पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायः १] चक्रदत्तव्याख्यालेवलिता। ३७३ ॥९-१२॥ अपत्यसन्तानकरं यत्सद्यः संप्रहर्पणम् । विस्तारोत्सेधसम्पन्नां त्रिगर्मी सूक्ष्मलोचनाम् । वाजीवातियलो येन यात्यप्रतिहतः स्त्रियः॥९॥ घनमित्तिमृतुसुखां सुस्पष्ट मनसः प्रियाम् ॥१९॥ भवत्यतिनियःस्त्रीणां येन येनोपचीयते। शब्दादीनामशस्तानामगम्यां स्त्रीविधर्जिताम् । जीर्यतोऽप्यक्षयं शुकं फलवधेन दृश्यते ॥ १० ॥ इष्टोपकरणोपेतां सजवैद्यौपद्विजाम् ॥ २० ॥ प्रभृतशाखःशाखीव येन चैत्यो यथा महान् । अधोद्गयने शुरु तिथिनक्षत्रपूजिते । भवत्यच्या बहुमतः प्रजानां सुबहुप्रजाः ॥ ११ ॥ मुहर्तकरणोपेत प्रशस्ते कृतवापनः ॥ २१ ॥ सन्तानमूलं येनेह प्रेत्य चानन्त्यमश्नुते । धृतिस्मृतिवलं कृत्वा धद्दधानः समाहितः। यशः भियं वलं पुष्टि माजीकरणमेव तत् ॥ १२ ॥ विधूय मानसान दोपान मैत्री भूतेपुचिन्तयन् ॥२२॥ देवताः पूजयित्वाने द्विजातींश्च प्रदक्षिणम् । पाजीकरणकार्यमाह---अपत्येत्यादि ।-अपलसन्तानोऽ- देवगोब्राह्मणान कृत्वा ततस्तां प्रविशेत् कुटीम्॥२३॥ पत्यपरम्परा, तेन, पुनपत्रिकरमित्यर्थः, वाजीकरणजनितात् तस्यां संशोधनैः शुद्धः सुखी जातवलः पुनः । शुमाजातः पुत्रः पुत्रजननसमों भवतीत्यर्थः। अतिप्रियत्वं चे रसायनं प्रयुजीत तत्प्रवक्ष्यामि शोधनम् ॥ २४ ॥ होपचितशुक्रतया निरन्तरव्ययायकर्तृत्वात् यदुक्तम्,-"वि- रूपमपि योद्धारं नृत्समिच्छन्ति पार्थिवाः। व्यवायव्यायत कुटीप्रवेशेन यत् मियते, तत् फुटीमावेशिकम् । वाता- नर्च भ्रष्टं पतिमिव स्त्रियः” उपचीयत इति पुष्टि प्राप्नोति तपसेवयाऽपि यत् क्रियते, तद्वातातपिकम् । निगर्भा प्रथम- अक्षयमिवाक्षयम् फलयदिति गर्भजनकम् चलो देवतायतनम् अन्तराणि यस्यां सा सूक्ष्मलोचनामिति अल्पाहारजालिकाम् मेकं गृहम् , तस्याभ्यन्तरे द्वितीयम् , एवं त्रिगर्भास्नयोगर्मा संघणीयोऽर्यः आनन्वमिवानन्त्य दीर्घसन्तानतामित्यर्थः शुश गुपक्षे । राजा वैद्यादयः स्विता यस्याः सा तथा । न- धनपूजित इति शुभनक्षवयोगात् पूजिते । कृतवापन इति कृ- स्वस्थस्योर्जस्कर त्वेतद्धिविध प्रोतमौपधम् । तक्षीरः । मानसान् दोपानिति कामक्रोधादीन् । संशोधनैरिति ययाधिनिर्यातकरं वक्ष्यते तचिकित्सिते ॥ १३ ॥ वमनविरेचनास्थापनशिरोविरेचनैः । सुखीलरोगः । जातवल चिकित्सितार्थ एतावान् विकाराणां यदीपधम् । इति संशोधनायासहतवलतया संसर्जनादिक्रमेण पुनर्जातवलः । रसायनविधिश्चाने वाजीकरणमेव च ॥१४॥ यद्यपीह संशोधनैरिति बहुवचनप्रयोगात् सर्वाण्येव संशोध- अभेपजमिति ज्ञेयं विपरीतं यदीपधात् । नानि संमतानि, तथापीह रसायने विशेपेण यौगिकहरीतक्या- तदसेव्यं निषेव्यं तु प्रवक्ष्यामि यदीपधम् ॥ १५ ॥ दिप्रयोग एवोश, अन्ये तु हरीतक्यादिनयोगेणेव संशोधनं चिकित्सित इति ज्वरादिचिकित्सिते ननु रसायनवाजीक- कर्तव्यमित्याहुः । संशोधनेरिति बहुवचनं पुनर्गावच्छुद्धहरी- रणे अपि ज्वरादेिचिकित्सिते एव, ता कि विशिष्योच्यते- तक्यादिश्योगस्यैच करणं दर्शयति ॥ १६-२४ ॥ 'वश्यते तचिकित्सिते इत्यादि, सत्यम्; रसायनं वाजीक- | हरीतकीनां चूर्णानि सैन्धवामलके गुडम् । रणं च ज्वरादिव्याधिहरत्वात् 'चिकित्सित'शब्देनोच्यत इति | चचा विडॉ रजनीं पिप्पली विश्वभेपजम् ॥ २५ ॥ अथ व्याधिहरत्नाचिकित्सिते वकव्यत्वाच, रसायनवाजीक- पिवेदुष्णाम्बुना जन्तुः मेहस्खेदोपपादितः । रणे व न वक्तव्ये इत्याह---रसायनेलादि । विधिविधानं तेन शुद्धशरीराय कृतसंसर्जनाय च ॥ २६॥ रसायनामिधानमित्यर्थः। अथ इत्यनन्तरम् वाजीकरणं चाग्रेड- निरानं यावकं दद्यात्पञ्चाहं वापि सर्पिपा । भिधास्यत इति शेषः । अभेषजमपि पूर्वोद्दिष्टं विवृणोति---अ- | सप्ताह वा पुराणस्य यावच्छुद्धेस्तु वर्चसः ॥ २७ ॥ भेपजमित्यादि । विपरीतं रोगजननलक्षणार्थकारि ॥१३-१५॥ शुद्धकोष्टं तु तं शात्वा रसायनमुपाचरेत् । रसायनानां द्विविध प्रयोगमृषयो विदुः। वय प्रकृतिसात्स्यज्ञो यौगिकं तस्य यद्भवेत् ॥२८॥ कुटीमावेशिकं चैव चातातपिकमेव च ॥ १६ ॥ हरीतकी पञ्चरसामुष्णामलवणां शिवाम् । कुटीप्रावेशिकस्यादौ विधिः समुपदेश्यते । दोपानुलोमिनी लध्वी विद्याहीपनपाचनीम् ॥२९॥ नृपवैद्यद्विजातीनां साधूनां पुण्यकर्मणाम् ॥ १७ ॥ आयुष्यां पौष्टिकी धन्यां वयसः स्थापनी पराम्। निवासे निर्भये शस्ते प्राप्योपकरणे पुरे । सर्वरोगप्रशमनी बुद्धीन्द्रियबलप्रदाम् ॥ ३० ॥ दिशि पूर्वोत्तरस्यां तु सुभूमौ कारयेत् कुटीम् ॥१८॥ कुष्ठं गुल्ममुदावत शोषं पावागयं मदम् ।' अर्शासि ग्रहणीदोषं पुराणं विषमज्वरम् ॥ ३१ ॥ २ मणीयस्तुत्य इति पाठान्तरन् । २ चिकित्सार्थ इति ३ क नेति पाठान्तरन् । १ सूक्ष्मगवाक्षानित्यरुणः। २ सूक्ष्मगवाक्षामित्यरुणः । पाठान्तरम् ।