पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १२] चक्रदत्तव्याख्यासंवलिता। 1 दूतादिगतरिटलक्षणमेतन भवति । किन्तु शरीरारिष्टलक्ष- मुक्तकेशेऽथवा नग्ने रुदत्यप्रयतेऽथवा । णम् । तेन व्याप्तिलक्षणस्य वाच्या । सर्वरिष्टव्यापकं तु | भिपगभ्यागतं दृष्ट्वा दृतं मरणमादिशेत् ॥ १० ॥ लक्षणम् । यथा-~-अन्तर्गतस्य लिमिति तय 'इन्द्रिय पदे- सुप्ते भिपजि ये दूताः छिन्दत्यपि च मिन्दति । नैवोतमिति । प्रथमाध्याय एव 'इन्द्रिय' पद्व्याख्या प्रोता । आगच्छन्ति भिपक् तेषां न भर्तारमनुवजेत् ॥११॥ ननु निर्निमित्तं रिष्टमित्युक्तम् । इह दोपजन्यत्वं रिष्टानामुच्यत जुहत्यन्निं तथा पिण्ड पितृभ्यो निर्वपत्यपि । . इति न कथं विरोधः । निनिमित्तत्वं ह्यनुपलभ्यमाननिमि- | वैद्ये दूताय आयान्ति ते नन्ति प्रजिघांसवः ॥१२॥ तता । तस्मान्न विरोधः ॥ २८ ॥ २९ ॥ अप्रयत इति अपवित्र । सुप्त इत्यादि । न भरिमिति न इति चरकचतुराननधीमचक्रपाणिदत्तविरचितायामायु- दूतप्रेपकमातुरमिलधः। न प्रजिघांसवश्च भवन्ति । नच र्वेददीपिकायां चरक्रतात्पर्यटीकायामणुज्योती- शक्या दूता नन्ति । अथो प्रजिघांसवो नन्तीति चोक्तम् । चेन्द्रियव्याख्या ॥ दूताश्च यद्यपि रोगिहितमिच्छन्ति । तथापि यथाऽऽतुरस्य विनाशो भवति तथा दैवप्रेरिताः सन्तः आगच्छन्तो दूताः द्वादशोऽध्यायः। प्रजिघांसव इव तथा घ्नन्तीवेति कृत्वा प्रजिघांसवो घ्नन्ती- त्युच्यते । तेन 'इच' शब्दो लप्तनिर्दिष्टो द्रष्टव्यः ॥९-१२॥ अथातो गोमयचूर्णीयमिन्द्रियं व्याख्यास्यामः ॥१॥ | कथयत्यप्रशस्तानि चिन्तयत्यथवा पुनः इति ह स्याह भगवानात्रेयः॥२॥ वैद्य दूता मनुष्याणासागच्छन्ति सुमूर्पताम् ॥ १३॥ यस्य गोमयचूर्णाभं चूर्ण मूर्धनि जायते । मृतदग्धविनष्टानि भजति व्याहरत्यपि । सस्नेहं भ्रश्यते चैव मासान्तं तस्य जीवितम् ॥ ३॥ अप्रशस्तानि चान्यानि वैद्य दूता मुमूर्पताम् ॥ १४ ॥ निकपन्निव यः पादौ च्युतांसः परिधावति । | विकारसामान्यगुणे देशे कालेऽथवा भिषक् । विकृत्या न स लोकेऽनिश्चिरं वसति मानवः ॥२॥ दूतमभ्यागतं दृष्ट्वा नातुरंतमुपाचरेत् ॥ १५ ॥ यस्य वातानुलिप्तस्य पूर्व शुप्यत्युरो भृशम् । चिन्तयत्यप्रशस्तानीति सम्बन्धः । व्याहरलपि वैद्ये मृत- आद्रेषु सर्वगानेषु सोऽर्धमासं न जीवति ॥५॥ दग्धविनष्टानीति योजना । विकारसामान्यगुणो देशो यथा रक्तपित्ते ज्वलनसनिहितो देशः । विकारसामान्यगुणः कालो पारिशेप्याट्टोमवचूणायमुच्यते । चूर्णमित्यस्य विशेषणं यथा रफपित्ते मध्याह इत्यादि ज्ञेयम् ॥ १३-१५॥ सस्नेहमिति । निकपनिवेति धनिव । विकृत्येत्यनेन पादा- अवघर्पणादि निधयति । 'पूर्वमुरः शुष्यति' इत्यभिधानादेव | दीनभीतद्रुतत्रस्तां मलिनामसती स्त्रियम् । शेपगाबादतायां लब्धायां पुनः 'आर्टेषु सर्वगात्रेपु' इति । बीन् व्याकृतांश्च पण्डांश्च दूतान्विद्यान्सुमूर्पताम्१६ वचनात् विशेपेणापरगानाणामाईतां दर्शयति ॥१-~-५ ॥ | अङ्गव्यसनिनं दूतं लिङ्गिनं व्याधितं तथा । यमुहिश्यातुरं वैद्यः संवर्तयितुमौषधम् । संप्रेक्ष्य चोप्रकर्माण न वैद्यो गन्तुमर्हति ॥ १७ ॥ यतमानो न शक्नोति दुर्लभं तस्य जीवितम् ॥६॥ आतुरार्थमनुप्राप्तं खरोष्ट्ररथवाहनम् । विज्ञातं बहुशः सिद्धं विधिवञ्चावचारितम् । दूतं दृष्ट्वा भिपग्विद्यादातुरस्य पराभवम् ॥ १८ ॥ न सिध्यत्यौपधं यस्य नास्ति तस्य चिकित्सितम्॥७॥ पलालवुपसीसास्थिकेशलोमनखद्विजाने । आहारमुपयुञ्जानो भिपजा सूपकल्पितम् । मार्जनीं सुषलं शूर्पमुपानधर्म विच्युतम् ॥ १९ ॥ यः फलं तस्य नाप्नोति दुर्लभं तस्य जीवितम् ॥ ८॥ तृणकाप्ठतुपाङ्गारं स्पृशन्तो लोष्ट्रमश्म च । यमुद्दिश्येति यस्यार्थे । सिद्धमिलनेन रूपेण बहुशो ज्ञातम् । तत्पूर्वदर्शने दूता व्याहरन्ति मुमूर्षताम् ॥ २० ॥ आहारम्' इत्याधरिष्टं रोगविषयम् । तेन 'इष्टं च गुणसंपन्नम्। यस्मिंश्च दूते ब्रुवति वाक्यमातुरसंश्रयम् । इत्यादिग्रन्थोक्तेन खस्थविषयेणारिटेन समं न पौनरुत्यम् पश्येनिमित्तमशुभं तंच नानुब्रजेद्भिपंक् ॥ २१ ॥ ॥६-८॥ तथा व्यसनिनं प्रेतं प्रेतालङ्कारमेव वा ॥ २२॥ दूताधिकारे वक्ष्यामो लक्षणानि मुमूर्पताम् । भिन्नं दग्धं विनष्टं चा तद्वादीनि वचांसि वा। यानि दृष्ट्वा भिषक् प्राज्ञः प्रत्याख्यायादसंशयम्॥९॥ रसो वाकटुकस्तीवो गन्धोवा कौणपो महान्॥२३॥ १ अन्तर्गतस्येति पाठान्तरम् । २ सद्भावानेति न समीचीनं १ व्यजत्यप्रयतेऽथवेति पाठान्तरम् । २ पलालघुपमांसा- पाठान्तरम् । ३ सम्पादयितुमौपथमिति पाठान्तरम् । स्थिशलोमनखद्विजानिति पाठान्तरम् । 1 -