पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंवलिता। ३७९ भल्लातकक्षीरम् ॥ तस्मादायुःप्रार्थ प्राणकामैः सुखार्थिभिः । भल्लातकानां जर्जरीहतानां पिटखेदनं पूरयित्वा रसायनविधिः सेन्यो विधिवत्सुसमाहि- भूमावाकण्ठं निखातत्य स्नेहभावितस्य दृढस्योपरि तैरिति ॥१७॥ कुम्भस्यारोप्योडपेनापिधाय कृष्णमृत्तिकाबलिप्त तत्र श्लोकः॥ गोमयान्निभिरूपत्वेदयेतेषां यः स्वरसः कुम्भं रसायनानां संयोगाः सिद्धा भूतहितैषिणा । प्रपद्येत, तमष्टभागमधुसम्प्रयुक्तं द्विगुणवृतमद्यात्, निर्दिष्टाः प्राणकामीये सप्तत्रिंशन्महर्पिणेति ॥१८॥ तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्टतीति समानं पू- | इत्यन्निवेशकते तन्ने चरकप्रतिसंस्कृते चिकित्सित- वण॥१४॥ स्थाने प्राणकामीयो नाम रसायनपादो द्वितीयः॥ भल्लातकक्षौद्रम् ॥ अमिसगानीति दाहस्फोटकर्तृतया। संभृत्येति निष्पाद्य । भल्लातकतैलपानं सपयस्क मधुकेन कल्केनाक्ष- पादानुसंग्रहे सप्तत्रिंशत्प्रयोगा उक्ताः। तत्र बलादिभिरष्टाभिः, मात्रेण शतपांकं कुर्यात्, समानं पूर्वेण ॥ १५ ॥ पुनर्नवान्तैश्च दशभिरटादशप्रयोगाः । अपरेलामलकघृतादयो पिष्टस्वेदनं तत्, वनस्थं पिष्टकमुपस्वेद्यते, तदुपरि पिधा- व्यक्ता एव ॥१७-१८॥ नमात्रम् । तस्य सन्धिलेपो ग कार्यः, अन्यथोपरिस्थस्य भल्या इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्त- तकस्य तापाच्छिद्रात् नेहो नाथो याति । भल्लातकतैलमिति विरचितायामायुर्वेददीपिकायां चरकतात्पर्यटी- अनन्तरोक्तविधानेन गृहीतो भल्लातकलेहः ।। १४-१५॥ कायां चिकित्सितस्थानव्याख्यायां ग्राण- भल्लातकतैलम् ॥ कागीयरसायनपादच्याख्या । भल्लातकसर्भिल्लातकक्षीरं मल्लातकक्षौद्रं गुडभ- ल्लातकं भल्लातकयूपो भल्लातकतैलं भल्लातकपललं तृतीयः पादः। भल्लातकसक्तवो भल्लातकलवणं भल्लातकतर्पणमिति अथात: करप्रचितीय रसायनपादं व्याख्यास्यामः१ भल्लातकविधानमुक्तं भवतीति ॥ १६ ॥ इति ह साह भगवानात्रेयः॥२॥ मल्लातकसपिरित्यादयो दशप्रयोगाः । अत्र च यथायोग्य- करप्रचितानां यथोक्तगुणानामामलकानामुद्द- तथा भाशतकसपिरादीनां संस्कारः संयोगश्च ज्ञेयः । यदुक्तं | तास्मां शुष्कचूर्णितानां पुनः माघे फाल्गुने वा जतूकणे ---"भागातकसंयुक्तसंस्कृतानि च घृतक्षीरक्षौद्रगुड- मासे निःसप्तकृत्वः स्वरसपरिपीतानां पुनः शुष्क पिष्टयूपतैलकुलवणतर्पणानि” इति एवंच सर्पिक्षीरयूपते-चूर्णीकृतानामार्गलकमेकं ग्राहयेत् , अथ जीवनी लानां संस्कारो यथान्यायं भल्लातकेन । क्षौद्रपललस तुरत- यानां चुंहणीयानां स्तन्यजननानां वयःस्थापनानां पंणानां भलातकेन योगः 1 गुडलवणयोस्तु संस्कारः । संयोगो पड्विरेचनशताश्रितीयोक्तानामौषधगणानां चन्द- वातैले । लवणसंस्कारपक्ष हि लयणसमं भल्लातकमन्तधूम- नागुरुधवतिनिशखदिरशिंशपासनसाराणां चाशु- एग्धं ग्राह्यम् । अन्ये तु · सर्पिरादीनां सर्वेपामेव भल्लातकेन शाक्षिप्तानामभयाविभीतकपिप्पलीवचाचव्यचित्र- संस्कारं व्याख्यानयन्ति । इह सक्तुप्रयोगो द्रवोत्तरवादिवि कविडङ्गानां समस्तानामामलकमेकं दशगुणेनाम्भ- शेषेण कर्मणा भेदनीयः॥ १६ ॥ सा साधयेत्,तस्मिन्नामलकायशेपेरसे सुप्ते तान्या- भवन्ति चान ॥ मलकचूर्णानि दत्त्वा गोमयाग्निभिर्वशविदलशरते- भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानि च । जनाग्निभिर्वा साधयेद्यावदपनबादसस्य, तमनुपद- भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि ॥ ग्धमुपहृत्यायसीपुपानीप्यास्तीर्य शोपयेत्, सुशुष्क एते दशविधास्त्वेषां प्रयोगाः परिकीर्तिताः। कृष्णाजिनस्थोपरि तपदि लक्ष्णपिष्टमयःस्थाल्यां- - रोगप्रकृतिलात्स्यज्ञस्तान प्रयोगान् प्रकल्पयेत् ॥ निधापयेत् , सम्यक् तचूर्णमयश्शूर्णाष्टभागसम्प्र- कफजोन सरोगोऽस्ति न विवन्धोस्ति कश्चन। युक्तं मधुसर्पियामन्निलिमभिसमीक्ष्य प्रयोजथे- यन्न भल्लातकं हन्यात् शीघ्रं मेधाग्निवर्धनम् ॥ दिति ॥३॥ प्राणकामा: पुरा जीर्णाश्श्यवनाद्या महर्षयः॥ तत्र श्लोकाः। रसायनैः शिवैरेतैर्वभूवुरमितायुषः ।। एतद्रसायनं पूर्वं वसिष्ठः कश्यपोऽङ्गिराः। ब्राह्म तपो ब्रह्मचर्यमध्यात्मध्यानमेव च । जमदग्निर्भरद्वाजो भृगुरन्ये च तद्विधाः ।। दीर्घायुपो यथाकाम संभृत्य त्रिदिवं गताः ॥ प्रयुज्य प्रयता मुक्ताः श्रमव्याधिंजराभयात् । यावच्छंस्तपस्तेपुस्तत्प्रभावान्महाबलाः ॥४॥ १ शानमिति पाठान्तरम् । आमलकायसब्रह्मरसायनम् ॥ (१)