पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चिकित्सितस्थानम् । प्रथमोऽध्यायः। अभेपजं च द्विविधं वाधनं सानुबाधनम् ॥ ५॥ भेपजप्रसादभेपजद्वैविध्यमाह-अभेषजमित्यादि ।- प्रथमः पादः। वाधनमिह तदाखमालवाधकम्, यथा-वल्पमपश्यम् सा- अथातोऽभयासलकीयं रसायनपादं व्याख्यास्यामः१ | नुवाधनं च दीर्घकालावस्थायिकुछादिविकारकारि ॥ ५ ॥ इति ह माह भगवानात्रेयः॥२॥ स्वस्थस्योर्जस्करं यत्तु तदृप्यं तद्रसायनम् । पूर्वस्थानोक्तलक्षणाभावेनावधारितायुष्मद्भावेनं चिकित्सा- प्रायः, प्रायेण रोगाणां द्वितीयं प्रशमे मतम् । धर्मार्थयशस्करी कर्तव्येत्यनन्तरं चिकित्साभिधायक स्थान- 'प्रायः'शब्दो विशेषार्थी [भयं शुभयार्थकृत् ॥ ६॥ मुच्यते । रसायनवाजीकरणसाधन मिति यथा चिकित्सोच्यते, तथान्तरमेव वक्ष्यति । तलाऽपि ज्वरादिचिकित्सायाः प्राह तदसायनं प्रायः' इति च्छेदः तद्गुष्यं प्रायो भवति तथा द्विविधं भेपजमुक्तं विभजते,-वस्थेत्यादि । 'तप्यं रसायनवाजीकरणयोर्महाफलत्वेनादायभिधानम् तयोरपि र- रसायनं तत् प्रायो भवति आर्तस्य रोगहरं यद्वाहुल्येन, तत् सायनमेव वर्षसहस्रायुष्ट्वादिकारणतया महाफलमिति तदभि- खस्थोस्करमुच्यते, यत्तु द्वितीयमातरोगहरम्, तत् प्रायेण धीयते, तलाऽपि चामयामलकीयश्चिकित्सास्थानार्थसूखाभि- ज्वरादिशमनं रसायनं वाजीकरणं च भवति, यथा-क्षतक्षी- धायकतयाऽग्रेऽभिधीयते ॥१-२॥ णोच सपिगुंडादि रसायनं वृष्यं च भवति, तथा पाण्डुरोगोको चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम् । योगराजो रसायनत्वेनोक्तः, तथा कानाधिकारेऽस्त्वहरीतकी प्रायश्चित्तं प्रशमनं प्रकृतिस्थापनं हितम् ॥ रसायनत्वेनोक्तेलायनुसरणीयम् , रसायनोत्तानां च ज्वरादि- विद्याद्देपजनामानि, भपज द्विविधं च तत् ॥ ३॥ हरत्वमत्र मुव्यक्तमेव रसायनग्रन्थेष्वनुत्रुवते ययाधिहरम्, तत्रादौ व्यवहारार्थ स्थानाभिधेयस्य भेपजस्य पर्यायानाह- मेयोगाटुपचरित' व्याधिहराणां रसायनलमिहोच्यते इति । ननु तद्रसायनम् किन्तु शरीरसंयोगदााद्दीर्घायुःकर्तृवसाधारणध- चिकित्सितमिलादि । करोति चैवमादौ प्रधानाभिधेयपर्या- यदि खस्योजस्करमपि व्याधिहरं व्याधिहरं च स्वस्थोस्करम् याभिधानम् , यथा निदाने हेतुरूपादिपर्यायकथनम् । एतच तत् किं 'किविद्' इति पदेन भेपजकर्मव्यवस्थादर्शकेन क्रिय- पर्यायाभिधानं प्राधान्येन चतुष्पादस्यैव भेषजस्य यदु- ताम् ? ब्रूमः--बाहुल्येन स्वस्थोस्करत्वं व्याधिहरत्वं च कम्--"चतुष्पादं पोडशकलं भेपजमिति भिपजो भाषन्ते"। व्यवस्थाप्यते, नचेह सर्वातिरोगहरस्य खस्थोस्करत्वमिति एवमुक्तभेपजागरूपतया तु स्थावरजसमरूपद्रव्यस्य भेपजस्य प्रतिज्ञायते, येन, पाठासप्तकादीनामपि रसायनत्वम् साधा- भेपजत्वमेवावान्तरस्य व्यवहारकृतं ज्ञेयम् । 'प्रायश्चित्तम्' इति भेपजसंज्ञा प्रायश्चित्तवर्दोपजस्याऽधर्मकार्यव्याधिहरत्वेन ॥३॥ | करणं च भवतीति लवमानोपदर्शनं क्रियते, तत् खस्थार्तयो- रणशक्तिवादातरोगहरत्वेन यदुच्यते, तदपि रसायनं वाजी- स्वस्थस्योर्जस्करं किञ्चिकिञ्चिदातस्य रोगनुत् ४ | भयार्थकर्तृत्वम् 'प्रायः शब्दतात्पर्य विवृणोति-प्राय इ. दैविध्यं विवृणोति-खस्थस्येत्यादि । किञ्चिदिति न सर्वम् त्यादि ।--विशेपार्थ इति बाहुल्यार्थ इत्यर्थः ॥ ६ ॥ खस्थत्वेन व्यवहियमाणस्य पुंसो जरादिखाभाविकव्याधिहर- दीर्घमायुः स्मृति मेधामारोग्यं तरुणं वयः । त्वेन तथाऽप्रहर्षव्ययायक्षयिखानुपवितशुक्रत्वाद्यप्रशस्तशारीर- प्रभावर्णखरौदार्य देहेन्द्रियवलं परम् ॥ ७ ॥ भावहरत्वेन 'ऊर्जः' प्रशस्तं भावमादधातीति स्वस्थस्योज- स्करम् 'आर्त्तस्य रोगनुद्' इति विशेषणेन ज्वरादिनातस्य | वाक्सिद्धि प्रणति कान्ति लभते ना रसायनात् । ज्वरादिहरम् ‘रोगमुद्' इति वचनेनैवाऽऽतविशेषणतायां लाभोपायो हि शस्तानां रसादीनां रसायनम् ॥८॥ लब्धायां यद 'आतस्य' इति करोति, तेन, सहजजरादिकृतां रसायनकार्यमाह-दीर्घमित्यादि ।--प्रभादीनां त्रयाणा- पीडामनुद्वेजिकां परित्यज्य ज्वरादिनाऽस्वाभाविकेनरोगेण | मौदार्य योजनीयम् । वासिद्धिः-~-यदुच्यते तदवश्यं भव- पीडितस्येति दर्शयति ॥४॥ तीत्यर्थः । प्रणतिर्लोकवन्यता कथमेतद्रसायनेन नियत इत्याह-लाभेत्यादि ।-रसादिग्रहणेन स्मृत्यादयोऽपि गृह्यन्ते १ पूर्वस्थानोक्तलक्षणाभावेनावधारितायुष्मद्भावनेतिपूर्वस्थानोक्ता-॥७॥ ८॥ नामरिष्टाख्यानां लक्षणानामभावेन, अवधारित आयुष्मद्रावो येन- तेन निश्चित्तायुष्मद्भावेन भिपजेत्यर्थः। १ उपचरिते इति पाठान्तरम् । २ प्रायेणेत्यादीति पाठान्तरम् ।