पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १२] चक्रदत्तव्याख्यासंवलिता। ३७१ स्वप्ने सुमनसां चैव शुक्लानां दर्शनं शुभम् । तथा हि सिद्धिं च यशश्च शाश्वतं अश्वगोरथयानं च यानं पूर्वोत्तरेण च ॥ ८५ ॥ स सिद्धकर्मा लभते धनानि च ॥ ८९ ॥ योजनायां सत्यां तिद्धिः योजनासिद्धिः । संवाधनिःशतिः इत्यनिवेशकते तन्ने चरकप्रतिसंस्कृते इन्द्रियस्थाने सटनिन्तरणं । द्विपतां चायमर्दनमित्यन्तं स्वप्नेन ज्ञेयम् गोमयचूर्णीयेन्द्रियं नाम द्वादशोऽध्यायः । इत्यग्निवेशकते तंने चरकप्रतिसंस्कृते इन्द्रियस्थान रोदनं पतितोत्थानं द्विपतां चावमर्दनम् । सम्पूर्णम् । सत्त्वलक्षणसंयोगो भक्तिर्वैद्यद्विजातिषु ॥ ८६ ।। साध्यत्वं न च निवेदस्तदारोग्यस्य लक्षणम् । उक्तमिलाद्यध्यायसंग्रहः । दूतादिपु पृथकारणारोग्यल- आरोग्यावलमायुश्च सुखं च लभते महत् ॥ ८७॥ क्षणमिह नोकं व्यक्तमेव । युक्त्याश्रयं मरणलक्षणं यथा-- तत्त्वस्य गुणस्य लक्षणैः सह संयोगः सत्त्वलक्षणसंयोगः । 'यमुद्दिश्यातुरं वैद्यः सम्पादयितुमौषधम्' इत्यादिनन्थोक्तम् । नत्र निर्वेद इत्यात्मन्यनवज्ञा इत्यर्थः ॥ ८६-८७ ॥ सिध्याश्रयं मरणलक्षणं यथा---'विज्ञातम्' इत्यादिग्रन्थोक्तम् । इष्टांश्चाप्यपरान् भावान् पुरुषः शुभलक्षणान् । आरोग्यलक्षणं युक्त्याश्रयं सिद्ध्याश्रयं च यथा—'इटालम्भः तत्र श्लोकः॥ सुखेन च' इति ग्रन्थोक्तम् । इतीत्यादिनेन्द्रियस्थानोक्तं प्रमेय- उक्तं गोमयचूर्णीये मरणारोग्यलक्षणम् ॥ ८८ ॥ जातं महाफलत्वेनावश्ययोध्यतयोपदर्शयन्नुपसंहरति ॥ ८८- दूतस्वप्नान्तरोत्पातयुक्ति पाश्रयम् । भवति चात्र । इति महामहोपाध्यायचरकचतुराननधीमचक्रपाणिदत्तविर- इतीदमुक्तं प्रकृतं यथा तथा चित्तायां चरकतात्पर्यटोकायामायुर्वेददीपिकाया- तदन्बवेक्ष्यं सततं भिपग्विदा । मिन्द्रियस्थाने गोमयचूर्णीयेन्द्रियव्याख्या । ८९॥