पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याल्यासंवलिता। ३८१ मण्डूकपाः स्वरसः प्रयोज्यः पिप्पलीवर्धमानमाह-कमवृद्धयेत्यादि । दशपिप्पल्यो यत्र लीरेण यष्टीमधुकस्य चूर्णम् । वर्धते, तद्दिनं दशपिप्पलिकम्, तेन प्रत्यहं दशपिप्पल्यो रसो गुडूच्यास्तु समूलपुप्प्याः वर्द्धनीया इत्यर्थः, ततश्चोनविंशतिदिनैतिहानिक्रमेणैकेनैव कल्कः प्रयोज्यः खलु शचपुप्प्याः ।। सहस्र पूर्ण भवति । चूणांकृता इत्यत्र शीतीकृता वा पाठः । यात्रुम्प्रदान्यामयनाशनानि पिप्पलीबर्द्धमानझमयुक्तमुत्कृष्टं दर्शयन्त्रपरमपि वर्द्धमानक्रम- चलाग्निवर्णस्वरबर्द्धनानि । दूयं मध्यमत्वावरत्वाभ्यामाह-दशेत्यादि।-प्रकीर्तित इति मेध्यानि चैतानि रसायनानि पद्ध्या पूर्वाचार्येरुक्तः । त्रिपर्यन्त इत्यस्यान्ते पिप्पलीत्र- मेध्या विशेपेण च शासपुष्पी ॥९॥ यावस्थानात् पिप्पलीत्रिकेणैव वृद्धिर्भवति, ततो दशपिप्प- मेधाकररसायनानि ॥ (2) लीके दशैवान्ते भवन्ति ॥ १२ ॥ मत्याक्ष्यको मच्छुरिति लोके ख्यातः । अन्ये तु ऐन्द्री- जरणान्तेऽभयामेकां प्राग्भुक्ते हे विभीतके । भेदं मत्स्याख्यकमाहुः । त्रियवकानिति नियवप्रमाणतुल्वान्। भुक्त्वा तु मधुसर्पिांचत्वार्यामलकानि च । पृतप्रभूतमिखन्नविशेषणं कृत्वाभिचारः । मण्डूकपा इत्या- प्रयोजयेत् समामेकां त्रिफलाया रसायनम् । दयश्चत्वारो योगाः ॥6--९ ॥ जीवेद्वर्षशतं पूर्णमजरोऽव्याधिरेव च ॥ १३ ॥ त्रिफलानां रसायनम् ॥ (८) पञ्चाष्टौ सप्त दश चा पिप्पलीमधुसर्पिपा । रसायनगुणान्वेपी समामेकां प्रयोजयेत् ॥ १० ॥ त्रिफलेनायसी पात्री करकेनालेपयेन्नवाम् । तिनस्तिन्नस्तु पूर्वाह्ने भुक्त्वाने भोजनस्य च । तमहोरात्रिकं लेपं पिवेत्क्षौद्रोदकाप्लुतम् । पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः। प्रभूतस्नेहमशनं जीणे तत्र प्रशस्यते । प्रयोज्या मधुसंमिश्रा रसायनगुणैपिणा ।। अजरोऽरुसमाभ्यासाजीवेश्चैव समाः शतम् ॥१४ जेतुं कासं क्षयं शोपं श्वासं हिकां गलामयान् । त्रिफलारसायनम् ।। (९) अर्शासि ग्रहणीदोपं पाण्डुतां विषमज्वरम् । मधुकेन तुगाक्षीर्या पिप्पल्या क्षौद्सर्पिपा । वैस्त्रय पीनसं शोफ गुल्मं वातवलासकम् ॥ ११॥ त्रिफला सितया चापि युक्ता सिद्धं रसायनम् ॥१५॥ पिप्पलीरसायनम् ॥ (६) त्रिफलारसायनम् ॥ (१०) सर्वलौहैः सुवर्णन वचया मधुसर्पिपा । पञ्चत्यादी संख्याव्यतिक्रमेणानुक्तसंख्यानामपि पिप्पली- नामुपयोगं सूचयति । यद्यपि "त्रीण्यपि द्रव्याणि नात्युप- संवत्सरप्रयोगेण मेधास्मृतिवलप्रदा। विडङ्गपिप्पलीभ्यां च त्रिफला लवणेन च । दुशीत पिप्पलीक्षारलवणानि" इत्युक्तम्, तथापीह द्रव्यान्त- रसंयुक्तानां पिप्पलीनामभ्यासे न विरुद्धम् । किंवा, उक्त- भवत्यायुप्रदा धन्या जरारोगनिवर्हणी ॥ १६ ॥ पिप्पलीरसायनव्यतिरेकेणोत्सगापैवादन्यायात् स निषेधो त्रिफलारसायनम् ॥ (११) ज्ञेयः । किंशुकः पलाशः ॥ १०-११ ॥ अरणान्त इत्यादौ मधुसर्पियामिति अभयां विभीतके आमलकानीत्यनेन च युज्यते । मधुकेलादिरेकः प्रयोगः । कामवृद्ध्या दशाहानि दशपिपलिकं दिनम् । सबैलौहैरिलाद्यपरः । 'लौहैः' इत्युक्ते सुवर्ण प्राप्त 'सुवर्णन' घर्धयेत् पयसा साध तथा चापनयेत् पुनः । इतिपदं लौहत्वेनास्य प्रसिद्धस्य ग्रहणनिषेधार्थम् ॥१३-१६ जीणे जीर्ण च भुञ्जीत पष्टिकं क्षीरसर्पिपा । अनम्लं च कपायं च कटु पाके शिलाजतु । पिप्पलीनां सहस्रस्य प्रयोगोऽयं रसायनम् । पिष्टास्ता बलिभिः सेव्याः ऋता मध्यवलैनरैः। नात्युषणशीतं धातुभ्यश्चतुर्व्यस्तस्य सम्भवः । चूर्णीकृता ह्रस्ववलोज्या दोषामयान् प्रति । हेम्नश्च रजतात्ताम्राद्वरात् कृष्णायसादपि । दशपैप्पलिका श्रेष्टो मध्यमः षट्प्रकीर्तितः। रसायनं तद्विधिभिस्तदृप्यं तच रोगनुत् । प्रयोगोऽयं त्रिपर्यन्तः स कनीयान् स चावलैः । वातपित्तकफनैश्च नियूहैस्तत्सुभावितम् । बृंहणं स्वर्यमायुष्यं प्लीहोदविनाशनम् । वीर्योत्कर्ष परं याति सर्वैरेकैकशोऽपि वा ॥ १७ ॥ वयसः स्थापनं मेध्यं पिप्पलीनां रसायनम् ॥ १२॥ शिलाजतुरसायनं दर्शयितुं शिलाजतुनोऽभ्यहितस्य गुणा- पिप्पलीवर्धमानं रसायनम् ॥ (७) नेव तावदाह-अनम्लमित्यादि ।-वरादिति श्रेष्टात् । सुश्रुते यद्यपि पुसीसम्भवं प्रक्षिप्य पड्विधशिलाजतुसा. १ मत्स्याक्षको मच्छोरिति पाठान्तरम् । २ मधुसर्पियामिति मान्येन रोगे रसायनाधिकारे चोक्तम्, तथापीह रसायना- ३ त्यमिति पाठान्तरम् । धिकारे तदधिकृतचतुर्विधमेवोक्तम् ॥ १७॥ । पाठान्तरम् ।