पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७० चरकसंहिता। [ इन्द्रियस्थानम् पूर्वाषाढा पूर्वाभाद्रपदम् । पित्र्यं मधा । वराहोक्तदारुणादीनि चतुर्दशी रित्तोच्यते । तथा रिक्तति विशेषणेन चतुर्था- नक्षत्राणि वर्जयिखाऽन्येषु नक्षत्रेषु दूता आगताः शुभा दीनां निष्फलवसूचनेन कारम्भं प्रसनुपादेयतोपदिश्यते । भवन्ति । रिक्तामिति चतुर्थ्यादिविशेषणम् । चतुर्थी नवनी शस्तमौत्पातिकमाक्रस्मिकं लक्षणं यस्य तच्छतात्पातिकल. १ सिन् दूतस्य नक्षत्रागमनोपदेशे शुभाशुभकथनप्रसंगात्सू- क्षणम् ॥ ६६-६९ ॥ चितान्यस्वलस्थनक्षत्रनिमिक्तजन्यरिष्टारिष्टमिहोद्वंक्यते । यद्यपि वाग्भ- दूतं प्रशस्तमव्यग्रं निर्दिशेदागतं भिषक् । टाचार्येण वृद्धवाग्भटे निदानस्यानेऽस्य सन्निवेशनं कृतं तथापि | दध्यक्षतद्विजातीनां वृपभाणां नृपस्य च ॥ ७० ॥ शुभाशुभसूचकत्वात्तथा च नियतफलस्वादिह रिष्टप्रकरणेऽस्य निवे- रतानां पूर्णकुम्भानां सितस्य तुरगस्य च । शोपि युक्त इति मत्वोद्धरणं कृतम्-- सुरध्वजपताकानां फलानां याचकस्य च ॥ ७१ ॥ आधानजन्मनिधनप्रत्यराख्यविपत्करे। कन्यापुंवर्धमानानां वद्धस्यैकपशोस्तथा । नक्षन्ने व्याधिरुत्पन्नः क्लेशाय मरणाय वा ॥ पृथिव्या उमृतायाश्च वः प्रोज्ज्वलितस्य च ॥७२॥ ज्वरस्तु जातः पानादश्विनीपु निवर्तते । मोदकानां सुमनसां शुक्लानां चन्दनस्य च । भरणीपु च पंचाहात्सप्ताहात्कृत्तिकासु च ॥ मनोज्ञस्यानपानस्य पूर्णस्य शकटस्य च ॥ ७३ ॥ त्रिःसप्तरान्नादधवा रोहिण्यामष्टरात्रतः । नृभिर्धन्याः सवत्साया वडवायाः स्त्रियास्तथा। एकादशाही दिवसान्मृगे पण्नवरात्रयोः । जीवञ्जीवकसिद्धार्थसारसप्रियवादिनाम् ॥ ७४ ॥ पंचाहान्मृत्युरार्द्रायां त्रिपक्षे संशयोऽथया । हंसानां शतपत्राणां चापाणां शिखिनां तथा । पुनर्वसौ प्रवृत्तस्तु ज्वरोऽपैति त्रयोदशात् ॥ मत्स्याजद्विजशहानां प्रियद्भूनां घृतस्य च ॥ ७५ ॥ दिवसात्सप्तविंशाहायहात्सप्ताहतोऽथवा । पुण्याश्लेपासु मरणं चिरेणाऽपि मघासु तु ॥ रोचिप्कादसिद्धानां रोचनायाश्च दर्शनम् । अवश्यं स्वास्थ्यमाप्नोति द्वादशाहान्न चेन्मृतः । गन्धः सुरभिवर्णश्च सुशुल्लो मधुरो रसः॥ ७६ ॥ फाल्गुन्योः पूर्वयोर्मृत्युरन्ययोस्तु दिनेऽष्टमे ॥ मृगपक्षिमनुष्याणां प्रशस्ताश्च गिरः शुभाः। नवमे धेकविंशे वा ज्वरः सौम्यत्वमृच्छति । छत्रध्वजपताकानामुत्क्षेपणमभिष्टुतिः ॥ ७७ ॥ हस्तेऽहि लप्तमे शांतिश्चित्रायामष्टमेऽथवा ॥ मेरीसृदङ्गशशानां शब्दाः पुण्याहनिस्वनाः । सुनश्चित्रागमे स्वातौ दशाहादथवा निभिः । वेदाध्ययनशब्दाश्च सुखो वायुः प्रदक्षिणः ॥ ७८ ॥ . पक्षम॒त्युं विशाखासु द्वाविंशेऽहनि निर्दिशेत् ॥ दध्यक्षतेत्यादिना मार्गादिपु प्रशस्तदर्शनान्याह । सुरध्वजः नवमेऽति न चेच्छांतिमैन्ने मृत्युस्ततः परं । शमध्वजः। कन्यापुंवर्धमानानामिति । अकारोपिताः कु- ज्येष्ठायां पंचमे मृत्युरूवं वा द्वादशात्सुखं ।। सार्यः कुमाराश्च वर्द्धमानाः । पुरुपोत्तमवत्समानः। अन्ये स्वास्थ्यं दशाहान्मूले न निःसप्ताहेऽथवा गते । तु वर्धमानाः शरावा इत्याहुः । ते चालेपनादिना मण्डिता पूर्वापाडासु नवमे ततोऽन्यासु तु मासतः ॥ इति वोद्धव्यम् । एकपशुः श्रेष्ठपशुरित्यर्थः । शकटस्य पूर्णस्य अष्टामिरथवा मासैनवभिर्धा भवेच्छिवं। नृभिरिति संबन्धः । वडवायाः स्त्रियाच सवत्साया इति ज्वरस्तु श्रवणे याति शांतिमेकादशाहतः॥ योजना । जीवजीवकः पक्षी प्रतिद्धः । प्रियवादी चातकः आज्येष्टाहाद्धनिष्ठासु द्वादशाद्वारुणेपु तु । ॥७०-७८॥ पडहे द्वादशाहे वा मृत्युभद्रपदासु तु ॥ उत्तरासु द्विसप्ताहात्प्रशमो रेवतीपु च । पथि वेश्मप्रवेशे तु विद्यादारोग्यलक्षणम् । चतुरात्रेऽष्टराने चा शेममित्याह हारितः ॥ मङ्गलाचारसम्पन्नः सातुरो वैश्मिको जनः ।। ७९ ॥ श्रद्दधानोऽनुकूलश्च प्रभूतद्रव्यसंग्रहः । १ आधानं जन्मनक्षत्रादशमं नक्षत्रं, निधनं जन्मनक्षत्रात्सप्तमं | धनैश्वर्यसुखावाप्तिरिटलम्भः सुखेन च ॥ ८॥ नक्षत्र, प्रत्यरः पंचमनक्षत्रं, विपत्करं तृतीयं नक्षत्र, जन्मनक्षत्रादिति द्रव्याणां तत्र योग्यानां योजनासिद्धिरेव च । सर्वत्रानुवर्तनीयं. २ पूर्वा. ३ उत्तरा. ४ अनुराधायां. ५ शततारका. गृहप्रासादशैलानां नागानामृषभस्य च ॥.८१ ॥ ६ पूर्वाभाद्रपदा. ७ उत्तराभाद्रपदा. ८ आधानजन्मनिधनेतिविशे- हयानां पुरुपाणां च स्वप्ने समधिरोहणम् । पनियमः ज्वरस्तु जातः पड़ानादिति सामान्यनियमः तेन विशेषेण | सोसार्काग्निद्विजातीनां गवां नृणां पयविनाम् ॥८॥ सामान्यस्यापवादायत्सामान्य शुभफलदमपि नक्षत्रं विशेषेणार्तस्य अर्णवानां प्रतरणं वृद्धिः सम्बाधनिःसृतिः। जन्मतो दशमं वा सप्तम पंचमं तृतीयं वा समापतितं चेदशुभफलदं स्वप्ने देवैः सपितृभिः प्रसन्नैश्वाभिभाषणम् ॥ ८३॥ स्यादिति विशेषः तेन शुभफलदमप्यशुभफलदं जातमित्यसम्यगव- दर्शनं शुक्लवस्त्राणां हृदस्य विमलस्य च । लोकनेन श्रद्धाव्यामोहो माभवत्वसदेतच्छास्त्रमिति. मांसमत्स्यविषामध्यच्छनादर्शपरिग्रहः ॥ ८४ ॥