पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंवलिता ३७५ म्बर इति तानमये । स्नेहामिति सपिस्तैलार्धम् । एकमनप- एपां पलोन्मितान् भागान् शतान्यामलकस्य च । राहिकमाहारम् ॥४१-५४|| पञ्च दद्यात्तदैकन जलद्रोणे विपाचयेत् ।। ६५ ॥ यथोक्तगुणानामामलकानां सहनं पिष्टस्वेदनचि-सात्वा गतरसान्येतान्यौपधान्यथ तं रसम् । धिना पयस ऊप्मणा सुस्विन्नमनातपशुष्कमनस्थि तच्चामलकमुत्य निपकुलं तैलसर्पियोः ॥ ६६ ॥ चूर्णयेत् तदामलकसहत्र स्वरसपरिपीतं स्थिरापुः | पलद्वादशके भृष्ट्वा दत्वा चार्ध तुलां भिषक् । ननवाजीचन्तीनागवलाब्रह्मसुवर्चलामण्डकपर्णीश- मत्स्यण्डिकायाः पूताया लेहरोत्साधु साधयेत्॥६७॥ ताघरीशपुप्पीपिपिलीवचाविड स्वयंगुप्ताऽ- पट्रपलं मधुनश्चात्र सिद्धशीते प्रदापयेत् । ताचन्दनागुरुमधुकमधूकपुप्पोत्पलपद्ममालतीयुव- चतुप्पलं तुगाक्षीर्याः पिप्पलीद्विपलं तथा ॥ ६८ ॥ तीयू थिकाचूर्णाष्टभागसंयुक्तं पुनर्नागवलासहनप- पलमेकं निदध्याञ्च त्वगेलापत्रकेशरात् । लस्त्ररसपरिपीतमनातपशुष्कं द्विगुणितसर्पिपाझौ- इत्ययं च्यवनप्राशः परमुक्त रसायनम् ॥ ६९ ॥ सर्पिपाथा क्षुद्रगुडाकृति कृत्वा शुचौ घढे घृतभा- कासश्वासहरश्चैव विशेपेणोपदिश्यते । विते कुम्भे भस्मराशेरधः स्थापयेत् अन्तर्भूमेः पक्ष क्षीणक्षतानां वृद्धानां बालानां चाङ्गवर्द्धनः ॥ ७० ॥ कृतरक्षाविधानमथर्ववेदविदा,पक्षात्यये चोदृत्य क- स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम् । नकरजतताम्रप्रचालकालायसचूर्णाष्ट्रभागसंयुक्तम- | पिपासां भूत्रशुक्रस्थान दोपांश्चाप्यपकर्पति ॥ ७ ॥ र्धकर्पवृद्ध्या यथोक्तेन विधिना प्रातः प्रातः प्रयुजा- अस्य मात्रां प्रयुक्षीत योपरन्ध्यान्न भोजनम् । नोऽग्निवलमभिसमीक्ष्य जीर्ण च पष्टिकं पयसा स- अस्य प्रयोगाच्यवनः सुवृद्धोऽभूत्पुनर्युचा ॥ ७२ ॥ सर्पिकमुपसेव्यमानो यथोक्तान गुणान् समश्नुते मेधास्मृति कान्तिमनामयत्व- इति ॥ ५८॥ मायु-प्रकर्प बलमिन्द्रियाणाम् । भवति चान॥ स्त्रीपु महर्प परमग्निवृद्धि इदं रसायनं माझं महर्पिगणलेवितम् । वर्णप्रसादं पवनानुलोम्यम् ॥ ७३ ॥ भवत्यरोगो दीर्घायुः प्रयुक्षानो महाबलः॥ ५९॥ रसायनस्यास्य नर: प्रसादा- कान्तःप्रजानां सिद्धार्थश्चन्द्रादित्यसमद्युतिः । ल्लभेत जीर्णोऽपि कुटीप्रवेशात् । श्रुतं धारयते सत्वमार्य चास्य प्रवर्तते ॥ ६॥ जराकृत रूपमपास्य सर्व धरणीधरलारश्च वायुना समविक्रमः। विभर्ति रूपं नवयौवनस्य ॥ ७ ॥ स भवत्यविपं चात्य गात्रे सम्पद्यते विपम् ॥ ६१ ॥ इति च्यवनप्राशः॥ इति ब्राह्मरसायनम्। पिष्टस्वेदनविधिनेति यथा पिष्टकं तोयपरिपूरितपात्रोपरि तामलको भूम्यामलकी । काकनासा वासाफलका, काकतु- पर्यश्वतन्त्र इति शालपर्णी पृश्निपणी मुद्गपणी भापपणीं । दत्तं तृणादिसंस्थितं स्वेद्यते, तथा तत्स्वेदनीयमित्यर्थः । ण्डक इत्यन्ये । गतरसस्त्रमिह द्रव्याणां चतुर्भागस्थितजले खरसपरिपीतमिति खरसभावितम् । ब्रह्मसुवर्चलायौपधान्या- भवति । निष्कुलमिति निरस्थि । तैलसर्पिपोरिति समासनिर्देशा- युर्वेदसमुत्थानीये वक्ष्यमाणानि । युवतिनवमालिका । अष्ट दुभाभ्यामेव द्वादशपलानि पृथक् पृथक् मत्स्यण्डिका खण्ड- मो भागोऽटभागः । क्षुद्रगुढाकृतिमिति फाणिताकृतिम् । अर्द्ध- | संहतिः । अन्न पदपलत्वेन समयोरपि मधुत्तर्पिपोर्द्रव्यान्त- कर्यद्धति अर्द्धकोत्प्रवृत्ति वर्धयेत् । यथोक्तविधिनेति कुटी- प्रावेशिकेन विथिनां । यथोक्तान गुणानिति पूर्वप्रयोगफलश्रुति- रयुक्तत्वेनाऽविरुद्धम् ॥ ६२ ॥ ४ ॥ पठितान् । धरणीधरसार इति; धरणीधराः पर्वताः, तेषां अथामलकहरीतकीनामामलकीविभीतकानां हरी- -सारो लौहम्, तद्वत्सार इत्यर्थः । अविपमिति अविपमविकार |तकीविभीतकानामामलकहरीतकीविभीतकानां वा पलाशत्वगवनद्धानां मृदावलिप्तानां कुकूलके ॥५८-६१॥ द्वितीयो योगः। स्विन्नानामकुलकानां पलसहस्रमुलूखले संपोथ्य विल्वोऽग्निमन्थः श्योनाकः काश्मर्य पाटलिवला । दधिधृतमधुपललतैलशर्करासम्प्रयुक्तं भक्षयेदनन्न- पर्यश्वतनः पिप्पल्या इचदंष्ट्रा वृहतीद्वयम् ॥ ६२ ॥ भुग यथोक्तेन विधिना, तस्यान्ते यवाग्वादिभिःप्र. त्यवस्थापनमभ्यङ्गोत्सादनं सर्पिषा यवचूर्णैश्च, अ. शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरुः । पिच रसायनप्रयोगप्रकर्षों द्विस्तावग्निवलमभिस- अभया चामृता ऋद्धिजीवकर्पभको शटी॥ ६॥ |मीक्ष्य प्रतिभोजनं यूपेण पयसा वा पष्टिकः सस. मुस्तं पुनर्नवा मेदा एला चन्दनमुत्पलम् । विदारी वृषमूलानि काकोली काकनासिका ॥६॥ १ प्रयोगाठभेतेति पाठान्तरम् ।