पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १२] चक्रदत्तव्याख्यासंवलिता। .. शीलं ध्यावर्ततेऽत्यर्थ भक्तिञ्च परिवर्तते। कमिति आकरिसकम् । तस्य विशेषणमरिष्टमिति । तेन विनियन्ते प्रतिच्छायाछायाश्च विकृति प्रति॥४९॥ अरिष्टमौत्पातिकमिति फलति ॥ ४३--६० ॥ शुक्रं प्रच्यवते स्थानान्मार्ग भजतेऽनिलः । इत्येतानि मनुष्याणां भवन्ति विनशिप्यताम् ॥ क्षयं मांसानि गच्छन्ति गच्छत्यगुपक्षयम् ॥५०॥ लक्षणानि यथोद्देशं यान्युक्तानि यथागमम् । ऊपमाणःप्रलयं यान्ति चिन्लेपं यान्ति सन्धयः। मरणायेह रूपाणि पश्यतापि भिपग्विदा ॥ ६१ ॥ गन्धा विकृततां यान्ति भेदं वर्णस्वरौ तथा ॥५१॥ अपृटेन न वक्तव्यं मरणं प्रत्युपस्थितम् । वैवयं भजते कायः कायच्छिद्रं विशुष्यति । पृटेनापि न वक्तव्यं तत्र यत्रोपघातकम् ॥ ६२॥ धूमः सजायते मूर्ति दारुणाख्यश्च चूर्णकः ॥ ५२॥ आतुरस्य भवेदुःखमथवान्यस्य कस्यचित् । सततस्पन्दना देशाः शरीरे येऽभिलक्षिताः। अनुवन्मरणं तस्य नैनमिच्छेञ्चिकित्सितुम् ॥ ६३ ॥ ते स्तम्भानुगताःसवे न चलन्ति कथंचन ॥५३॥ संप्रति ज्ञातस्य रिटस्य यथार्हप्रकाश्यत्वम् । तदाह- गुणाः शरीरदेशानां शीतोष्णमृदुदारणाः । भरणायेत्यादि-आतुरस्योपघातकमिति योज्यम् । भवेद्दुःख- विपर्यासेन वर्तन्ते स्थानेष्वन्येषु तहिधाः ॥ ५४॥ | मन्यस्येति संवन्धः ॥ ६१–६३॥ नखेपु जायते पुष्पं पङ्को दन्तेषु जायते । यस्य पश्येद्विनाशाय लिङ्गानि कुशलो भिषक् ! जटाः पक्ष्मनु जायन्ते सीमन्ताश्चापि सूर्धनि ॥५५॥ लिनेभ्यो मरणाख्येभ्यो विपरीतानि पश्यता ॥६॥ भेयजाति न संवृत्ति प्राप्नुवन्ति यथारुचि । लिङ्गान्यारोग्यमागन्तु वक्तव्यं भिषजा ध्रुवम् । यानि चाप्युपपद्यन्ते तेषां वीर्य न सिध्यति ॥५६॥ | दूतरोत्पातिकैर्भावैः पथ्यातुरकुलाश्रयैः ॥ १५ ॥ नानाप्रकृतयः ऋरा विकारा विविधौपधाः। हन्त मरणं चेदातुरस्य भावि नोच्यते । तत् किमारोग्य- क्षिप्रं लमभिवर्तन्ते प्रतिहत्य वलौजसी ॥ १७ ॥ मपि भावि न बक्तव्यमेवेसाह-लिभ्य इत्यादि ।-मर- शब्दः स्पशी रसो रूपं गंधश्चेष्टा विचिन्तितम् । णमाख्यापयन्तीति मरणाख्याः। तेभ्यो विपरीतानि आरो- उत्पधन्तेऽशुभान्येव प्रतिकर्मप्रवृत्तिषु ॥ ५८ ॥ ग्यसूचकानि । भागन्विति पश्चात्कालभावि । दूतैरौत्पाति- दृश्यन्ते दारुणाः स्वप्ना दौरात्म्यमुपजायते । कैरिति । औत्पातिक वैः शुभसूचनार्थमकलादुत्पन्नैर्भावः। प्रेप्याः प्रतीपतां यान्ति प्रेताकृतिल्दीयते ॥ ५९॥ सामान्येन शुभाशुभसूचकं यदकरसादुद्भवति तदौत्पाति- प्रकृतिहीयतेऽत्यर्थ विकृतिश्चाभिवर्द्धते । कमुच्यते । द्रव्यसंपत्तिलक्षणैरिलन्ते आरोग्यमागन्तु वक्तव्य- कृत्स्नमौत्पातिक बोरमरिष्टमुपलक्ष्यते ॥ ६ ॥ मिति योजना ।। ६४ ॥६५॥ | आतुराचारशीलेनद्रव्यसम्पत्तिलक्षणैः। अभ्युप्राणामिति अभ्युद्गतानाम् । प्रविवत्सतामिति प्रच- स्याचार कृष्टमव्यङ्गं यशस्यं शुक्लवाससम् ।। ६६ ।। स्तुमुघतानाम् । 'कान्तं वासम्' इत्यनेन सर्वप्राणिनामेव अमुण्डमजटं दूतं जातिवशक्रियासमम् । सर्वावस्थासु शरीरं काम्यं भवतीति दर्शयति । खकान्तमपि अनुष्ट्रखरयान ध्यास्त्रग्रहेषु च ।। ६७ ॥ . शरीररूपं बालं जीवितं वा वलादेव कर्मणा सज्यमानमपि अदारुणेपु नक्षत्रेप्चनुपु धुचेषु च । इहोपचारात् 'इ' शब्दलोपाद्वा खतन्त्रेण निर्दिश्यते-यथा | चिना चतुर्थी नवमी बिना रिक्तां चतुर्दशीम् ॥८॥ जिहासतामिति तथा तितिक्षतामिति । तन्नं शरीरम् । तस्य | मध्याहं चाधरीनं च भूकरूपं राहुदर्शनम् । थम्नं शिराबाय्वादिरूपं तन्नयन्त्रम् । तमोऽन्त्यमिति भरण- विना देशमशस्तं च शस्तोत्पातिकलक्षणम् ॥ ६॥ रूपं तमः । विनाशायेह रूपाणीति प्राणसमुपतापादीनि । शुभलक्षणं वाचारमियादिना युवते । अमुण्डमिति स- खिलीभवतीति अपथग्राहिणी भवति । पाप्मान इति शिखकृतवपनोऽभिप्रेतः । जात्यादिमिरातुरेण सह समो जाति- पापजनितरोगाः । अधर्माश्च क्रियाः । छायाश्च विकृति वेशविन्यासमः । अग्रहेष्विति अप्रशस्तस्थानस्थितक्रूरग्रहानधि- प्रतीति गच्छन्तीति शेपः । तेन प्रत्येकं छाया विकृतिष्ठितेष्वित्यर्थः । अदारुणेषु नक्षत्रेषु अनुग्रेषु ध्रुवेषु चेति । गच्छतीत्यर्थः । धूमः संजायते मूनोति प्रकृतं वाष्पनिर्गम दारुणानीति तीक्ष्णानि । यदुवाच बराह:-"मूलाशिवा- विना वहलो धूम इति । दारुणाख्यश्च चूर्णक इति “यस्य गो- शमभुजगाधिपानि तीक्ष्णानि" इति,-शिवा शनो- मयचूर्णाभम्" इत्यादिग्रन्थोक्तश्चूर्णकः । स्थानेष्वन्येयु तद्विधा ज्येष्ठा । भुजगाधिपमाश्लेषा। उपाणि च वराहोक्तानि यथा- इति शरीरान्तरदेशेषु । बहुवचनेन स्नेहादयो विपर्यासेन वर्तन्त | "उग्राणि पूर्वभरणीपिच्याणि" इति । पूर्वाणि-पूर्वाफाल्गुनी, इत्यर्थः । संवृत्तिमिति निष्पत्तिम् । उपपद्यन्ते सिध्यन्ति । नानाप्रकृतय इति परस्परं विरुद्धखभावाः । क्रिया इति १ त्रीण्युत्तराणि तेभ्यो रोहिण्यश्य ध्रुवाणीति वृ० सं० उत्तराणि प्रतिक्रियाः । प्रतिकर्मप्रवृत्तिश्चिकित्साप्रवृत्तिः । औत्पाति- | उत्तराफाल्गुनी, उत्तरापाडा, उत्तराभाद्रपदम् ।