पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यातंवलिता। ३७७ शरीरदोषा भवन्ति ग्राम्याहारात् अम्ललवणकटु- प्रातः प्रयोजयेत्, जीणे च क्षीरसर्पिभ्यां शालि- कक्षारशुकशाकमांसतिलपललपिष्टान्नभोजिनां पटिकमश्नीयात् । अस्य लिबर्षप्रयोगाद्वशतं व- विसदनवशकशमीधान्यबिरुद्धाऽसात्म्यरूशक्षारा- योऽजर तिष्टति, श्रुतमवतिष्टते, सर्वामयाः भिप्यन्दिभोजिनां क्लिन्नगुरुपूतिपर्युपितभोजिनां प्रशाम्यन्ति, अप्रतिहतगतिः स्त्रीप्यपत्यवान् बिपमाध्यशनप्रायाणां दिवास्वप्मनीमद्यनित्यानां भवतीति ॥ ४ ॥ विपमातिमानव्यायामसंक्षोभितशरीराणां भयको- भवति चात्र॥ अशोकलोभायासबहुलानामतोनिमित्तं हि शिथि- वृहच्छरीरं गिरिसारसारं लोभवन्ति मांसानि, विमुच्यन्ते सन्धयः, विद- स्थिरेन्द्रियं चातिवलेन्द्रियं च । हाते रक्तम्, विप्यन्दते चानल्पं मेदः, न सन्धीय. अधृप्यमन्यरतिकान्तरूपं रोऽस्थिपु मजा, शुक्रं न प्रवर्तते, क्षयमुपैत्योजः प्रशस्तिपूजासुखचित्तभाक् च ॥५॥ स भूतो ग्लायति सीदति, निदातन्द्रालस्यस- वलं महवर्णविशुद्धिरण्या मन्वितोऽनारतमाशु चैव निरुत्साहः श्वसिति, स्वरो धनौवस्तनितानुकारी। असमर्थश्चेष्टानां शारीरमानसानाम्, नष्टस्मृतियु- भवल्यपत्यं विपुलं स्थिरं च द्धिच्छायो रोगाणामधिष्ठानभूतो न सर्वमायुरचा- समतो योगमिमं नरस्येति ॥६॥ प्रोति तस्मादेतान् दोपानवेक्षमाणः सर्वान् यथो एकैकशः शतपाकमित्यर्थः । एकैकपाकसाधनं पृथक् कर्त- क्तानहितानपास्याऽऽहारविहारान् रसायनानि प्र. | व्यम् । तेन, निशतथा पाको भवति । अत्र च कल्कोपले. योक्तुमर्हतीत्युक्त्वा भगवान् पुनर्वसुरात्रेय उ-पादिनोपक्षीणमपि यदवशिष्टं भवति, तदेव प्रात्यं वचनव- वाच ॥३॥ लात् । सौवर्णादिपात्रेषु यथापूर्व वरगुणत्वम् , अन्यथा समानगुणत्वे सर्वेषां मृत्पात्रस्य सुलभत्वे अतिदुर्लभं सौवर्ण- पूर्वपादे ह्यामलकरसायनान्युकानि, इहाप्यामलकरतायः पात्रं नोपदिशेदिति । यथोक्तेन विधिनेति कुटीमावेशिकेन । नागि सन्तीति प्राणकामीयमनन्तरमुच्यते । 'प्राणकाम गिरिसारो लोहम् ॥४-६॥ शब्दमधिकृस कृतमिति प्राणकामीयम् । निद्राहरत्वं रसाय- यनस्य वैकारिकनिद्राहरत्वेन, किंवा, देवयत् सर्वदा प्रबुद्धो आमलकघृतम् ॥ निद्वारहितो भवति । तन्द्रालक्षणं तन्त्रान्तरे-"इद्रियार्थप्व. आमलकसहनं पिप्पलीसहस्त्रसंप्रयुक्तं पलाश- संवित्तिगौरवं जृम्भणं टमः । निद्रातस्येव यस्यैते तस्य तन्द्रां | तरुणक्षारोदकोत्तरं तिष्टेत्, तदनुगतक्षारोदकम- विनिर्दिशेट्' इति । अवद्धमांसमनिविद्यमांसम् । उत्तमानि नातपशुष्कमनस्थिचूर्णीकृतं चतुर्गुणाभ्यां मधुस- प्रभादीनि करोतीति प्रभावर्णखरोत्तमकरम् । एवं जाती- पियां संनीय शर्कराचूर्णचतुर्भागसम्प्रयुक्तं घृत- यकश्च पूर्वनिपातानियमोऽग्रतिबन्धेन चरके अस्ति मयूर भाजनस्थं पण्मासान् स्थापयेदन्तर्भूमेः । तस्योत्तर- सकादिपाटे द्रष्टव्यः । 'अनेन हि' इत्यादिना पुरावृत्तिकथनेन, कालमग्निवलसमा मात्रा पौर्वाह्निकः प्रयोग रसायनानि वक्ष्यमाणानि प्रवृत्त्यर्थ स्तौति । रसायनप्रयोगे सात्म्यापेक्षम्याहारविधिनाऽपरालिकस्तस्य प्रयो- वर्जनीयं ग्राम्याहारादिपणत्वेन निर्दिशबाह–सर्व इ. | गाद्वर्षशतमजरं वयस्तिष्टतीति समानं पूर्वेण ॥ ७ ॥ खादि।-तिलः । सुचूर्णितस्तिलः । पललं तिलचूर्णम् । पलाशतरुणः तरुणपलाशः । अनेन वालवृद्धपलाशवर्जन- अतो निमित्तमिति ग्राम्याहारादिकारणकम् । शुक्र न प्रवर्तत । मुच्यते । क्षारोदकोत्तरमिति, यथा क्षारोदकमामलकोपरि भ- इति नोत्पद्यते मुकामित्यर्थः ॥१३॥ चति, तथा कर्तव्यमिति दर्शयति । चतुर्भागः पादः । समानं आमलकानां सुभूमिजानां कालजानामनुपहत- पूर्वेणेति पूर्वयोगफलश्रुत्यैतदपि युक्तमित्यर्थः ॥ ७ ॥ थामलकालेहः ॥ गन्धवर्णरसानामापूर्णरसप्रमाणवीर्याणां स्वरसेन पुनर्नवाकल्कसंप्रयुक्तेन सर्पिपः साधयेदाढकम् , आमलकचूर्णाढकसेकविंशतिरात्रमासलकसहस्र- अतः परं विदारीवरसेन जीवन्तीकल्कसंप्रयुक्तेन, स्वरसपरिपीतं मधुघृताढकाभ्यां द्वाभ्यामेकीकृत- अतः परं चतुर्गुणेन पयसा चलातिवलाकयायेण मष्टभागपिप्पलीकं शर्कराचूर्णचतुर्भागसंप्रयुक्तं शतावरीकल्कसंयुक्तेन, अनेन क्रमेणैके शतपाक घृतभाजनस्थं प्रावृषि भस्मराशौ निदध्यात्तद्वन्तेि सहनपाकं वा शर्कराक्षौद्रचतुर्भागसंप्रयुक्त सौवर्ण | सात्म्यापेक्षी प्रयोजयेदस्य प्रयोगाद्वर्पशतमजर- राजते मार्तिके वा शुचौ दृढे घृतभाविते कुम्भ मायुस्तिष्ठतीति समानं पूर्वेण ॥ ८ ॥ स्थापयेत् , तद्यथोक्तेन विधिना यथाग्नि प्रातः १ अदृश्यमन्यैरतिकान्तरूपमिति पाठान्तरम् । ४८