब्देनोक्तवक्ष्यमाणसकलारिष्टग्रहणं संभ्रमोऽतिप्रलापोऽतिभेदोऽस्लामतिदारुणः । कुर्वन्ति । तेन, सर्वमेव रिष्टं कालनृत्योः परं भवतीति रिष्टं कालपाशपरीतस्य त्रयमेतत् प्रवर्तते ॥ १६ ॥ वर्णयन्ति । अत्र च द्वेपमनु रोगक्रमणम् । निष्फलो भेपजन- प्रमुह्य लुञ्चयेत्केशान्परिगलायतीव च । योगश्चापि स्यादित्साह-एतेप्वियादि ।भेपनं प्रतिहन्यत नरस्वस्थवदाहारमवलः कालचोदितः॥ १७ ॥ इति, सम्यकू कृतमपि भेषजं हन्यत इत्यर्थः । नेपामन्नानि "उभे' इति वचनं मुखात, हस्तादिशोपमिति दर्शयति । गुञ्जीत इति प्रायेण तदनस्यारिटत्वात् । एवमुदकप्रतिपेधेऽपि प्रवालकृतगुडिकावदाभासन्त इति प्रथालगुडिकाभासाः । बोध्यम् ॥ २५ ॥ २६ ॥ कालपाशपरीतस्येति शीघ्रं भरिप्यतः । परिगृह्णाति स्वस्थवदा- पादाः समेताश्चत्वार सम्पन्नाः साधकैर्गुणैः । 'हारमिति योजना । अवलः सन् स्वस्थवदाहारमत्यर्थ करो- व्यर्था गतायुपो द्रव्यं विना नास्ति गुणोदय इति२७ तीत्यर्थः ॥ १२-१७॥ पादा भेपजादयः । साधकैर्गुणैरिति' श्रुतेः पर्यवदातत्व- समीपे चक्षुपोः कृत्वा मृगयेताङ्गुलीकरम् । मित्यादिभिः पोडशगुणैः संपन्नाः । कस्माद्वैद्यादयो गतायुपो सयतेऽपि च कालान्ध ऊर्ध्वगानिमिपेक्षणः॥१८॥ रोगान साधयन्तीत्याह-द्रव्यं विना नास्ति गुणोदय इति । शयनादासनादङ्गात्काष्ठात् कुड्यादथापि वा। द्रव्यं कारणं विना आरोग्यलक्षणो गुणोदयो नास्ति । कारणं असन्मृगयते किञ्चित् स सुहान् कालचोदितः॥१९॥ चेहारोग्योत्पत्तौ अगतायुष्टम् । तच नास्तीति भावः ॥ २७ ॥ समीप इत्यादि।-चक्षुःसमीपेऽङ्गुलीकरं कृत्वा तत्पश्यन् परीक्ष्यमायुर्भिपजा नीरुजल्यातुरस्य च । अगुलीकरं च भृगयते प्रार्थयते । मयते विस्मितो भवति। आयुर्ज्ञानफलं कृत्स्नमासुदेह्यनुवर्तते ॥ २८॥ ऊर्ध्वगमनिमिपं च ईक्षणं यस्य स तथा सन्मृगयते । अवि- तत्र श्लोकः॥ द्यमानं शयनासनादि मृगयते प्रार्थयते ॥ १८॥ १९ ॥ क्रियापथमतिकान्ताः केवलं देहमालुताः। चिह्नं कुर्वन्ति तदोपा यद्यरिष्टं निरुच्यते ॥ २९ ॥ अहास्यहासी संयन् प्रलेढि दशनच्छदौ । शीतपादकरोच्छासो यो नरो न स जीवति ॥ २०॥ इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते अणुज्योतीये- आह्वयन्तं समीपस्थं स्वजनं जनमेव वा। न्द्रियं नामैकादशोऽध्यायः। महामोहावृतसनाः पश्यन्नपि न पश्यति ॥ २१ ॥ आयुर्ज्ञानफलं विद्यमानायुपि भेषजदानात् । रिटलक्ष- अयोगमतियोगं वा शरीरे मतिमा भिषक् । णमाह-क्रियापथमतिक्रान्ता इत्यादि । आरता इति गताः । खादीनां युगपदृष्ट्वा भेपजं नावचारयेत् ॥ २२ ॥ १ साधनैर्गुणरिति पाठान्तरम् । २ विधमानमविधमानं च १ पर्वभेदश्च दारुण इति पाठान्तरन् । २ प्रमुधन् सञ्चय- द्विविधमायुस्तस्य शानम् तत्र विधमानायुपो शाने भेपजदानादेव निति पाठान्तरम् । आयुपो रक्षणं भवतीत्यतः साधूक्तमायुनिफलमायुरिति ।