पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८० चरकसंहिता। [चिकित्सितस्थानम् आमलकरसायनत्वसाम्यादनन्तरं करप्रचितीयमुच्यते । निफालाया रसे सूत्रे गवां क्षारे च लावणे। 'करप्रचितानाम्' इतिपदं खयंपतितत्रहणं निपेधयति । माघे | क्रमेण चेङ्गुदीक्षारे किंशुकक्षार एव च ॥ . फाल्गुने चेतिग्रहणवचनात् तथैव गृहीतानामित्यधिकार इत्या- तीक्ष्णायसय पत्राणि वह्निवर्णानि साधयेत् । गमादुन्नीयते । खरस इहामलकस्यैव भवत्यधिकारात् । चतुरङ्गुलदीर्घाणि तिलोत्सेधतनूनि च ॥ शाको वृहत्पत्रस्तरुः । क्षिप्तानामिति च्छिन्नानाम् । इह गोम- ज्ञात्वा तान्यजनाभानि सूक्ष्मचूर्णानि कारयेत् । याम्याधुपकरणाऽनियमेनैव शत्युत्की भवतीति . ऋपिवचः । तानि चूर्णानि मधुना रसेनामलकस्य च ॥ नादुन्नीयते । यदुक्तं-"ऋपयस्त्वेव जानन्ति योगसंयोगजं युक्तानि लेहवत्कुम्भे स्थितानि घृतभाविते । फलम्" इति । एवमन्यत्रापि इतिकर्तव्यताऽनियमो ब्या- | संवत्लरं निधेयानि यवपल्ले तदेव च ॥ ख्येयः । कृष्णाजिनस्येति कृष्णसाराजिनस्य ॥ १-४ ।। दद्यादालोडनं मासे सर्वनालोडयन बुधः । तपसा ब्रह्मचर्येण ध्यानेन प्रशसेन च । संवत्सरात्यये तस्य प्रयोगो मधुसर्पिषा ॥ रसायनविधानेन कालयुक्तेन चायुपा ॥ प्रातः प्रातर्वलापेक्षी सात्म्यं जीणे च भोजनम् । स्थिता महर्षयः पूर्व, नहि किञ्चिद्रसायनम् । | एप एव च लौहानां प्रयोगः संप्रकीर्तितः॥ प्राम्यानामन्यकार्याणां सिध्यत्यप्रयतात्मनाम् ॥ अनेनैव विधानेन हेम्नश्च रजतस्य च । इदं रसायनं चक्रे ब्रह्मा बार्पसाहसिकम् । आयुम्भकर्षकृत्सिद्धः प्रयोगः सर्वरोगनुत् ॥ जराव्याधिप्रशमनं बुद्धीन्द्रियवलप्रदम् ॥५॥ नाभिधातैनचात?र्जरया न च मृत्युना । सम्प्रति रसायनस्य तपोब्रह्मचर्यध्यानादियुक्तस्यैव महा- स धृष्यः स्याद्गजप्राणः सदा चातिवलेन्द्रियः ॥ फलत्वं भवतीति दर्शयन्नाह–तपसेत्यादि । कालयुक्तेन धीमान् यशस्वी वाक्सिद्धः श्रुतधारी महाधनः चायुषेति अनियतकालयुक्तेन चायुपेत्यर्थः, नियतकालायुपं भवेत्समां प्रयुञ्जानो नरो लोहरसायनम् ॥ ७ ॥ प्रति तु न रसायनं फलवदित्युक्तमेव । स्थिता इति दीर्घका लौहादिरसायनम् ॥ (३) लजीविनः । विपर्ययेण तपःप्रभृतिविरहे रसायनस्याऽफलता क्षार इति परिस्राविणि क्षारोदके । क्षारे लावण इति माह-न होत्यादि ॥५॥ ज्योतिष्मत्याः क्षारे । साधयेदिति निर्वापयेत् । तदेवेत्या- संवत्सरं पयोवृत्तिर्गवां मध्ये वसेत्सदा । मलकरसम् । 'लौहानाम्' इत्लनेनैव लौहान्तर्निविष्टयोः सुव. सावित्री मनसा ध्यायन् ब्रह्मचारी यतेन्द्रियः॥ र्णरजतयोः ग्राह्ययोग्रहणे सिद्धे पुनस्तयोर्वचनं तयोचिशेपे- संवत्सरान्ते पौषी वा माघी चा फाल्गुनी तिथिम्। णादरोपदर्शनार्थम् । रसायनप्रभावादेव महाधनत्वमिति त्र्यहोपवासी शुद्धश्च प्रविश्यामलकीवनम् ।। ज्ञेयम् ॥ ७॥ वृहत्फलाढ्यमारुह्य द्रुमं शाखागतं फलम् । ऐन्द्रीमत्स्याख्यको ब्राह्मी बचा ब्रह्मसुवर्चला ॥ गृहीत्वा पाणिना तिष्टेजपन् ब्रह्मामृतागमात् ॥ पिप्पल्यो लवणं हेम शङ्खपुष्पी विषं घृतम् । तदा यवश्यममृतं वसत्यामलके क्षणम् । एप नियवकान् भागान् हेमसपिर्विपैर्विना ।। शर्करामधुकल्पानि स्नेहवन्ति मृदूनि च ॥ द्वौ यवौ तत्र हेन्नस्तु तिलं दद्याद्विपस्य च । भवन्त्यमृतसंयोगात्तानि यावन्ति भक्षयेत् । सर्पिषश्च पलं दद्यात्तदैकध्य प्रयोजयेत् ।। . जीवेद्वर्षसहस्त्राणि तावन्यागतयौवनः ॥ वृतप्रभूतं सक्षौद्रं जीणे चान्ने प्रशस्यते ॥ सौहित्यमेषां गत्वा तु भवत्यमरसन्निभः । जराव्याधिप्रशमनं स्मृतिमेधाकरं परम् ॥ स्वयं चास्योपतिष्ठन्ते श्रीदवाक्यरूपिणी ॥ ६॥ आयुष्यं पौष्टिकं धन्यं स्वरवर्णप्रसादनम् । केवलामलकरसायनम् ॥ (२) परमोजस्करं चैतत् सिद्धमेतद्रसायनम् ॥ ब्रह्मचारित्वेनेन्द्रियनियमे लब्धेऽपि यतेन्द्रिय' पदसम्ब- नैनं प्रसहते कृत्या नालक्ष्मीन विपं न रुक । न्ध इन्द्रियनियमातिशयोपदर्शनार्थः । पौपादिषु संवत्सरान्तत्वं श्चित्रं सकुष्टं जठराणि गुल्माः नियमाद्दिनगणनमारभ्य वर्पपूरणेन ज्ञेयम् । फल्गुनीमिल्य- प्लीहा पुराणो विषमस्वरश्च । स्यान्ते प्राप्येति शेपः । “न तुममारोहेद्" इत्यस्य, इह | मेधास्मृतिज्ञानहराश्च रोगाः 'थारुह्य छमम्' इति वचनेनापवादः । जपन् ब्रह्मेति ओंकारं | शास्यन्त्यनेनातिवलाश्च वाताः॥८॥ जपन् । अमृतागमादिति अमृतागमपर्यन्तम् । सौहित्यमेपा- ऐन्द्रीरसायनम् ॥ (४) मिति करणे पष्ठी । वेदवाक्यरूपिणीति तदधिष्ठात्री देवता॥६॥ १ तिलोत्सेधसमानीति पाठान्तरम् । २ सवाध्य इति पाठा- १ शुरुश्चेति पाठान्तरम् । न्तरम्. ३ महायल शति पाठान्तरम्.