पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७६ चरकसंहिता। [ चिकित्सितस्थानम् र्पिकोऽतःपरं यथासुखविहारः कामभक्ष्यः स्यात् । भवन्ति चात्र । अनेन प्रयोगेण ऋषयः पुनर्युवत्वमवापुः, बभूवुश्चा- यथामराणाममृतं यथा भोगवंतां सुधा। . नेकवर्षशतजीविनो निर्विकाराः परं शरीरबुद्धी- तथाऽभवन्महर्षीणां रसायनविधिः पुरा ॥ ७८ ॥ न्द्रियबलसमुदिताः चेरुश्चात्यन्तनिष्टतपः ॥ ७५॥ न जरां न च दौर्बल्यं नातुर्य निधनं न च ।' इति चतुर्गमलकरसायनम् ॥ जग्मुर्वर्पसहस्राणि रसायनपराः पुरा ॥ ७९ ॥ कुकूलकः करीपाभिः । अकुलकानामिति अनस्याम् । न केवलं दीर्घमिहायुरभुते दध्यादीनामत्र मानं नोक्तम्, तेन,-प्रधानस्य चूर्णस्य दध्या रसायनं यो विधिवन्निषेवते । दिभिर्मिलितैः समानमानत्वम् । पललं तिलचूर्णम् 1 किंवा गति सदेवर्षिनिषेवितां शुभां प्रत्येकमेव दध्यादीनां चूर्णसमत्वम् । 'भक्षयेद्' इति वचनं प्रपद्यते ब्रह्म तथेति चाक्षयमिति ॥ ८०॥ लेोऽपि अल्पाभ्यवहरणमात्रार्थत्वमुपपन्नम् । अनन्नभुगिति तत्र श्लोकः॥ सर्वथाऽऽहारान्तराभुक् । तस्यान्त इति, एतत्प्रयोगपरित्याग- | अभयामलकीयेऽस्मिन् पज्योगाः परिकीर्तिताः । काले प्रत्यवस्थापन मिति यचाग्वादिक्रमविशेषणम् , तेन, रसायनानां सिद्धानामायुर्यैरनुवर्तते ॥ ८१ ॥ प्रयोगान्ते यदा अभ्यसोत्सादनं कर्तव्यम्, तदा यवाग्वादि- कमेणेत्युक्तस्यार्थस्य प्रत्यवस्थापनं क्रियत इत्यर्थः । यूपेण स्थानेऽभयामलकीयो नाम रसायनपादः प्रथमः । इत्यग्निवेशकृततन्ने चरकप्रतिसंस्कृते चिकित्सित- पयसा वेति विकल्पोऽग्निवलापेक्षया ॥७५॥ हरीतक्यामलकविभीतकपञ्चपञ्चसूलनि!हे पि. अमृतवाली गूडची। सोमवल्को विट्खदिरः । क्षीरसर्पिम- प्पलीमधुकमधूककाकोलीक्षीरकाकोल्यात्मगुप्ताजी धुशर्कराणामयचूर्णस्य चतुर्धभागः, यत एतदयचूर्णचतुर्थ- वकर्षभकक्षीरशुक्लाकल्कसंप्रयुक्तेन विदारीस्वरसे- भागः, अतएवास्मिन् प्रयोगे जतूकर्णेन, “अयचूर्णपादयु- न, क्षीराष्टगुणसंप्रयुक्तेन च सर्पिष्कुम्भ साधयित्वा क्तम्" इति कृतम् । अमराणाममृतं जरादिहरं नागानां च प्रयुञ्जानोऽग्निबलसमां मात्रां च जीणे च क्षीरस- सुधा जरामरणहरीत्युभयोपादानं दृष्टान्ते ब्रह्म मोक्षः । मो- पिा शालिषप्टिकमुष्णोदकानुपानमश्चन् जराव्या-क्षसाधनत्वचेह रसायन विशुद्धसत्वकर्तृतयोच्यते । अभये- धिपाप्माभिचारव्यपगतभयः शरीरेन्द्रियबुद्धिवल त्यादिना सन्देहनिरासार्थमुक्तप्रयोगसंख्यां दर्शयति । एवम- मतुलमुपलभ्याप्रतिहतसारम्भः परमायुरजवास्तु न्यत्रापि संख्याप्रणयनमन्ते ज्ञेयम् ।। ७७-८१॥ यात् ।। ७६॥ इति महामहोपाध्यायचरकचतुराननश्रीमञ्चक्रपाणिदत्त- इति पञ्चमामलकरसायनम् ।। विरचितायामायुर्वेददीपिकायां चरकतात्पर्य- टीकायां चिकित्सितस्थानव्याख्यायाम- अत्र हरीतक्यादौ क्षौरशुक्लाः क्षीरविदारिका; अत्र हरी-. भयामलकीयरसायनपादव्याख्या। तक्यादिक्वाथस्य त्वेकभागः, क्षीरस्याष्टौ भागाः । सर्पिप एको भागः । कुम्भो द्रोणद्वयम् । वचनं हि--"द्रौणस्तु द्विगुणः सूर्पो विज्ञेयः कुम्भ एव च" ॥ ७६ ॥ द्वितीयः पादः। हरीतक्यामलकविभीतकहरिद्रास्थिरावलांवि- अथातः प्राणकामीये रसायनपादं व्याख्यास्यामः १ डझामृतवल्लीविश्व पजमधुकपिप्पलीसोमवल्क- इति ह स्माह भगवानात्रेयः ॥२॥ सिद्धेन क्षीरसर्पिपा मधुशर्कराभ्यामपि च सन्नी- यामलकस्वरसशतपलपरिपीतमामलकचूर्णमयथू- रमदितिसुतहितकरमचिन्त्याद्भुतप्रभावमायुष्यमा, प्राणकामाः शुश्रूपध्वमिदमुच्यमानममृतमिवाय- र्णचतुर्भागसंप्रयुक्तं पाणितलमानंप्रातः प्रातः प्राश्य रोग्यकरं वयसः स्थापनं निद्रातन्द्राश्रमलमालस्य- यथोक्तेन :विधिना सार्य मुद्यूपेण पयसा वा दौर्वल्यापहरमनिलकफपित्तशाम्यकरं स्थैर्यकरम- सर्पिष्कशालिपष्टिकमश्नीयात्, त्रिवर्ष प्रयोगादस्य बद्धमांसकरमन्तरग्निसन्धुक्षणं प्रभावर्णस्वरोत्तम- वर्षशतमजरं. वयस्तिष्ठति, श्रुतमवतिष्ठते सर्वा: करं रसायनविधानम्, अनेन च्यवनादयो महर्षयः मयाः प्रशाम्यन्ति विपमबिपी भवति गाने गात्रम- पुनर्युवत्वमापुर्नारीणां चेष्टतमावभूवुः स्थिरसमसु- श्मवस्थिरीभवति, अदृश्यो भूतानां भवति ॥७॥ विभक्तमांसाः सुसंहतस्थिरशरीराः सुप्रसन्नवलव- २ एतत्प्रयोगपरित्यागकामइति पाठान्तरम् । णेन्द्रियाः सर्वत्राप्रतिहतपराक्रमाः क्लेशसहाश्च सर्व- पाठान्तरन्। १ चाक्षरमितीति पाठान्तरम् ।। २ वचेति