पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ इन्द्रियस्यानम् स्पशी वा विपुलः क्रूरो यद्वान्यदशुभं भवेत् । अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च । तत्पूर्वमभितो वाक्यं वाक्यकालेऽथवा पुनः ॥२४॥ भिपङ्गसुमूर्पतां बेश्स प्रविशन्नेव पश्यति ॥ ३४ ॥ त्रीनिति निसंख्या एव दूता अनशस्ताः । पण्डा नपुं- छिन्नभिन्नावदग्धानि भन्नानि मृदितानि च । सकाः । अजव्यसनी छिननासादिः । उग्रकर्मा मारणाद्य- दुर्वलानि च सेवन्ते मुसूपौश्मिका जनाः ॥३५॥ कार्यप्रवृत्तः । पलालेलादौ तृणकाष्ठादि परिस्पृशो दूताः । तत् शयनं वसनं यानमन्यं वापि परिच्छदम् । पूर्वदर्शन इति वैद्यपूर्वदर्शने पलालवुपादीनि स्पृशन्तो या-प्रेतवद्यस्य कुर्वन्ति सुहृदः प्रेत एव सः ॥ ३६॥ हरन्तीति योजना । प्रेतालारमेव न्यन्तं पश्येत् यस्मिस्तं च | अन्नं व्यापद्यतेऽत्यर्थ ज्योतिश्चैवोपशाम्यति। नानुव्रजेदिति सम्बन्धः । तद्वादीनि भिन्नादिवादीनि । तीम्र निवाते सेन्थनं यस्य तस्य नास्ति चिकित्सितम् ३७ इति इन्द्रियोद्वेजकः । स्पर्शो विपुलो यथा तीव्रोग्रादिस्पर्शः। आतुरस्य गृहे यस्य भिद्यन्ते चा पतन्ति वा । तत्पूर्वमिति दूतवचनात् पूर्वम् । अभितो वाक्यमिति सर्व- अतिमानममत्राणि दुर्लभं तस्य जीवितं इति ॥३८॥ भूतकालवचनम् । व्याहृतमिति आतुरावस्थाकथनम्॥१६-२४ विशिखानीति खण्डितानि । किम्बा, विशिकानीति पाठः, तदा शून्यानीत्यर्थः । चैश्मिका जना इति गृहप्रतिष्टिता दूतानां व्याहृतं श्रुत्वा धीरो मरणमादिशेत् ॥ इति दूताधिकारोऽयमुक्तः कृत्स्नो मुमूर्पताम् । जनाः। प्रेतवत् नृतस्य यथा क्रियते तथा । 'मुहृदः' इति- पथ्यातुरकुलानांच वक्ष्याम्योत्पातिक पुनः ॥ २५॥ वचनेनासुहद्भिपादमझलार्थ कृतं प्रेतवत् शयनादि निपे- धयति । ज्योतिरग्निः । निवाते सेन्धनश्च सन्यदि निर्वाति अवक्षुतमथोत्क्रुष्टं स्खलनं पतनं तथा । ततोरिष्टम् । अमत्राणीति शरावस्थाल्यादीनि ॥ ३३-३८॥ आक्रोशः संप्रहारो वा प्रतिपेनो विगर्हणम् ॥ २६॥ भवन्ति. चात्रा वस्त्रोष्णीपोत्तरालगच्छनोपानागाश्रयम् । व्यसनं दर्शनं चापि स्मृतव्यसनिनां तथा ॥ २७॥ यहादशभिरध्यायैासतः परिकीर्तितम् । चैत्यध्वजपताकानां पूर्णानां पतनानि च । मुमूर्पता मनुष्याणां लक्षणं जीवितान्तकृत् ॥ ३९ ॥ तत्समासेन वक्ष्यामः पर्यायान्तरमाश्रितम् । हतानिष्टप्रवादाश्च भूपणं भस्लपांशुभिः ॥ २८ ॥ पर्यायवचनं ह्यर्थविज्ञानायोपपद्यते ॥४०॥ पथिच्छेदो विडालेन शुना सर्पेण वा पुनः । मृगद्विजानां क्रूराणां गिरो दीप्तां दिशं प्रति ॥२९॥ तमिन्नेवाधिकारे यत् पूर्वमेवाभिशब्दितम् । इत्यर्थ पुनरेवेयं विवक्षा नो विधीयते ॥ ४१ ॥ शयनासनयानानामुत्तानानां प्रदर्शनम्। वसतां चरमं कालं शरीरेषु शरीरिणाम् ॥ ४२ ॥ इत्येतान्यप्रशस्तानि सर्वाण्याहुर्मनीषिणः ॥ ३०॥ संप्रति द्वादशाध्यायोक रिटं दुरधिगमार्थ संग्रहेण स्पष्टी- एतानि पथि वैद्येन पश्यतातुरवेश्मनि । करणार्थमाह--द्वादशभिरियादि।-पर्यायान्तरमाश्रितमिति शृण्वता च न गन्तव्यं तदागारं विपश्चिता ॥ ३१॥ संज्ञान्तरेण कीर्तितम् । अर्थविज्ञानायेति पूर्वाभिधानात् श- इत्यौत्पातिकमाख्यातं पथि वैद्यविगर्हितम् ।। ब्दस्यानेकार्थाभिधायिवादिना यन सन्देहो मिथ्याज्ञानं वा इमामपि च बुध्येत गृहावस्थां मुमूर्षताम् ॥ ३२॥ भवति । तस्य शब्दान्तरेणाभिधानादुक्तार्थों भवतीति औत्पातिकमिति अरिष्टसूचकनिमित्तम् । अवक्षुतं छिका। ॥३९-४२ ॥ उत्क्रुष्टं संत्रस्तरुतम् । प्रतिषेधो मा गच्छ इत्येवंरूपः । व्यसनं अभ्युग्राणां विनाशाय देहेभ्यः प्रविवत्सताम् । वस्त्रादीनां यत् स्फुटनादि । व्यसनीति व्यगः । कलहवान् । इष्टांस्तितिक्षतां प्राणान्कान्तं वासं जिहासताम् ४३ वा। पूर्णाः पूर्णकुम्भादयः । भूपणं भस्मपाशुभिरिति भरस- तन्त्रयन्त्रेषु भिन्नेषु तमोऽन्त्यं प्रविविक्षताम् । पश्चिवकिरणम् । पथिच्छेद इति विडालादिभिर्मार्गलहनम् । विनाशायह रूपाणि यान्यवस्थान्तराणि च ॥४४॥ मृगद्विजाः क्रूराः शृगालगृध्रादयः । दीप्ता दिक् । यस्यां सूर्यो वर्तते । किम्वा, दक्षिणा दिक् दीप्तोच्यते । शयनं भवन्ति तानि वक्ष्यामि यथोद्देशं यथागमम् ॥४५॥ खट्दादि । आसनं पीठादि ॥ २४-३२ ॥ प्राणाः समुपतप्यन्ते विज्ञानमुपरुध्यते। वमन्ति चलमानि चेष्टा व्युपरमन्ति च ॥ ४६॥ प्रवेशे पूर्णकुम्भानिस्द्वीजफलसर्पिपाम् । इन्द्रियाणि विनश्यन्ति खिलीभवति चेतना। वृपब्राह्मणरत्नान्नदेवतानां विनिर्गतिम् ॥ ३३ ॥ औत्सुक्यं भजते सत्वं चेतोभीराविशत्यपि ॥४७॥ , १ सर्वभूतकालबचनमित्यनन्तरं वाक्यमित्यधिकः पाठो दृश्यते | स्मृतिस्त्यजति मेधा व ह्रीश्रियो चापसर्पतः। २ चूर्णानामिति.पाठान्तरम् । उपप्लवन्ते पाप्मान ओजस्तेजश्च नश्यति ॥ ४८ ॥ कचित् ।