पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [चिकित्सितस्थानम् . हृद्रोगं सशिरोरोगमतीसारमरोचकम् । पञ्चानां पञ्चमूलानां भागान दशपलोन्मितान् । कासं प्रमेहमानाहं प्लीहानमुदरं नवम् ॥ ३२॥ हरीतकीसहस्रं च त्रिगुणामलकं नवम् ॥ ११ ॥ कफप्रसेकं वैस्वयं वैवर्ण्य कामलां क्रिमीन् । विदारिगन्धां वृहती पृश्निपी निदिग्धिकाम् । श्वय) तमकं छदि लैव्यमहावसादनम् ॥ ३३ ॥ विद्याद्विदारिगन्धाधं श्वदंष्ट्रापञ्चमं गणम् ॥ ४२ ॥ स्रोतोविवन्धान विविधान् प्रलेपं हदयोरसोः। विल्बानिसन्थश्योनाकं काश्मयर्मथ पाटलाम् । स्मृतिबुद्धिप्रमोहं च जयेत् शीनं हरीतकी ॥ ३४॥ पुनर्नवा शूर्पपण्यों बलामैरण्डमेव च ॥ १३ ॥ अजीणिनो रूक्षभुजः स्त्रीसझविपकर्पिताः । जीवकर्पभको सेदाः जीवन्ती सशतावरीम् । सेवेरशभयामेते भुत्सृष्णोष्णार्दिताश्च ये ॥ ३५ ॥ | शरेचदर्भकाशानां शालीनां मूलमेव च ॥ ४ ॥ तान् गुणांस्तानि कर्माणि विद्यादामलकीप्वपि। इत्येपां पञ्चमूलानां पञ्चनामुपकल्पयेत्। यान्युक्तानि हरीतक्या वीर्यस्य तु विपर्ययः ॥ ३६॥ भागान् यथोक्तांस्तत्सर्व साध्यं दशगुणेऽम्भसि ४५ अतश्चामृतकल्पानि विद्यारकर्मभिरीशैः। | दशभागावशेपं तु पूतं तं ग्राहयेद्रसम् । हरीतकीनां शस्यानि भिपगामलकस्य च ॥ ३७॥ हरीतकीश्च ताः सर्वाः सर्वाण्यामलकानि च ॥४॥ तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कृर्चनैः । यावकमिति यवान्नम् त्रिरात्रादिविकल्पवयं हीनमध्योत्तम- शुद्धिविपयम् यद्यपि द्रव्यान्तराणि दशवर्षशतायुष्कररसायना- विनीय तरिमन्निधूहे चूर्णानीमानि दापयेत् ॥ ४७ ।। धिकृतानि सन्ति तथापि हरीतक्यामलकयोरेव रोगहरत्वायु मण्डूकपर्णाः पिप्पल्याः शङ्खपुष्प्याः प्लवस्य च । प्रकारत्वरूपोभयधर्मयोगादध्यायादौ गुणकर्मभ्यामुच्यते तत्रापि | सुस्तानां सविडझानां चन्दनागुरुणोस्तथा ॥४८॥ “यद्यपि आमलकं वयस्थापनानाम्" इत्युक्तम्, तथापि मधुकस्य हरिद्राया बचायाः कनकस्य च । रोगहरत्वे हरीतक्येवोत्कर्पवतीति कृत्वा हरीतक्यग्रेभिहिता । | भागांश्चतुष्पलान् कृत्वा सूक्ष्मैलायास्त्वचस्तथा ४९ हरीतक्यादिपु पञ्चरसत्वाद्युत्पादोऽदृष्टवशाद्भूतसग्निवेश विशेष- सितोपलासहसं तु चूर्णितं तुलयाधिकम् । प्रभावकृतः तेन, नात्रोपपत्तयः क्रमन्ते । शिवामित कल्याण- तैलस्य यादकं तत्र दद्यात्रीणि च सर्पिपः ॥ ५० ॥ कारिणी प्रशस्तगुणयुक्तत्वात् सर्वरोगप्रशमनीमिति संयोग-साध्यमौडम्बरे पाने तत्सर्व मृदुनानिला । स्कारादिना सर्वरोगहरत्वमभिधायापि कुछादिहन्तृत्वाभिधानं | ज्ञात्वा लेहमदग्धं च शीतं क्षौद्रेण संसृजेत् ॥५१॥ विशेषेण कुष्ठादिहन्तृत्वोपदर्शनार्थम् प्रवर्तकत्वेऽप्यतीसा- क्षौद्रप्रसाणं नेहाथै तत्सर्व घृतभाजने । रग्रहणीहरत्वं विरुद्धदोपप्रवर्तकतया ज्ञेयम्, यदुक्तम्-- तिष्ठेत्संसूछितं तस्य मात्रां काले प्रयोजयेत् ॥५२॥ "स्तोकं स्तोक विवद्धं वा सशुलं योऽतिसार्यते । या नोपरुन्ध्यादाहारसेक मात्रा जरां प्रति । अभयापिप्पलीकल्कैः सुखोग्णैस्तं विरेचयेत्” इति । पष्टिकः पयसा चान जीणे भोजनमिप्यते ॥ ५३ ॥ बुद्धिस्मृतिप्नदत्वमभिधायापि स्मृतिबुद्धिप्रमोहहरवाभिधानं वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः । तत्र विशिष्टशक्त्युपदर्शनार्थम् । 'वीर्यस्य विपर्ययः' इत्यनेना- | रसायनमिदं प्राश्य बभूवुरमितायुपः ॥ ५४॥ मलकस्य शीतवीर्यवमुक्तम् । शस्यानीति अस्थिरहितानि सुक्त्वा जीर्णवपुश्चाश्यमवापुस्तरुणं क्यः । फलानि ॥२५-३७॥ बीततन्द्राक्लमश्वासा निरातङ्काः समाहिताः ॥५५॥ ओपधीनां परा भूमिहिमवान् शैलसत्तमः । | मेधास्मृतिवलोपेताश्चिररात्रं तपोधनाः। ब्राह्म तपो ब्रह्मचर्य चेरुश्चात्यन्तनिश्चयाः॥५६॥ तस्मात्फलानि तजानि ग्राहयेत्कालजानितु ॥३८॥ रसायनमिदं ब्राहामायुष्कामः प्रयोजयेत् । आपूर्णरसवीर्याणि काले काले यथाविधि। दीर्घमायुर्वयश्चायं कामांश्चेष्टान् समश्रुते ॥ ५७ ॥ आदित्यपवनच्छायासलिलप्रीणितानि च ॥ ३९ ॥ इति ब्राह्मरसायनप्रयोगः ॥ थान्यजग्धान्यपूतीनि निर्बणान्यगदानि च । तेषां प्रयोगं वक्ष्यामि फलानां कर्म चोत्तमम् ॥४०॥ पञ्चानामित्यादौ प्रतिद्रव्यं दशाक्षग्रहणम्, उक्तं हि जतू- कर्णे-"इति पञ्चपञ्चमूलानि, तेषां प्रतिद्रव्यं दशपलानि" यद्यपि “हिमवानौषधभूमीनाम्” इत्युक्तम्, तथापि रसा- | इति । हरीतकीसहस्रमिति हरीतकीफलसहस्रम् । सूर्पपर्यो यने हिमवतः प्रभावेणैवमेव भेषजानि प्रायाणीति दर्शयितुम्, मुदगमाषपण्यौं । चीरा जालन्धरं शाकम् कूर्चनं जर्जरीयकरण- 'ओषधीनाम्' इत्याद्यभिधानम् । काले काले इति फलपाक- साधनं शिलापुत्रकमूषलादि । विनीयेति प्रक्षिप्य ! प्ठवः कालमित्यर्थः । यथाविधीति यथा भेषजग्रहणं मङ्गलदेवता- कैवर्तमुस्तकम् । कनक नागकेशरम् । त्वक् गुडत्यक् । औड- 'नादिपूर्वकम्, तथाऽवश्यं रसायनं कर्तव्यम् । अगदानी- त्यनेन पवनदहनाधदोषं फलस्य दर्शयति ॥३८-४०॥ १प्राप्येति पाठान्तरम् ।