पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७८ चरकसंहिता। [चिकित्सितस्यानम् आमलकावलेहः ॥ लया व्याख्याताः । स्वरसानामलामे त्वयं स्वरस- विडङ्गतण्डुलचूर्णानामाढकमाढकं पिप्पलीतण्डु- विधिः-चूर्णानामोढकमाढकमुदकस्याहोरानस्थित लानामध्यर्धाढकं सितोपलासर्पिस्तैलमध्वादकैः मृदितपूर्त स्वरसवत्प्रयोज्यम् ॥ १२ ॥ पड्भिरेकीकृतं वृतभाजनस्थं प्राकृपि भस्मराशा पुनर्नवान्ता दश पविरेचनशताश्रितीये ।-"अमृता- चिति सर्व समानं पूर्वेण यावदाशीः ॥ ९ ॥ भया धात्री मुक्ताश्रेयसी वेतातिरसा मण्डूकपर्णी स्थिरा पुन- विडङ्गावलेहः॥ नवा" इति सर्वा वयःस्थापनोक्ताः 1 नागवलया व्याख्याता यथोक्तगुणानामामलकानां सहस्रमाद्रपलाश- इति नागवलायत्तेपामपि प्रयोगः । बलादीनां सरसेनैव द्रोण्यां सपिधानायां वाष्पमनुद्वमन्त्यामारण्यगो- | विधानम् । नागवलावोजनादिकं ज्ञेयम् । खरसालाभेऽनुक- मयाग्निभिरुपस्वेदयेत्, तानि सुस्त्रिन्नशीतान्युद्ध- ल्पमाह-खरसानामित्यादि ॥ १२ ॥ तकुलकान्यापोथ्याढकेन पिप्पलीचूर्णानामाढकेन भल्लातकान्यनुपहतान्यनामयान्यापूर्णरसप्रमाण- च विडङ्गतण्डुलचूर्णानामध्यर्थेन चोढकेन शर्क- वीर्याणि पक्वजाम्बवप्रकाशानि शुचौ शुक्र वा सासे राया द्वाभ्यां द्वाभ्यामाढकाभ्यां तैलस्य मधुनः सर्पि- संगृह्य यवपल्ले मापपल्ले वा निधापयेत्, तानि पश्च संयोज्य शुचौ दृढे घृतभाचिते कुम्भे स्थाप- चतुर्मासस्थितानि लहे सहस्से वा मासे प्रयोक्तुं- येदेकविंशतिरात्रमत ऊर्ध्व प्रयोगः, अस्य प्रयोगाह- मारभेत शीतस्निग्धमधुरोपस्कृतशरीरः । पूर्व पशतमजरमायुस्तिष्टतीति समानं पूर्वेण ॥ १० ॥ दशभल्लातकान्यापोथ्याप्टगुणेनाम्भसा साधु साध- वर्षान्ते वर्पाकालान्ते । यावदाशीरिति आशीः फलश्रुतिः । येत्, तेषां रसमष्टभागावशिष्टं पूतं सपयस्क तेन तद्वन्तेि' इत्यादिग्रन्धयोगविधानसमानं पूर्वेणेति पूर्व- पिवेत् सर्पिपान्तर्मुखमभ्यज्य । तान्येकैकभल्लात- योगफलश्रुतिपर्यन्तं पूर्वयोगेन समानसित्यर्थः ॥४-१०॥ कोत्कर्पापकर्पण दशमल्लातकान्यात्रिंशतः प्रयो- आसलकावलेहः॥ ज्यानि नातःपरमुत्कर्षः प्रयोगविधानेन सहनपरो धन्वनि कुशात्तीर्ण स्निग्धकृष्णमधुरमृत्तिके भल्लातकप्रयोगः, जीर्णे सर्पिपा पयसा शालिपष्टि- सुवर्णवर्णमृत्तिके वा व्यपगतविपश्वापदपवनस- काशनमुपचारः, प्रयोगान्ते च द्विस्तावत् पयसैवो- लिलाग्निदोपे कर्पणवल्मीकश्मशानचैत्योपरावस-पचारः, तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति थवर्जिते देशे यथर्तुसुखपवनसलिलादित्यसेविते समानं पूर्वेण ॥ १३ ॥ जातान्यनिम्नेऽनुपहतान्यनाध्यारूढान्यवालान्य- शुचिज्येष्ठः । शुक्रस्त्वापाढः । सहोऽग्रहायणः, सहस्यः जीर्णान्यधिगतवीर्याणि शीर्णपुराणपर्णान्यसञ्जाता- | पौपः, एतय माहातकं मासचतुष्टयस्थितं यर्वपल्लादौ, उद्भूत- न्यपर्णानि तपसि तपस्ये वा सासे शुचिः प्रयतः पात्रं न प्रयोज्यम्, किंतु शीतल एव काले, शीतगुणयुक्त कृतदेवार्चनः स्वस्ति वावयित्वा द्विजातीन् बले शरीरे च । मुखदाहपरिहारार्थ सर्पिपान्तर्मुखमभ्यज्येति । सुमुहूर्ते नागवलामूलान्युद्धरेत्, तेषां सुप्रक्षालि- नातःपरमिति त्रिंश परेण प्रयोगो न भल्लातकस्य । सह- तानां त्वपिण्डसाम्नमात्रं अक्षमात्रं वा लक्षणपि- सपरो भलातकप्रयोग इति उपयुक्तभल्लातकसंपूरणं यदा टमालोज्य पयसा प्रातः प्रयोजयेत् चूर्णीकृतानि सहस्र पूर्यते, तदैवोपरमः कर्तव्यः, सहस्रादर्वागपि च प्रयोग- वा पिवेत् पयसा, मधुसर्पिया वा संयोज्य भक्ष- परित्यागः प्रकृयाद्यपेक्षया भवत्येव, सहसंख्यापूरणंचेहैकेन येत्, जीर्णे च क्षीरसर्पिभ्या शालिपष्टिकमश्नीयात् वर्धनहासक्रमेण भवति, तेन पुनर्वृत्त्या च त्रिंशत्पर्यन्तम् । संवत्सरप्रयोगादस्य वर्षशतमजरं वयस्तिष्ठतीति तदा हि भल्लातकप्रयोगेऽभ्यासेन चास्य सहस्रसंख्यापूरणं समानं पूर्वेण ॥११॥ भवति, अनया रीत्या परित्यागः कर्तव्यः । अन्ये त्वन धन्वनीति जाइलदेशे, कर्पणं हलादिना । अनध्यारूडा- | सुश्रुत अश्चिकित्सितोक्तशतपर्यन्तं भल्लातकप्रयोगेण समं नीति न महता पार्श्वस्थन वृक्षणाकान्तानि । तपसि माघे । विरोधं पश्यन्तः सुश्रुतप्रयोगस्याप्यन्यथा व्याख्यानेन त्रिंश- तपस्य इति फाल्गुने । वले सुमुहूर्त इति इन्द्रे मुहूर्ते । कमानं प्रयोगमिच्छन्ति । तच्च व्याख्यानं नातिसङ्गतम् , आम्रमात्रमिति पलपरिमाणम् ॥ ११ ॥ किंच सहस्रदयस्य तत्रोपयोगो विहितः, अत्र सहसंपर्यन्तः प्रयोगः । तेन व्याधिविषयोऽन्यएव प्रयोगः, अयं तु रसायन- नागवलारसायनम् ।। चलातिवलाचन्दनागुरुधवतिनिशखदिरशिंश- विपयः ॥ १३॥ पासनस्वरसाः पुनर्नवान्ताश्चौषधयो दश नागंव १जीवन्तीति क्वचित् पाठान्तरम् । २ यवपर्णादाविति १ असमातफलानीति पाठान्तरन् । ३ उद्धतमात्रमिति पाठान्तरम् । पाठान्तरम्।